Devi Aparajita Stotram in english

Devi Aparajita Stotram is also called Tantroktam Devisuktam. In all types of Goddess Pooja, Yagya, rituals, Navratri Pooja, etc. you must have seen yourself saying “Namastasyai Namastesyai Namastesyai”. This is given in these verses. Aparajita means one who never loses, one who has never been defeated. Mother Goddess herself is Aparajita.

Download “Devi Aparajita Stotram in english PDF” devi-aparajita-stotram-in-english.pdf – Downloaded 521 times – 198.44 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Devi Aparajita Stotram in english (Tantroktam Devisuktam)

namo devyai mahadevyai shivayai satatam namah |
namah prakrtyai bhadrayai niyatah pranatah smatam ॥ 1 ॥

raudrayai namo nityayai gauryai dhatryai namo namah |
jyotsnayai chendurupinyai sukhayai satatam namah ॥ 2 ॥

kalyanyai pranata vruddhyai siddhyai kurmo namo namah |
nairrtyai bhubhrutam lakshmyai sharvanyai te namo namah ॥ 3 ॥

durgayai durgaparayai sarayai sarvakarinyai |
khyatyai tathaiva krushnayai dhumrayai satatam namah ॥ 4 ॥

atisaumyatiraudrayai natastasyai namo namah |
namo jagatpratishthayai devyai krutyai namo namah ॥ 5 ॥

ya devi sarvabhuteshu vishnumayeti shabdita |
namastasyai namastasyai namastasyai namo namah ॥ 6 ॥

ya devi sarvabhuteshu chetanetyabhidhiyate |
namastasyai namastasyai namastasyai namo namah ॥ 7 ॥

ya devi sarvabhuteshu buddhirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 8 ॥

ya devi sarvabhuteshu nidrarupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 9 ॥

ya devi sarvabhuteshu kshudharupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 10 ॥

ya devi sarvabhuteshu chhayarupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 11 ॥

ya devi sarvabhuteshu shaktirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 12 ॥

ya devi sarvabhuteshu trushnarupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 13 ॥

ya devi sarvabhuteshu kshantirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 14 ॥

ya devi sarvabhuteshu jatirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 15 ॥

ya devi sarvabhuteshu lajjarupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 16 ॥

ya devi sarvabhuteshu shantirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 17 ॥

ya devi sarvabhuteshu shraddharupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 18 ॥

ya devi sarvabhuteshu kantirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 19 ॥

ya devi sarvabhuteshu lakshmirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 20 ॥

ya devi sarvabhuteshu vruttirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 21 ॥

ya devi sarvabhuteshu smrutirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 22 ॥

ya devi sarvabhuteshu dayarupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 23 ॥

ya devi sarvabhuteshu tushtirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 24 ॥

ya devi sarvabhuteshu matrurupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 25 ॥

ya devi sarvabhuteshu bhrantirupena samsthita |
namastasyai namastasyai namastasyai namo namah ॥ 26 ॥

indriyanamadhishthatri bhutanam chakhileshu ya |
bhuteshu satatam tasyai vyaptyai devyai namo namah ॥ 27 ॥

chitirupena ya krutnametad vyapya sthita jagat |
namastasyai namastasyai namastasyai namo namah ॥ 28 ॥

Leave a Comment