भक्तामर स्तोत्र – भक्तामर-प्रणत-मौलि-मणि-प्रभाणा (Bhaktamara Stotra)

Download “Bhaktamara Stotra PDF” bhaktamara-stotra-pranat-mauli-mani.pdf – Downloaded 585 times –

  • संस्कृत
  • English

भक्तामर स्तोत्र

वसंततिलकावृत्तम्।
सर्व विघ्न उपद्रवनाशक

भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
मुद्योतकं दलित-पाप-तमो-वितानम् ।
सम्यक्प्रणम्य जिन-पाद-युगं युगादा-
वालम्बनं भव-जले पततां जनानाम् ॥1॥

शत्रु तथा शिरपीडा नाशक

यःसंस्तुतः सकल-वांग्मय-तत्त्वबोधा-
दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथै ।
स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारैः,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥

सर्वसिद्धिदायक

बुद्धया विनापि विबुधार्चित-पाद-पीठ,
स्तोतुं समुद्यत-मतिर्विगत-त्रपोहम् ।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
मन्यःक इच्छति जनः सहसा ग्रहीतुम् ॥3॥

जलजंतु निरोधक

वक्तुं गुणान् गुण-समुद्र! शशांक-कांतान्,
कस्ते क्षमः सुर-गुरु-प्रतिमोपि बुद्धया ।
कल्पांत-काल-पवनोद्धत-नक्र-चक्रं,
को वा तरीतु-मलमम्बु निधिं भुजाभ्याम् ॥4॥

नेत्ररोग निवारक

सोहं तथापि तव भक्ति-वशान्मुनीश,
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृतः ।
प्रीत्यात्म-वीर्य-मविचार्य्य मृगी मृगेन्द्रं,
नाभ्येति किं निज-शिशोः परि-पालनार्थम् ॥5॥

विद्या प्रदायक

अल्पश्रुतं श्रुतवतां परिहास-धाम,
त्वद्भक्ति-रेव-मुखरी-कुरुते बलान्माम् ।
यत्कोकिलः किल मधौ मधुरं विरौति,
तच्चाम्र-चारु-कालिका-निकरैक-हेतु ॥6॥

सर्व विष व संकट निवारक

त्वत्संस्तवेन भव-संतति-सन्निबद्धं
पापं क्षणात्क्षय-मुपैति शरीर-भाजाम् ।
आक्रांत-लोक-मलिनील-मशेष-माशु,
सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम्॥7॥

सर्वारिष्ट निवारक

मत्वेति नाथ तव संस्तवनं मयेद-
मारभ्यते तनुधियापि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥8॥

सर्वभय निवारक

आस्तां तव स्तवन-मस्त-समस्त-दोषं,
त्वत्संकथापि जगतां दुरितानि हंति ।
दूरे सहस्त्र-किरणः कुरुते प्रभैव,
पद्माकरेषु जलजानि विकास-भांजि ॥9॥

कूकर विष निवारक

नात्यद्भुतं भुवन-भूषण-भूतनाथ,
भूतैर्गुणैर्भुवि भवंत-मभिष्टु-वंतः ।
तुल्या भवंति भवतो ननु तेन किं वा,
भूत्याश्रितं य इह नात्मसमं करोति ॥10॥

इच्छित-आकर्षक

दृष्ट्वा भवंत-मनिमेष-विलोकनीयं,
नान्यत्र तोष-मुपयाति जनस्य चक्षुः ।
पीत्वा पयः शशिकर-द्युति-दुग्ध-सिन्धो,
क्षारं जलं जलनिधे रसितुँ क इच्छेत् ॥11॥

हस्तिमद-निवारक

यैः शांत-राग-रुचिभिः परमाणु-भिस्त्वं,
निर्मापितस्त्रि-भुवनैक-ललाम-भूत ।
तावंत एव खलु तेप्यणवः पृथिव्यां,
यत्ते समान-मपरं न हि रूपमस्ति ॥12॥

चोर भय व अन्यभय निवारक

वक्त्रं क्व ते सुर-नरोरगनेत्र-हारि,
निःशेष-निर्जित-जगत्त्रित-योपमानम् ।
बिम्बं कलंक-मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥13॥

