काल भैरव मंत्र – kaal bhairav mantra

Download “Kaal bhairav mantra PDF” kaal-bhairav-mantra.pdf – Downloaded 560 times – 336.06 KB

भगवन शिवजी के अंश रूप काल भैरव भक्त रक्षक हैं | उनकी उपासना से इनके भक्तों के सारे कष्ट दूर हो जाते हैं | खाश कर जादू-टोना , भूत-प्रेत , भय , बीमारी , व्यापर में दिक्कत इत्यादि के निवारण के लिए  काल भैरव जी की उपासना की जाती हैं | 

उज्जैन का काल भैरव मंदिर बहुत ही प्रसिद्द हैं | 

निचे दिए गए मंत्र सिर्फ आपके ज्ञानवर्धन के लिए हैं | हमारी यह सलाह हैं की किसी योग्य गुरु के परामर्श एवं संगरक्षण में ही मन्त्रों का जाप एवं कोई अनुष्ठान करना चाहिए | मुख्यतः रविवार  या फिर मंगलवार और शनिवार को इनकी मंत्र उपासना की जाती है |

बटुक रूप यह सौम्य रूप में भी काल भैरव की उपासना की जाती हैं |

  • हिंदी / संस्कृत
  • English

भैरव जी के बटुक रूप या सौम्य रूप की अर्चना

ॐ कर कलित कपाल कुण्डली दण्ड पाणी तरुण तिमिर व्याल

यज्ञोपवीती कर्त्तु समया सपर्या विघ्न्नविच्छेद हेतवे
जयती बटुक नाथ सिद्धि साधकानाम
ॐ श्री बम् बटुक भैरवाय नमः।।

ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं।।

भैरव रक्षा शाबर मंत्र :

ॐ कालभैरवाय नम:।
ॐ भयहरणं च भैरव:।
ॐ ह्रीं बं बटुकाय आपदुद्धारणाय कुरूकुरू बटुकाय ह्रीं।
ॐ भ्रं कालभैरवाय फट्।

52 भैरव मंत्र:

  1. ह्रां वां अंगुष्ठाभ्यां नमः
    ह्रीं वीं तर्जनीभ्याम नमः
    ह्रूं वूं मध्यमाभ्याम नमः
    ह्रैं वैं अनामिकाभ्याम नमः
    करन्यासवत हृद्यादी न्यास
  2. ऎह्ये हि देवी पुत्र बटुकनाथ कपिलजटाभारभास्वर त्रिनेत्र ज्वालामुख सर्व विघ्नान नाशय नाशय सर्वोपचार सहित बलिं गृहण गृहण स्वाहा
  3. ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावन।
    क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट्॥
  4. श्मशान वासी मांसाशी खर्पराशी स्मरांतकः।
    रक्तपः पानपः सिद्धः सिद्धिदः सिद्धिसेवित॥
  5. कंकालः कालशमनः कलाकाष्टातनु कविः।
    त्रिनेत्रो बहुनेत्रश्च तथा पिंगल-लोचनः॥
  6. शुद्धनीलांजन प्रख्यो दैत्यहा मुण्डभूषितः।
    बलिभुग् बलिभंगः वैद्यवीर नाथी पराक्रमः ॥
  7. सर्वापित्तारणो दुर्गे दुष्टभूत-निषेवितः।
    कामी कलानिधि कान्तः कामिनी वशकृद्वशी॥
  8. सर्व सिद्धि परदों वैद्यः प्रभुर्विष्णुरितीव हि
    अष्टोतर शतं नाम्नां भैरवस्य महात्मनः ॥
  9. मयाते कथितं देवी रहस्य सर्व कामिकं
    यः इदं पठत स्तोत्रं नामाष्टशतमुत्तमम् ॥
  10. कालः कपालमाली च कमनीयः कलानिधिः।
    त्रिलोचनो ज्वलन्नेत्रः त्रिशिखा च त्रिलोकपः ॥
  11. त्रिनेत्र तनयो डिम्भशान्तः शान्तजनप्रियः।
    बटुको बहुवेषश्च खट्वांग वरधारकः॥
  12. भूताध्यक्षः पशुपतिः भिक्षुकः परिचारकः।
    धूर्तो दिगम्बरः शूरो हरिणः पांडुलोचनः॥
  13. प्रशांतः शांतिदः शुद्धः शंकर-प्रियबांधवः।
    अष्टमूर्तिः निधीशश्च ज्ञान-चक्षुः तपोमयः॥
  14. अष्टाधारः षडाधारः सर्पयुक्तः शिखिसखः।
    भूधरो भुधराधीशो भूपतिर भूधरात्मजः॥
  15. कंकालधारी मुण्डी च नागयज्ञोपवीतिकः ।
    जृम्भणो मोहनः स्तम्भो मारणः क्षोभणस्तथा ॥
  16. शूलपाणिः खङ्गपाणिः कंकाली धूम्रलोचनः।
    अभीरूर भैरवीनाथो भूतपो योगिनीपतिः॥
  17. धनदो अधनहारी च धनवान् प्रतिभानवान्।
    नागहारो नागपाशो व्योमकेशः कपालभृत्॥
  18. ॐ कर कलित कपाल कुण्डली दण्ड पाणी तरुण तिमिर व्याल
  19. यज्ञोपवीती कर्त्तु समया सपर्या विघ्न्नविच्छेद हेतवे
    जयती बटुक नाथ सिद्धि साधकानाम
    20.ॐ श्री बम् बटुक भैरवाय नमः
  20. ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं
  21. ॐ क्रीं क्रीं कालभैरवाय फट
  22. ॐ हं षं नं गं कं सं खं महाकाल भैरवाय नम:
  23. ॐ काल भैरवाय नमः
  24. ॐ श्री भैरवाय नमः
  25. ॐ भ्रां कालभैरवाय फट्
  26. ॐ ह्रीं श्मशानवासिने नम:
  27. ॐ ह्रीं मांसाशिने नम:
  28. ॐ ह्रीं खर्पराशिने नम:
  29. ॐ ह्रीं स्मारान्तकृते नम:
  30. ॐ ह्रीं रक्तपाय नम:
  31. ॐ ह्रीं पानपाय नम:
  32. ॐ ह्रीं सिद्धाय नम:
  33. ॐ ह्रीं सिद्धिदाय नम:
  34. ॐ ह्रीं सिद्धिसेविताय नम:
  35. ॐ ह्रीं कंकालाय नम:
  36. ॐ ह्रीं कालशमनाय नम:
  37. ॐ ह्रीं कला-काष्ठा-तनवे नम:
  38. ॐ ह्रीं कवये नम:
  39. ॐ ह्रीं त्रिनेत्राय नम:
  40. ॐ ह्रीं बहुनेत्राय नम:
  41. ॐ ह्रीं पिंगललोचनाय नम:
  42. ॐ ह्रीं शूलपाणाये नम:
  43. ॐ ह्रीं खड्गपाणाये नम:
  44. ॐ ह्रीं धूम्रलोचनाय नम:
  45. ॐ ह्रीं अभीरवे नम:
  46. ॐ ह्रीं भैरवीनाथाय नम:
  47. ॐ ह्रीं भूतपाय नम:
  48. ॐ ह्रीं योगिनीपतये नम:
  49. ॐ ह्रीं धनदाय नम:
  50. ॐ ह्रीं अधनहारिणे नम:
  51. ॐ ह्रीं धनवते नम:

Om Kara Kalita Kapāla Kuṇḍalī Daṇḍa Pāṇi Taruṇa Timira Vyāla

Yajñopavītī Karttu Samayā Saparyā Vighna-viccheda Hetave Jayatī Baṭuka Nātha Siddhi Sādhakānām Om Shrī Bam Baṭuka Bhairavāya Namaḥ.

Om Hrīṁ Baṭukāya Āpaduddhāraṇāya Kuru Kuru Baṭukāya Hrīṁ.

Bhairava Rakṣā Shābara Mantra:

Om Kālabhairavāya Namaḥ.
Om Bhayaharaṇaṁ Ca Bhairavaḥ.
Om Hrīṁ Bam Baṭukāya Āpaduddhāraṇāya Kurūkurū Baṭukāya Hrīṁ.
Om Bhraṁ Kālbhairavāya Phaṭ.

