- हिंदी / संस्कृत
- English
॥अथ श्री देव्याः कवचम्॥
ॐ नमश्चंडिकायै
न्यासः
अस्य श्री चंडी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छंदः ।
चामुंडा देवता । अंगन्यासोक्त मातरो बीजम् । नवावरणो मंत्रशक्तिः । दिग्बंध देवताः तत्वम् । श्री जगदंबा प्रीत्यर्थे सप्तशती पाठांगत्वेन जपे विनियोगः ॥
ॐ नमश्चंडिकायै
मार्कंडेय उवाच :
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥
ब्रह्मोवाच :
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चंद्रघंटेति कूष्मांडेति चतुर्थकम् ॥ 3 ॥
पंचमं स्कंदमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥
न तेषां जायते किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरंति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥
प्रेतसंस्था तु चामुंडा वाराही महिषासना ।
ऐंद्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥
माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥
श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥
दृश्यंते रथमारूढा देव्यः क्रोधसमाकुलाः ।
शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुंतायुधं त्रिशूलं च शारंगमायुधमुत्तमम् ॥ 14 ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धारयंत्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
प्राच्यां रक्षतु मामैंद्री आग्नेय्यामग्निदेवता ॥ 17 ॥
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥
एवं दश दिशो रक्षेच्चामुंडा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघंटा च नासिके ॥ 22 ॥
शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥ 23 ॥
नासिकायां सुगंधा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥
दंतान् रक्षतु कौमारी कंठदेशे तु चंडिका ।
घंटिकां चित्रघंटा च महामाया च तालुके ॥ 25 ॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला ।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥
नीलग्रीवा बहिः कंठे नलिकां नलकूबरी ।
स्कंधयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥
हस्तयोर्दंडिनी रक्षेदंबिका चांगुलीषु च ।
नखांछूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी ।
हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥
कट्यां भगवती रक्षेज्जानुनी विंध्यवासिनी ।
जंघे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
पादांगुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी ।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ 33 ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अंत्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ 35 ॥
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा ।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥
प्राणापानौ तथा व्यानमुदानं च समानकम् ।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥
रसे रूपे च गंधे च शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥
गोत्रमिंद्राणि! मे रक्षेत्पशून्मे रक्ष चंडिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥
पंथानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि! जयंती पापनाशिनी ॥ 42 ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥ 45 ॥
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।
इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥
यः पठेत्प्रयतो नित्यं त्रिसंध्यं श्रद्धयान्वितः ।
दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
नश्यंति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥
स्थावरं जंगमं चैव कृत्रिमं चैव यद्विषम् ।
अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥ 49 ॥
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः ।
सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥
अंतरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
ग्रहभूतपिशाचाश्च यक्षगंधर्वराक्षसाः ॥ 51 ॥
ब्रह्मराक्षसवेतालाः कूष्मांडा भैरवादयः ।
नश्यंति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।
यशसा वर्धते सोऽपि कीर्तिमंडितभूतले ॥ 53 ॥
जपेत्सप्तशतीं चंडीं कृत्वा तु कवचं पुरा ।
यावद्भूमंडलं धत्ते सशैलवनकाननम् ॥ 54 ॥
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी ।
देहांते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥
॥ इति वाराह पुराणे हरिहर ब्रह्म विरचितं देव्याः कवचं संपूर्णम् ॥
Om Namah Chandikāyai
Nyāsa:
Asya śrī chaṃḍī kavacasya। Brahmā ṛṣiḥ। Anuṣṭup chandaḥ।
Chāmuṇḍā devatā। Aṅganyāsokta mātaro bījam। Navāvaraṇo mantraśaktiḥ। Digbaṃdha devatāḥ tatvam। Śrī jagadambā prītyarthe saptashatī pāṭhāṅgatvena jape viniyogaḥ॥
Om Namah Chandikāyai
Mārkaṇḍeya uvāca:
Om yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām।
Yanna kasyacidākhyātaṃ tanme brūhi pitāmaha॥ 1॥
Brahmovāca:
Asti guhyatamaṃ vipra sarvabhūtopakārakam।
Devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune॥ 2॥
Prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī।
Tṛtīyaṃ chandraghaṇṭeti kūṣmāṇḍeti caturthakam॥ 3॥
Pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca।
Saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam॥ 4॥
Navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ।
Uktānyetāni nāmāni brahmaṇaiva mahātmanā॥ 5॥
Agninā dahyamānastu śatrumadhye gato raṇe।
Viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ॥ 6॥
Na teṣāṃ jāyate kiṃcid-aśubhaṃ raṇasaṃkṛte।
Nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi॥ 7॥
Yaiṣtu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate।
Ye tvāṃ smaraṃti deveśi rakṣase tānnasaṃśayaḥ॥ 8॥
Pretasaṃsthā tu chāmuṇḍā vārāhī mahiṣāsanā।