आधि-व्याधि-नाशक लक्ष्मी-प्रदायक

सम्पूर्ण-मण्डल-शशांक-कला कलाप-
शुभ्रा गुणास्त्रिभुवनं तव लंग्घयंति ।
ये संश्रितास्त्रिजगदीश्वर-नाथमेकं,
कस्तान्निवारयति संचरतो यथेष्टम ॥14॥

राजसम्मान-सौभाग्यवर्धक

चित्रं किमत्र यदि ते त्रिदशांगनाभि-
नीतं मनागपि मनो न विकार-मार्गम् ।
कल्पांत-काल-मरुता चलिता चलेन
किं मन्दराद्रि-शिखरं चलितं कदाचित् ॥15॥

सर्व-विजय-दायक

निर्धूम-वर्त्ति-रपवर्जित-तैलपूरः,
कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि ।
गम्यो न जातु मरुतां चलिता-चलानां,
दीपोपरस्त्वमसि नाथ! जगत्प्रकाशः ॥16॥

सर्व उदर पीडा नाशक

नास्तं कदाचिदुपयासि न राहु-गम्यः,
स्पष्टी-करोषि सहसा युगपज्जगंति ।
नाम्भोधरोदर-निरुद्ध-महा-प्रभावः,
सूर्यातिशायि-महिमासि मुनीन्द्र लोके ॥17॥

शत्रु सेना स्तम्भक

नित्योदयं दलित-मोह-महान्धकारं।
गम्यं न राहु-वदनस्य न वारिदानाम् ।
विभ्राजते तव मुखाब्ज-मनल्प-कांति,
विद्योतयज्-जगदपूर्व-शशांक-विम्बम् ॥18॥

जादू-टोना-प्रभाव नाशक

किं शर्वरीषु शशिनान्हि विवस्वता वा,
युष्मन्मुखेन्दु-दलितेषु तमःसु नाथ ।
निष्पन्न-शालि-वन-शालिनी जीव-लोके,
कार्यं कियज्-जलधरैर्जल-भारनम्रैः ॥19॥

संतान-लक्ष्मी-सौभाग्य-विजय बुद्धिदायक

ज्ञानं यथा त्वयि विभाति कृतावकाशं
नैवं तथा हरि-हरादिषु नायकेषु ।
तेजःस्फुरन्मणिषु याति यथा महत्वं,
नैवं तु काच-शकले किरणा-कुलेपि ॥20॥

सर्व वशीकरण्

मन्ये वरं हरि-हरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्षितेन भवता भुवि येन नान्यः,
कश्चिन्मनो हरति नाथ भवांतरेपि ॥21॥

भूत-पिशाचादि व्यंतर बाधा निरोधक

स्त्रीणां शतानि शतशो जनयंति पुत्रान्-
नान्या सुतं त्वदुपमं जननी प्रसूता ।
सर्वा दिशो दधति भानि सहस्त्र-रश्मिं,
प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ॥22॥

प्रेत बाधा निवारक

त्वामा-मनंति मुनयः परमं पुमांस-
मादित्य-वर्ण-ममलं तमसः पुरस्तात्
त्वामेव सम्य-गुपलभ्य जयंति मृत्युं,
नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथाः ॥23॥

शिर पीडा नाशक

त्वा-मव्ययं विभु-मचिंत्य-मसंखय-माद्यं,
ब्रह्माण-मीश्वर-मनंत-मनंग केतुम् ।
योगीश्वरं विदित-योग-मनेक-मेकं,
ज्ञान-स्वरूप-ममलं प्रवदंति संतः ॥24॥

नज़र (दृष्टि देष) नाशक

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,
त्त्वं शंकरोसि भुवन-त्रय-शंकरत्वात् ।
धातासि धीर! शिव-मार्ग-विधेर्-विधानात्,
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोसि ॥25॥

आधा शीशी (सिर दर्द) एवं प्रसूति पीडा नाशक

तुभ्यं नम स्त्रिभुवनार्ति-हाराय नाथ,
तुभ्यं नमः क्षिति-तलामल-भूषणाय ।
तुभ्यं नमस्त्रिजगतः परमेश्वराय,
तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥

शत्रुकृत-हानि निरोधक

को विस्मयोत्र यदि नाम गुणैरशेषै,
स्त्वं संश्रितो निरवकाश-तया मुनीश ।
दोषै-रुपात्त-विविधाश्रय-जात-गर्वैः,
स्वप्नांतरेपि न कदाचिद-पीक्षितोसि ॥27।।

