अर्ध नारीश्वर स्तोत्रम् (Ardh Nareeswara Stotram )

Download “Ardh Nareeswara Stotram PDF” ardh-nareeswara-stotram.pdf – Downloaded 569 times – 199.21 KB

  • हिंदी / संस्कृत
  • English

अर्ध नारीश्वर स्तोत्रम्

चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ 1 ॥

कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ 2 ॥

झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय
नमः शिवायै च नमः शिवाय ॥ 3 ॥

विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥ 4 ॥

मंदारमालाकलितालकायै
कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय
नमः शिवायै च नमः शिवाय ॥ 5 ॥

अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ 6 ॥

प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥ 7 ॥

प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ 8 ॥

फलश्रुति:
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥ 9 ॥

॥ इति आदिशंकराचार्य विरचित अर्धनारीनटेश्वरस्तोत्रम् सम्पूर्णम् ॥

Ardh Nareeswara Stotram

champeya gaura arddhashareerakaayai
karpoora gaurdhashareerakaay॥
dhammillakaayai ch jataadharaay
namah shivaay ch namah shivaay ॥ 1॥

kastoori kaakunkumacharchitayai
chitaaraajahpunj vicharchitaay॥
krtsmaraayaivikalpasmaraay
namah shivaay ch namah shivaay ॥ 2॥

chhhantakvaantkankannupurayai
paadabjaraajatphaninupuraay॥
hemaangadaayai bhujangadaayai
namah shivaay ch namah shivaay ॥ 3॥

vishaalaneelotpalalochanaayai
vikaasapankeroohalochanaay॥
samekshanaayai vishamekshanaay
namah shivaay ch namah shivaay ॥ 4॥

mandaaramaalaakalitaalakaayai
kapaalamaalaankitakandharaay॥
divyaambaraayai ch digambaraay
namah shivaay ch namah shivaay ॥ 5॥

ambhodarshyamalakuntalaayai
tattitaprabhaataamrjataadharaay॥
neereeshvaraayai nikhileshvaraay
namah shivaay ch namah shivaay ॥ 6॥

prapanchasrshtyunmukhalaasyakaayai
samastsanhaarakataandavaay॥
jagajjanyaay jaadekapitre
namah shivaay ch namah shivaay ॥ 7॥

pradeeptaratnojjvalakundalaayai
sphuranmahaapannagbhooshanaay॥
shivaanvitai ch shivaanvitaay
namah shivaay ch namah shivaay ॥ 8॥

phalashruti:
etatpathedashtakamishtadan yo
bhaktya sa manyo bhuvi deerghajeevee॥
praapnoti saubhaagyamanantakaalan
bhooyaatsada tasy samastsiddhih ॥ 9॥

॥ iti aadishankaraachaary virachit ardhanaareeneshvarastotram sampoornam ॥

Leave a Comment