Aiṃdrī gajasamārūḍhā vaiṣṇavī garuḍāsanā॥ 9॥
Māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā।
Lakṣmīḥ padmāsanā devī padmahastā haripriyā॥ 10॥
Śvetarūpadharā devī īśvarī vṛṣavāhanā।
Brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā॥ 11॥
Ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ।
Nānābharṇāśobhāḍhyā nānāratnopaśobhitāḥ॥ 12॥
Dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ।
Śaṃkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham॥ 13॥
Kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca।
Kuntāyudhaṃ triśūlaṃ ca śāraṃgamāyudhamuttamam॥ 14॥
Daityānāṃ dehanāśāya bhaktānāmabhayāya ca।
Dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai॥ 15॥
Namaste’stu mahāraudre mahāghoraparākrame।
Mahābale mahotsāhe mahābhayavināśini॥ 16॥
Trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini।
Prācyāṃ rakṣatu māmaiṃdrī āgneyyāmagṇidevatā॥ 17॥
Dakṣiṇe’vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī।
Pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī॥ 18॥
Udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī।
Ūrdhvaṃ brahmāṇī me rakṣedadhas-tād-vaiṣṇavī tathā॥ 19॥
Evaṃ daśa diśo rakṣeccāmuṃḍā śavavāhanā।
Jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ॥ 20॥
Ajitā vāmapārśve tu dakṣiṇe cāparājitā।
Śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā॥ 21॥
Mālādharī lalāṭe ca bhruvau rakṣedyasasvinī।
Trinetrā ca bhruvormadhye yamaghaṃṭā ca nāsike॥ 22॥
Śaṃkhiṇī cakṣuṣormadhye śrotrayordvāravāsinī।
Kapolau kālikā rakṣetkarṇamūle tu śāṃkarī॥ 23॥
Nāsikāyāṃ sugandhā ca uttaroṣṭhe ca charchikā।
Adhare cāmṛtakalā jihvāyāṃ ca sarasvatī॥ 24॥
Daṃtān rakṣatu kaumārī kaṃṭhadeśe tu caṇḍikā।
Ghaṃṭikāṃ citraghaṃṭā ca mahāmāyā ca tāluke॥ 25॥
Kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṃgalā।
Grīvāyāṃ bhadra kālī ca pṛṣṭhavaṃśe dhanurdharī॥ 26॥
Nīlagrīvā bahiḥ kaṃṭhe nalikāṃ nalakūbarī।
Skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī॥ 27॥
Hastayordandinī rakṣedaṃbikā cāṃgulīṣu ca।
Nakhāṃchūleśvarī rakṣetkuṣau rakṣetkuleśvarī॥ 28॥
Stanau rakṣhenmahādevī manaḥśokavināśinī।
Hṛdaye lalitā devī udare śūladhāriṇī॥ 29॥
Nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā।
Pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī॥ 30॥
Kaṭyāṃ bhagavatī rakṣejjānunī viṃdhyavāsinī।
Jaṃghe mahābalā rakṣetsarvakāmapradāyinī॥ 31॥
Gulphayornārasimhī ca pādapṛṣṭhe tu taijasī।
Pādāṃgulīṣu śrī rakṣetpādādhastalavāsinī॥ 32॥
Nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī।
Romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā॥ 33॥
Raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī।
Aṃtrāṇi kālarātriśca pitṭaṃ ca mukuṭeśvarī॥ 34॥
Padmāvatī padmakośe kafe cūḍāmaṇistathā।
Jvālāmukhī nakhajvālāmabhedhyā sarvasaṃdhiṣu॥ 35॥
Śukraṃ brahmāṇi! Me rakṣecchāyāṃ chatreśvarī tathā।
Ahaṃkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī॥ 36॥
Prāṇāpānau tathā vyānamudānaṃ ca samānakam।
Vajrahasatā ca me rakṣetprāṇaṃ kalyāṇaśobhanā॥ 37॥
Rase rūpe ca gaṃdhe ca śabde sparśe ca yoginī।
Sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā॥ 38॥
Āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī।
Yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī॥ 39॥
Gotramindraṇi! Me rakṣetpaśūnme rakṣa caṃḍike।
Putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī॥ 40॥
Paṃthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā।
Rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā॥ 41॥
Rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu।
Tatsarvaṃ rakṣa me devi! Jayantī pāpanāśinī॥ 42॥
Padamekaṃ na gacchet tu yadīcchechubhamātmanaḥ।
Kavacenāvṛto nityaṃ yatra yatraiva gacchati॥ 43॥
Tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ।
Yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam॥ 44॥
Paramaiśvaryamatuḷaṃ prāpsyate bhūtale pumān।
Nirbhayo jāyate martyaḥ saṃgrāmeṣvaparājitaḥ॥ 45॥
Trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān।
Idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham॥ 46॥
Yaḥ paṭhetprayato nityaṃ trisaṃdhyaṃ śraddhayānvitaḥ।
Daivīkalā bhavettasya trailokyeṣvaparājitaḥ। 47॥
Jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ।
Naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ। 48॥
Sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam।
Abhicārāṇi sarvāṇi mantra tantrāṇi bhūtale। 49॥
Bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ।
Sahajā kulajā mālā ḍākinī śākinī tathā। 50॥
Antarikṣacarā ghorā ḍākinyaśca mahābalāḥ।
Grahabhūtapishācāśca yakṣagandharvarākṣasāḥ। 51॥
Brahmarākṣasavetālāḥ kūṣmāṃḍā bhairavādayaḥ।
Naśyanti darśanāttasya kavacē hṛdi saṃsthitē। 52॥
Mānonnatirbhavedrājñastejovṛddhikaraṃ param।
Yaśasā vardhate so’pi kīrtimaṇḍitabhūtale। 53॥
Japetsaptāśatīṃ caṃḍīṃ kṛtvā tu kavacaṃ purā।
Yāvadbhūmaṃḍalaṃ dhatte saśailavanakānanam। 54॥
Tāvattiṣṭhati medinyāṃ saṃtatiḥ putrapautrikī।
Dehānte paramaṃ sthānaṃ yatsurairapi durlabham। 55॥
Prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ।
Labhate paramaṃ rūpaṃ śivena saha modate। 56॥
॥ Iti vārāha purāṇe harihara brahma viracitaṃ devyāḥ kavacaṃ saṃpūrṇam॥