सर्व कार्य सिद्धि दायक

उच्चैर-शोक-तरु-संश्रित-मुन्मयूख-
माभाति रूप-ममलं भवतो नितांतम् ।
स्पष्टोल्लसत-किरणमस्त-तमोवितानं,
बिम्बं रवेरिव पयोधर-पार्श्ववर्ति ॥28॥

नेत्र पीडा व बिच्छू विष नाशक

सिंहासने मणि-मयूख-शिखा-विचित्रे,
विभाजते तव वपुः कानका-वदातम ।
बिम्बं वियद्-विलस-दंशु-लता-वितानं,
तुंगोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ॥29॥

शत्रु स्तम्भक

कुन्दावदात-चल-चामर-चारु-शोभं,
विभ्राजते तव वपुः कलधौत-कांतम् ।
उद्यच्छशांक-शुचि-निर्झर-वारि-धार-
मुच्चैस्तटं सुर-गिरेरिव शात-कौम्भम् ॥30॥

राज्य सम्मान दायक व चर्म रोग नाशक

छत्र-त्रयं तव विभाति शशांक-कांत-
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् ।
मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं,
प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥31॥

संग्रहणी आदि उदर पीडा नाशक

गम्भीर-तार-रव-पूरित-दिग्वभाग-
स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्षः ।
सद्धर्म-राज-जय-घोषण-घोषकः सन्,
खे दुन्दुभिर्-ध्वनति ते यशसः प्रवादि ॥32॥

सर्व ज्वर नाशक

मन्दार-सुन्दर-नमेरु-सुपारिजात
संतानकादि-कुसुमोत्कर-वृष्टिरुद्धा ।
गन्धोद-बिन्दु-शुभ-मन्द-मरुत्प्रपाता,
दिव्या दिवः पतति ते वयसां ततिर्वा ॥33॥

गर्व रक्षक

शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते,
लोकत्रये द्युतिमतां द्युतिमा-क्षिपंती ।
प्रोद्यद्दिवाकर्-निरंतर-भूरि-संख्या,
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम् ॥34॥

दुर्भिक्ष चोरी मिरगी आदि निवारक

स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्टः,
सद्धर्म-तत्त्व-कथनैक-पटुस-त्रिलोक्याः ।
दिव्य-ध्वनिर-भवति ते विशदार्थ-सर्व-
भाषा-स्वभाव-परिणाम-गुणैः प्रयोज्यः ॥35॥

सम्पत्ति-दायक

उन्निद्र-हेम-नवपंकजपुंज-कांती,
पर्युल्लसन्नख-मयूख-शिखा-भिरामौ ।
पादौ पदानि तव यत्र जिनेन्द्र धत्तः,
पद्मानि तत्र विबुधाः परि-कल्पयंति ॥36॥

दुर्जन वशीकरण

इत्थं यथा तव विभूति-रभूज्जिनेन्द्र,
धर्मोप-देशन विधौ न तथा परस्य ।
यादृक् प्रभा देनकृतः प्रहतान्ध-कारा,
तादृक्कुतो ग्रह-गणस्य विकासिनोपि ॥37॥

हाथी वशीकरण

श्च्योतन-मदा-विल-विलोल-कपोल-मूल-
मत्त-भ्रमद-भ्रमर-नाद विवृद्ध-कोपम् ।
ऐरावताभ-मिभ-मुद्धत-मापतंतं,
दृष्टवा भयं भवति नो भवदा-श्रितानाम् ॥38॥

सिंह भय निवारक

भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त-
मुक्ताफल-प्रकर-भूषित-भूमिभागः ।
बद्ध-क्रमः क्रम-गतं हरिणा-धिपोपि,
नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥

अग्नि भय निवारक

कल्पांत-काल-पवनोद्धत-वह्नि-कल्पं,
दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम् ।
विश्वं जिघत्सुमिव सम्मुख-मापतंतं,
त्वन्नाम-कीर्तन-जलं शमयत्य-शेषम् ॥40॥

