Ganesh Ashtakam in english

Download “Ganesh Ashtakam in english PDF” ganesh-ashtakam-in-english.pdf – Downloaded 504 times –

हिंदी English ❈ বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Verse 1:
Sarve ucuḥ:
Yato’naṁtaśakteranaṁtāśca jīvā
Yato nirguṇādaprameyā guṇāste.
Yato bhāti sarvaṁ tridhā bhedabhinnaṁ
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 2:
Yataścāvirāsījjagatsarvameta-
-tathābjasano viśvago viśvagoptā.
Tathendrādayo devasaṁghā manuṣyāḥ
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 3:
Yato vahnibhānū bhavo bhūrjalaṁ ca
Yataḥ sāgarāścandrama vyoma vāyuḥ.
Yataḥ sthāvarā jaṅgamā vṛkṣasaṁghāḥ
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 4:
Yato dānavāḥ kinnarā yakṣasaṁghā
Yataścāraṇā vāraṇāḥ śvāpadāśca.
Yataḥ pakṣikīṭā yato vīrudhaśca
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 5:
Yato buddhirajñānanāśo mumukṣoḥ
Yataḥ saṁpado bhaktasaṁtoṣadāḥ syuḥ.
Yato vighnanāśo yataḥ kāryasiddhiḥ
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 6:
Yataḥ putrasaṁpad yato vāñchitārtho
Yato’bhaktavighnāstathā’nekarūpāḥ.
Yataḥ śokamohao yataḥ kāma eva
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 7:
Yato’naṁtaśaktiḥ sa śeṣo babhūva
Dharādhāraṇe’nekarūpe ca śaktaḥ.
Yato’nekadhā svargalokā hi nānā
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 8:
Yato vedavāco vikuṁṭhā manobhiḥ
Sadā neti netīti yattā gṛṇaṁti.
Parabrahmarūpaṁ cidānandabhūtaṁ
Sadā taṁ gaṇeśaṁ namāmo bhajāmaḥ.

Verse 9:
Śrīgaṇeśa uvāca:
Punarūce gaṇādhīśaḥ stotrametatpaṭhennaraḥ.
Trisaṁdhyaṁ tridinaṁ tasya sarvakāryaṁ bhaviṣyati.

Verse 10:
Yo japed aṣṭadivasaṁ ślokāṣṭakamidaṁ śubham.
Aṣṭavāraṁ caturthyāṁ tu so’ṣṭasiddhīr avāpnuyāt.

Verse 11:
Yaḥ paṭhen māsamātraṁ tu daśavāraṁ dine dine.
Sa mocayed bandhagataṁ rājavadhyaṁ na saṁśayaḥ.

Verse 12:
Vidyākāmo labhed vidyāṁ putrārthī putram āpnuyāt.
Vāñchitān labhate sarvān ekaviṁśativārataḥ.

Verse 13:
Yo japet parayā bhaktyā gajānana paro naraḥ.
Evam uktvā tato devaś cāntardhānaṁ gataḥ prabhuḥ.

Iti Śrīgaṇeśapurāṇe Upāsanākhaṇḍe Śrīgaṇeśāṣṭakam.

Leave a Comment