- हिंदी / संस्कृत
- English
दत्तात्रेय स्तोत्रम्
जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥
विनियोग –
अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।
अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।
श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥
स्तोत्रम् – नारद उवाच ।
जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥
जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥
र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते ॥ ४॥
यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५॥
आदौ ब्रह्मा मध्य विष्णुरन्ते देवः सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तुते ॥ ६॥
भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेन्द्रियजितज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ७॥
दिगम्बराय दिव्याय दिव्यरूपध्राय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तुते ॥ ८॥
जम्बुद्वीपमहाक्षेत्रमातापुरनिवासिने ।
जयमानसतां देव दत्तात्रेय नमोऽस्तुते ॥ ९॥
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते ॥ १०॥
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तुते ॥ ११॥
अवधूतसदानन्दपरब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तुते ॥ १२॥
सत्यंरूपसदाचारसत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तुते ॥ १३॥
शूलहस्तगदापाणे वनमालासुकन्धर ।
यज्ञसूत्रधरब्रह्मन् दत्तात्रेय नमोऽस्तुते ॥ १४॥
क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तुते ॥ १५॥
दत्त विद्याढ्यलक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तुते ॥ १६॥
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तुते ॥ १७॥
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ १८॥
॥ इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं सुसम्पूर्णम् ॥
Dattatreya Stotram
(in English)
Jatādharaṁ pāṇḍurāṅgaṁ śūlahastaṁ kṛpānidhim |
Sarvarogaharaṁ devaṁ dattātreyaṁ ahaṁ bhaje ||
Vinīyoga –
Asya śrīdattātreyastotramantrasya bhagavān nāradṛṣiḥ |
Anuṣṭup chandaḥ | śrīdattaparamātmā devatā |
Śrīdattaprītyarthe jape vinīyogaḥ ||
Stotram – Narada Uvāca
Jagadutpattikartre ca sthitisamhāra hetave |
Bhavapāśavimuktāya dattātreya namo’stute || 1 ||
Jarājanmavināśāya dehaśuddhikarāya ca |
Digambaradayāmūrte dattātreya namo’stute || 2 ||
Karpūrakāntidehāya brahmamūrtidharāya ca |
Vedashastraparijnāya dattātreya namo’stute || 3 ||
Rhasvadīrghakṛśasthūla-nāmagotra-vivarjita |
Pañcabhūtaikdīptāya dattātreya namo’stute || 4 ||
Yajñabhokte ca yajñāya yajñarūpadharāya ca |
Yajñapriyāya siddhāya dattātreya namo’stute || 5 ||
Ādau brahmā madhya viṣṇurante devaḥ sadāśivaḥ |
Mūrtitrayasvarūpāya dattātreya namo’stute || 6 ||
Bhogālayāya bhogāya yogayogyāya dhāriṇe |
Jitendriyajitajñāya dattātreya namo’stute || 7 ||
Digambarāya divyāya divyarūpadharāya ca |
Sadoditaparabrahma dattātreya namo’stute || 8 ||
Jambudvīpamahākṣetramātāpuranivāsine |
Jayamānasatāṁ deva dattātreya namo’stute || 9 ||
Bhikṣāṭanaṁ gṛhe grāme pātraṁ hemamayaṁ kare |
Nānāsvādamayī bhikṣā dattātreya namo’stute || 10 ||
Brahmajñānamayī mudrā vastre cākāśabhūtale |
Prajñānaghanabodhāya dattātreya namo’stute || 11 ||
Avadhūtasadānandaparabrahmasvarūpiṇe |
Videhadeharūpāya dattātreya namo’stute || 12 ||
Satyaṁrūpasadācārasatyadharmaparāyaṇa |
Satyāśrayaparokṣāya dattātreya namo’stute || 13 ||
Śūlahastagadāpāṇe vanamālāsukandhara |
Yajñasūtradharabrahman dattātreya namo’stute || 14 ||
Kṣarākṣarasvarūpāya parātparatarāya ca |
Dattamuktiparastotra dattātreya namo’stute || 15 ||
Datta vidyāḍhyalakṣmīśa datta svātmasvarūpiṇe |
Guṇanirguṇarūpāya dattātreya namo’stute || 16 ||
Śatrunāśakaraṁ stotraṁ jñānavijñānadāyakam |
Sarvapāpaṁ śamaṁ yāti dattātreya namo’stute || 17 ||
Idaṁ stotraṁ mahaddvyaṁ dattapratyakṣakārakam |
Dattātreya prasādācca nāradena prakīrtitam || 18 ||
Iti śrīnāradapurāṇe nāradaviracitaṁ dattātreyastotraṁ susamprūṇam
दत्तात्रेय स्तोत्रम : भगवान दत्तात्रेय को समर्पित एक भजन है। यहां संक्षेप में विवरण दिया गया है:
अनुवाद :
जटाधरं पाण्डुराङ्गं: जिसके बाल में जटा है और शरीर सफेद है।
शूलहस्तं कृपानिधिम: जिसके हाथ में त्रिशूल है और वह कृपा का सागर है।
सर्वरोगहरं देवं: वह देवता है जो सभी रोगों को दूर करता है।
दत्तात्रेयमहं भजे: मैं दत्तात्रेय को पूजता हूँ।
विनियोग में यह स्पष्ट किया गया है कि मुनि नारद ऋषि हैं, छंद अनुष्टुप है, और देवता श्री दत्तात्रेय हैं। यह सुझाव दिया गया है कि इसे भक्ति के साथ दत्तात्रेय की ओर जपा जाए।
स्तोत्र में दत्तात्रेय की विभिन्न गुणों की प्रशंसा की गई है, जैसे कि वह ब्रह्माण्ड के निर्माता, पालक और संहारक हैं, और वह ज्ञान, सत्य और अनंतता को प्रतिनिधित्व करते हैं।
अंत में कहा गया है कि दत्तात्रेय की कृपा से सागर द्वारा यह स्तोत्र प्रकट हुआ और इसे शत्रुओं को नष्ट करने, ज्ञान प्रदान करने और सभी पापों को नष्ट करने की शक्ति है।
सारांश
“दत्तात्रेय स्तोत्रम” भगवान दत्तात्रेय की पूजा में गाया जाने वाला एक भक्तिपूर्ण गीत है।