सर्प विष निवारक

रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं,
क्रोधोद्धतं फणिन-मुत्फण-मापतंतम् ।
आक्रामति क्रमयुगेन निरस्त-शंकस्-
त्वन्नाम-नाग-दमनी हृदि यस्य पुंस ॥41॥

युद्ध भय निवारक

वल्गत्तुरंग-गज-गर्जित-भीम-नाद-
माजौ बलं बलवतामपि भू-पतीनाम् ।
उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं,
त्वत्कीर्त्तनात्-तम इवाशु भिदा-मुपैति ॥42॥

युद्ध में रक्षक और विजय दायक

कुंताग्र-भिन्न-गज-शोणित-वारिवाह-
वेगावतार-तरणातुर-योध-भीमे ।
युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-
त्वत्-पाद-पंकज-वना-श्रयिणो लभंते ॥43॥

भयानक-जल-विपत्ति नाशक

अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-
पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ ।
रंगत्तरंग-शिखर-स्थित-यान-पात्रास्-
त्रासं विहाय भवतः स्मरणाद्-व्रजंति ॥44॥

सर्व भयानक रोग नाशक

उद्भूत-भीषण-जलोदर-भार-भुग्नाः,
शोच्यां दशा-मुपगताश्-च्युत-जीविताशाः ।
त्वत्पाद-पंकज-रजोमृतदिग्ध-देहाः,
मर्त्या भवंति मकर-ध्वज-तुल्य-रूपाः ॥45॥

कारागार आदि बन्धन विनाशक

आपाद-कण्ठ-मुरुशृंखल-वेष्टितांगा,
गाढं बृहन्निगड-कोटि-निघृष्ट-जंघाः ।
त्वन्नाम-मंत्र-मनिशं मनुजाः स्मरंतः
सद्यः स्वयं विगत-बन्ध-भया भवंति ॥46॥

सर्व भय निवारक

मत्त-द्विपेन्द्र-मृगराज-दवानलाहि-
संग्राम-वारिधि-महोदर-बन्धनोत्थम् ।
तस्याशु नाश-मुपयाति भयं भियेव,
यस्तावकं स्तव-मिमं मतिमान-धीते ॥47॥

मनोवांछित सिद्धिदायक

स्तोत्र-स्त्रजं तव जिनेन्द्र गुणैर्-निबद्धां
भक्त्या मया विविध-वर्ण-विचित्र-पुष्पाम् ।
धत्ते जनो य इह कण्ठ-गतामजसं
तं मानतुंगमवश समुपैति लक्ष्मीः ॥48॥

— आचार्य मानतुंग

bhaktaamar stotra (in English)

vasantatilakaavrttam॥
sarv vighn aparoksh

bhaktaamar-pranat-maulee-mani-prabhaana-
mudyotakan dalit-paap-tamo-vitaanam॥
samyakpraanamy jin-paad-yugan yugaad-
valambanan bhav-jale pattan janaanaam ॥1॥

shatru tatha shirapeeda naik

yahsanstutah sakal-vaanmay-tattvabodh-
dudbhoot-buddhi-patubhih suralok-naathai॥
stotrarjagatatritay-chitt-harai-rudaaraih,
stoshye kilhaamapi tan prathaman jinendram ॥2॥

sarvasiddhidaayak

buddhaya vinaapi vibudhaarchit-paad-peeth,
stotun samudyat-matirvigat-trapoham॥
baalan vihaay jal-sansthit-mindu-bimb-
manyah ichchhati janah sahasa graheetum ॥3॥

jalajantu pratigya

samayakun gunan gun-samudr! shashaank-kaantaan,
kaste kshamaah sur-guru-pratimopi buddhaya॥
kalpaant-kaal-pavanodat-nakr-chakran,
ko va taaritu-malambu nidhin bhujabhyam ॥4॥

netrarog nivaarak

sohan tathaapi tav bhakti-vashaanamuneesh,
kartun stavan ateet-shakti-rapi pravrtt:॥
preetyaatm-veery-mavichaaryy mrgee mrgendran,
naabhyeti kin nij-shishoh pari-paalanaartham ॥5॥

vidya pradaayak

alpashrutan shrutavatan parihaas-dhaam,
tvadbhakti-rev-mukhari-kurute balaanamaam॥
yatkokilah kil madhau madhuran virauti,
tachchaamr-chaaru-kaalika-nikaraak-hetu ॥6॥

