हनुमान द्वादश नाम स्तोत्रम (Hanuman ji 12 Names Stotram)

Download “Hanuman ji 12 Names Stotram PDF” hanuman-ji-12-names-stotram.pdf – Downloaded 581 times – 253.79 KB

  • हिंदी / संस्कृत
  • English

॥ श्री हनुमानद्वादशनाम स्तोत्र ॥

हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।
रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥
उदधिक्रमणश्चैव सीताशोकविनाशन:।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥

एवं द्वादश नामानि कपीन्द्रस्य महात्मन: ।
स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥

तस्य सर्वभयं नास्ति रणे च विजयी भवेत्।
राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥

॥ śrī hanumāndvādaśanāma stotra ॥

hanumānañjanīsūnur vāyuputro mahābalaḥ।
rāmeṣṭaḥ phālguna-sakhaḥ piṅgākṣo’mitavikramaḥ॥
udadhikramaṇaścaiva sītāśokavināśanaḥ।
lakṣmaṇaprāṇadātā ca daśagrīvasya darpahā॥

evaṁ dvādaśa nāmāni kapīndrasya mahātmanaḥ।
svāpakāle prabodhe ca yātrākāle ca yaḥ paṭhet॥

tasya sarvabhayaṁ nāsti raṇe ca vijayī bhavet।
rājadvāre gahvare ca bhayaṁ nāsti kadācana॥

भगवान श्री हनुमान के 12 अत्यंत प्रसिद्ध नाम

1- हनुमान
2 – अंजनिपुत्र
3 – वायुपुत्र
4 – महाबल
5 – रामेष्ट
6 – फाल्गुनसखा
7 – पिंगाक्ष
8 – अमितविक्रम
9 – उदधिक्रमण
10 – सीताशोकविनाशन
11 – लक्ष्मणप्राणदाता
12 – दशग्रीवस्य दर्पहा

Leave a Comment