धन्वन्तरी मंत्र  – Dhanvantari mantra

भगवान धन्वन्तरि समुद्र मंथन के दौरान हाथ में अमृत कलश लेकर प्रकट हुए थे | इस कारण उन्हें आयुर्वेद के भगवान भी कहा जाता है |  धन्वन्तरि श्लोक का रोज भक्ति भावना एवं ध्यान से पाठ करने से व्यक्ति के समस्त रोग नष्ट हो जाते हैं और उसे सुखी जीवन की प्राप्ति होती है |

भगवान धन्वन्तरि की जय|

Download “Dhanvantari mantra PDF” dhanvantari-mantra.pdf – Downloaded 536 times – 275.38 KB

  • हिंदी / संस्कृत
  • English

मन्त्र :
ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृत कलश हस्ताय सर्व भय विनाशाय सर्व रोग निवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्री महाविष्णु स्वरूप श्रीधन्वन्तरी स्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।

याद करने के लिए आसान

ॐ नमो भगवते महासुदर्शनाय
वासुदेवाय
धन्वन्तरये
अमृत कलश हस्ताय
सर्व भय विनाशाय
सर्व रोग निवारणाय
त्रैलोक्यपतये
त्रैलोक्यनिधये
श्री महाविष्णु स्वरूप
श्रीधन्वन्तरी स्वरूप
श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।

ध्यानं

अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत
रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे ।
आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं
स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥

शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः ।
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यम् ।
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये ।
अनारोग्यं न तेषां स्यात् सुखं जीवन्ति ते चिरम् ॥

धन्वन्तरी गायत्री मन्त्रम्
ॐ वासुदेवाय विद्महे सुधाहस्ताय धीमहि ।
तन्नो धन्वन्तरिः प्रचोदयात् ।

तारक मन्त्रम्
ॐ धं धन्वन्तरये नमः ।

✧༝┉˚❋ ❋˚┉༝✧

शब्दों के अर्थ

नमो – नमस्कार
भगवते – भगवान
महासुदर्शनाय – महासुदर्शन (भगवान विष्णु का एक नाम)
वासुदेवाय – वासुदेव (भगवान कृष्ण का एक नाम)
धन्वन्तरये – धन्वन्तरि (चिकित्सा के अवतार और आयुर्वेद के उत्पादक)
अमृत – अमृत (अमरता)
कलश – कलश (पूजा में उपयोग किया जाने वाला पात्र)
हस्ताय – हाथों में
सर्व – सभी
भय – भय
विनाशाय – नाश के लिए
सर्व – सभी
रोग – रोग
निवारणाय – निवारण के लिए
त्रैलोक्यपतये – त्रैलोक्यपति (तीनों लोकों के स्वामी)
त्रैलोक्यनिधये – त्रैलोक्यनिधि (तीनों लोकों के धन)

Mantra:
Om namo bhagavate mahāsudarśanāya vāsudevāya dhanvantaraye amṛta kalasha hastāya sarva bhaya vināśāya sarva roga nivāraṇāya trailokyapate trailokyanidhaye śrī mahāviṣṇu svarūpa śrīdhanvantarī svarūpa śrī śrī śrī auṣhadhachakra nārāyaṇāya svāhā॥

Dhyāna:
Achyutānantagovinda viṣṇo nārāyaṇā’mṛta
Rogānme nāśayā’sheshānāśu dhanvantare hare॥
Ārogyaṁ dīrghamāyuṣyaṁ balaṁ tejo dhiyaṁ śriyaṁ
Svabhaktebhyo’nugṛhṇantaṁ vande dhanvantariṁ harim॥

Shaṅkhaṁ cakraṁ jalaukāṁ dadhamṛtaghataṁ cārudorbhiscaturbhiḥ
Sūkṣmasvacchātihṛdyāṁśuka parivilasanmaulimambhojanetram
Kālāmbhodojjvalāṅgaṁ kaṭitata vilasaccārupītāmbarāḍhyam
Vande dhanvantariṁ taṁ nikhilagadavanaprauḍhadāvāgnilīlam॥

Dhanvantarera imaṁ ślokaṁ bhaktyā nityaṁ pathanti ye
Anārogyaṁ na teṣāṁ syāt sukhaṁ jīvanti te ciraṁ॥

Dhanvantarī Gāyatrī Mantra:
Om vāsudevāya vidmahe sudhāhastāya dhīmahi
Tanno dhanvantariḥ pracodayāt॥

Tāraka Mantra:
Om dhāṁ dhanvantaraye namaḥ॥

✧༝┉˚❋ ❋˚┉༝✧

Word Meaning

– Om
नमो – Salutations
भगवते – To the Lord
महासुदर्शनाय – Mahasudarshana (a name of Lord Vishnu)
वासुदेवाय – Vasudevaya (another name of Lord Vishnu)
धन्वन्तरये – Dhanvantari (the divine physician)
अमृत – Nectar
कलश – Pot
हस्ताय – In the hands
सर्व – All
भय – Fear
विनाशाय – For destruction
सर्व – All
रोग – Diseases
निवारणाय – For prevention
त्रैलोक्यपतये – Lord of the three worlds
त्रैलोक्यनिधये – Treasure of the three worlds
श्री – Auspicious
महाविष्णु – Mahavishnu
स्वरूप – Form
श्रीधन्वन्तरी – Lord Dhanvantari
स्वरूप – Form
नारायणाय – To Narayana
स्वाहा – I offer to you

Leave a Comment