sarv vish va sankat chikitsak

tvatsanstaven bhav-santati-sannibaddhan
paapan kshanaatkshay-mupaiti shareer-bhajaam॥
aakraant-lok-malineel-mashesh-maashu,
sooryaanshu-bhinn-miv shaarvar-mandhakaaram॥7॥

sarvaashrisht chikitsak

matveti naath tav sanstavanan mayed-
maarabhyate tanudhiyaapi tav prabhaavaat॥
cheto harishyati satatan nalinee-daleshu,
muktaaphal-dyuti-mupaiti naanud-binduh ॥8॥

sarvabhay chikitsak

astan tav stavan-mast-samast-doshan,
tvatsankathaapi jagataan duritaani hanti॥
doore sahastr-kiranah kurute prabhaiv,
padmakaareshu jalajaani vikaas-bhaanjee ॥9॥

kukar vish aushadhi

naatyadbhutan bhuvan-bhooshan-bhootanaath,
bhootairgunairbhuvi bhavant-mabhishtu-vantah॥
tulya bhavanti bhavato nanu ten kin va,
bhootyaashritan ya ih naatmaasaman karoti ॥10॥

ichchhit-aakarshak

drshtva bhavant-manimesh-vilokaneeyan,
naanyatr tosh-mupayati janasy chakshuh॥
peetva payah shashikar-dyuti-dugdh-sindho,
jalan jalan jalanidhe rasitun ka ichchhet ॥11॥

hasteemaad-nivaarak

yaih shaant-raag-ruchibhih paramaanu-bhistvan,
nirmaapitastri-bhuvanaik-lalam-bhoot॥
taavant ev khalu tepyanavah prthivyaan,
yatte samaan-maparan na hi roopamasti ॥12॥

chor bhay va any bhay chikitsak

vaktran kv te sur-narorganetr-hari,
nihshesh-nirjit-jagatatrit-yopamaanam॥
bimban kalank-maalinan kv nishaakarasy,
yadvaasare bhavati paandu-palaash-kalpam ॥13॥

aadhi-vyaadhi-naashak lakshmee-pradaayak

sampoorn-mandal-shankh-kala kala-
shubhra gunaastribhuvanan tav langhayanti॥
ye sanshritaastrijagadeeshvar-naathamekan,
kastaannivaaryati sancharato yatheshtam ॥14॥

raajasammaan-saubhaagy praapt karana

chitran kimaatra yadi te tridashaanganaabhi-
nitan manaagapi mano na vikaar-maargam॥
kalpaant-kaal-maruta chaliten
kin mandraadri-shikharan chalitan kadaachit ॥15॥

sarv-vijay-daayak

nirdhoom-vartti-rapavarjit-tailapoorah,
krtsnan jagattrayamidan samarpan-karoshi॥
gamyo na jaatu marutaan chalita-chalaanaan,
deepoparastvamasi naath! jagatprakaashah ॥16॥

sarv udar peeda naik

naastan kadaachidupayaasi na raahu-gamyah,
suspasht-karoshi sahasa yugapajjaganti॥
namhodharodar-niruddh-maha-prabhaavah,
sooryaatishayai-mahimaasi munindr loke ॥17॥

shatru sena stambhak

nityodayan dalit-moh-mandhakaaran॥
gamyan na raahu-vadanasy na vaaridaanaam॥
vibhraajate tav mukhaabaj-manakalp-kaanti,
vidyotayaj-jagadpoorv-shashaank-vimbam ॥18॥

jaadoo-tona-prabhaav naashak

kin sarvrshu shashinaanhi vivasvata va,
yusmaanmukhendu-daliteshu tamasu naath॥
nishpann-shaali-van-shaalinee jeev-loke,
kaaryan kiyaj-jaladhaarijal-bharanmaraayah ॥19॥

sant-lakshmee-saubhaagy-vijay buddhidaayak

gyaanan yatha tvayi vibhaati krtavakaashan
naivan tatha hari-haradishu naayakeshu॥
tejasphurnamanishu yaati yatha mahatvapoornan,
naivan tu kaach-shakale kiran-kulepi ॥20॥

sarv vasheekaran

manye varan hari-hraday ev drshta,
drshteshu yeshu hrdayan tvayi toshameti॥
kin vikshiten bhavata bhuvi yen naanyah,
kashchinmano harati naath bhavaantarepi ॥21॥

bhoot-pishaachadi vyantar baadha nivaaran

streenaan shataani shatasho janayanti putraan-
naanya sutan tvadupaman jananee prasoota॥
sarv disho dadhaati bhaani sahastr-rashmin,
praachy diggyaanayati sphur-danshu-jalam ॥22॥

pret baadha nivaarak

tvaama-mananti manushyah paraman pumaans-
maadity-varn-maamalan tamasah purastaat
tvamev samy-gupalaabhy jayantee mrtyun,
naanyah shivah shiv-padasy munindr panthaah ॥23॥

shree peedaanaak

tva-mavyayan vibhu-machinty-masankhy-maayan,
braahman-meeshvar-manant-manang ketum॥
yogeeshvaran vidit-yog-maanek-mekan,
gyaan-svaroop-mamalan pravadanti santah ॥24॥

drshti (drshti desh) naksh

buddhastvamev vibuddhaarchit-buddhi-bodhaat,
tattvan shankarosi bhuvan-tray-shankaratvaat॥
dhaataasi dheer! shiv-maarg-vidhaayak-vidhaan,
vyaktin tvamev bhagavaan! sarvottamosi ॥25॥

aadha sheesha (siradard) evan prasooti dard

tubhyan nam streebhuvanarti-haaraay naath,
tubhyan namah kshiti-talaamal-bhooshanaay॥
tubhyan namastrijagatah bhagavaanaay,
tubhyan namo jin! bhavodadhi-shoshanaay ॥26॥

shatrukrt-haneeshin

ko vismayotr yadi naam gunairasheshai,
satvan sanshrito niravakaash-taya munish:॥
doshai-roopaatt-vividhaashray-jaat-garvaih,
svapnepi na kadaachid-peekshitosi ॥27॥॥

sarv kaary siddhi daayak

uchchair-shok-taru-sanshrit-munmayukh-
maabhaati roop-maamalan bhavato nitaantam॥
spashtollasat-kiranamast-tamovitaanan,
bimban raveriv payodhar-paarshvavartee ॥28॥

netr peeda va bichchhoo vish naashak

sinhaasane mani-maukh-shikha-vichitre,
vibhaajate tav vapuh kanaka-vadatam॥
bimban viyad-vilaas-danshu-lata-vitaanan,
tungodayaadri-shirasiv sahastr-rashmeh ॥29॥

shatru stambhak

kundavadaat-chal-chaamar-chaaru-shobhan,
vibhrajate tav vapuh kaaladhaut-kaantam॥
udyaichchhashaank-shuchi-nirjhar-vaari-dhaar-
muchchaistattan sur-giririv shat-kaumbham ॥30॥

raajy sammaajanak va charm rog naash

chhatr-trayan tav vibhaati shashaank-kaant-
muchchaih sthitan charitr-bhaanu-kar-prataapam॥
mukta-phal-prakar-jal-vrddh-shobhan,
prakhyaapayat-trijagat: bhagavaanatvam ॥31॥

kalektaree aadi udar peda naik

aboojh-taar-rav-poorit-digbhaag-
strailoky-lok-shubh-sangam-bhooti-dakshah॥
saddharm-raaj-jay-ghoshana-ghoshaakah san,
khe dundubhir-dhvanati te yashasah pravaadee ॥32॥

sarv jvar naik

mandaar-sundar-nameru-supaarijaat
santakaadi-kusumotkar-vrshtiruddha॥
gandhod-bindu-shubh-mand-marutpraapt,
divy divah patnee te vyaasaan tatirva ॥33॥

gaurav rakshak

shumbhatprabha-valay-bhoori-vibha vibhoste,
lokatraye dyutimaataan dyutima-kshipanti॥
prodyadyaadikaar-nirantar-bhoori-sankhya,
deeptya jayatyapi nishaamapi som-saumyam ॥34॥

durbhaksh choree mirgee aadi chikitsak

svarg-pavarg-gamamaarg-vimaarganeshtah,
saddharm-tattv-kathaanaik-patus-trilokyah॥
divy-dhvanir-bhavati te vishadaarth-sarv-
bhaasha-svabhaav-parinaam-gunaih prayojyah ॥35॥

aakhirakaar

unnee-hem-navapankajapanj-kaanti,
paryullasannakh-maukh-shikha-bhiraamau॥
paadau padaani tav yatr jinendr dhattah,
padmaani tatr vibudhaah pari-kalpayanti ॥36॥

durjan vasheekaran

itthan yatha tav vibhooti-rabhujjinendr,
dharmopadeshan vidhau na tatha parasy॥
yaadrk prabha denkrtah praatahndh-kaara,
tadrkkutto grah-ganasy vikaasinopi ॥37॥

haathee vasheekaran

shyotan-mada-vil-vilol-kapol-mool-
matt-bhramad-bhramar-naad vivrddh-kopam॥
airaavataabh-mibh-muddhat-maapatantan,
drshtva bhayan bhavati no bhavada-shritaanaam ॥38॥

sinh bhay nivaarak

bhinnebh-kumbh-gal-dujjval-shonitakt-
muktaphal-prakar-bhooshit-bhoomibhaagah॥
baddh-kramah kram-gatan harina-dhipopi,
naakraamati kram-yugaachal-sanshritan te ॥39॥

agni bhay nivaarak

kalpaant-kaal-pavanodat-vahni-kalpan,
daavenalan jvalit-mujjval-mutsphulingam॥
vishvan jighatsumiv sammukh-maapatantan,
tvannaam-keertan-jalan shamayaty-shesham ॥40॥

sarp vish nivaarak

raktekshanan samad-kokil-kanth-neelan,
krodhoddhatan phanin-mutphan-maapatantam॥
akraamati kram yugen paad-shankh-
tvannaam-naag-damani hrdi yasy puns ॥41॥

yuddh bhay nivaarak

valagatturang-gaj-garjit-bheem-naad-
maajau balan balavataamapi bhoo-patinaam॥
udyad-divaakar-maukh-shikha-paviddhan,
tvatkeertanat-tam ivaashu bhida-mupaiti ॥42॥

yuddh mein rakshak aur vijay daayak

kuntaagr-bhinn-gaj-shonit-vaarivaah-
vegaavataar-taranaatur-yodh-bheeme॥
yuddhe jayan vijit-durjay-jay-pakshaas-
tvat-paad-pankaj-vana-shrayano labhante ॥43॥

bhayaanak-jal-vipattinaashak

ambho-nidhau kshubhit-bheeshan-nakr-chakr-
paatheen-peeth-bhay-dolvan-vadvaagnau॥
rangarang-shikhar-sthit-yaan-paatra-
traasan vihaay bhavatah smaranaad-vrjanti ॥44॥

sarv bhayaanak roganaashak

udbhoot-bheeshan-jalodar-bhaar-bhugnaah,
shochyaan dasha-mupagatash-chyut-jeevitaashaah॥
tvatpaad-pankaj-rajomrtadigdh-dehaah,
mrtya bhavanti makar-dhvaj-tuly-roopaah ॥45॥

kaaragaar aadi bandhan vinaashak

aapaad-kanth-murushrrnkhala-veshtitaanga,
gaadhan brhannigad-koti-nighrsht-janghaah॥
tvannaam-mantr-maneeshan manujah smarantah
sadyah svayan ateet-bandh-bhaya bhavanti ॥46॥

sarv bhay nivaarak

matt-dveependr-mrgaraaj-davanalaahi-
bait-vaaridhi-mahodar-bandhanottham॥
tasyaashu naash-mupayaati bhayan bhayev,
yastavakan stav-miman matimaan-dheete ॥47॥

manovaanchhit siddhidaayak

stotr-strajan tav jinendr gunair-nibaddhan
bhaktya maya vividh-varn-vichitr-pushpam॥
dhatte jano ya ih kanth-gatamajasan
tan maanatungamavash samupati lakshmeeh ॥48॥

— Aachaary Maanatung

Note:

Please note that being different languages, it’s not possible to do a perfect conversion of Mantra/Sloka into English. It is the closest we could achieve.
If you are interested in these mantras, please approach and surrender to a bonafide Guru, who comes in a recognized lineage (Guru-Parampara system). They will not only teach you correct pronunciation, also make you understand and experience these mantras.

For any mistakes, please don’t hesitate to contact us.

Leave a Comment