52 Bhairava Mantra:

  1. Hrāṁ Vāṁ Aṅguṣṭhābhyāṁ Namaḥ
    Hrīṁ Vīṁ Tarjanībhyām Namaḥ
    Hrūṁ Vūṁ Madhyamābhyām Namaḥ
    Hraiṁ Vaiṁ Anāmikābhyām Namaḥ
    Kara-nyāsavat Hṛdyādī Nyāsa
  2. Ēhye Hi Devī Putra Baṭukanātha Kapilajaṭābhārabhāsvara Trinetra Jvālāmukha Sarva Vighnān Nāśaya Nāśaya Sarvopacāra Sahita Baliṁ Gṛhaṇa Gṛhaṇa Svāhā
  3. Om Bhairavo Bhūtanāthaśca Bhūtātmā Bhūtabhāvana.
    Kṣetrajñaḥ Kṣetrapālaśca Kṣetradaḥ Kṣatriyo Virāṭ.
  4. Shmaśāna Vāsī Mānsāśī Kharparāśī Smarāntakaḥ.
    Raktapaḥ Pānapaḥ Siddhaḥ Siddhidaḥ Siddhisevitaḥ.
  5. Kaṅkālaḥ Kālaśamanaḥ Kalākāṣṭātanu Kaviḥ.
    Trinetro Bahunetraśca Tathā Piṅgala-locanaḥ.
  6. Shuddhanīlāñjana Prakhyo Daityahā Muṇḍabhūṣitaḥ.
    Balibhug Balibhangaḥ Vaidyavīra Nāthī Parākramaḥ.
  7. Sarvāpittāraṇo Durge Duṣṭabhūta-niṣevitaḥ.
    Kāmī Kalānidhi Kāntaḥ Kāminī Vaśakṛdvaśī.
  8. Sarva Siddhi Paradoṁ Vaidyaḥ Prabhurviṣṇurītīva Hi
    Aṣṭottara Shataṁ Nāmnāṁ Bhairavasya Mahātmanaḥ.
  9. Mayāte Kathitaṁ Devī Rahasya Sarva Kāmikaṁ
    Yaḥ Idaṁ Paṭhata Stotraṁ Nāmāṣṭaśatamuttamam.
  10. Kālaḥ Kapālamālī Ca Kamanīyaḥ Kalānidhiḥ.
    Trilocano Jvalannetraḥ Triśikhā Ca Trilokapaḥ.
  11. Trinetra Tanayo Ḍimbhaśāntaḥ Śāntajanapriyaḥ.
    Baṭuko Bahuveṣaśca Khaṭvāṅga Varadhārakaḥ.
  12. Bhūtādhyakṣaḥ Paśupatiḥ Bhikṣukaḥ Paricārakaḥ.
    Dhūrto Digambaraḥ Śūro Hāriṇaḥ Pāṇḍulocanaḥ.
  13. Praśāntaḥ Śāntidaḥ Śuddhaḥ Śaṁkara-Priyabāndhavaḥ.
    Aṣṭamūrtiḥ Nidhīśaśca Jñāna-Cakṣuḥ Tapomayaḥ.
  14. Aṣṭādhāraḥ Ṣaḍādhāraḥ Sarpayuktaḥ Śikhisakhaḥ.
    Bhūdharo Bhūdharādhīśo Bhūpatir Bhūdharātmajaḥ.
  15. Kaṅkāladhārī Muṇḍī Ca Nāgayajñopavītikaḥ.
    Jṛmbhaṇo Mohanaḥ Stambho Māraṇaḥ Kṣobhanastathā.
  16. Śūlapāṇiḥ Khaṅgapāṇiḥ Kaṅkālī Dhūmralocanaḥ.
    Abhīrūr Bhairavīnātho Bhūtapō Yoginīpatiḥ.
  17. Dhanado Adhanahārī Ca Dhanavān Pratibhānavān.
    Nāgahāro Nāgapāśo Vyomakeśaḥ Kapālabhṛt.
  18. Om Kara Kalita Kapāla Kuṇḍalī Daṇḍa Pāṇi Taruṇa Timira Vyāla
  19. Yajñopavītī Karttu Samayā Saparyā Vighna-viccheda Hetave
    Jayatī Baṭuka Nātha Siddhi Sādhakānām
  20. Om Shrī Bam Baṭuka Bhairavāya Namaḥ
  21. Om Hrīṁ Baṭukāya Āpaduddhāraṇāya Kuru Kuru Baṭukāya Hrīṁ
  22. Om Krīṁ Krīṁ Kālabhairavāya Phaṭ
  23. Om Haṁ Ṣaṁ Naṁ Gaṁ Kaṁ Saṁ Khaṁ Mahākāla Bhairavāya Namaḥ
  24. Om Kālabhairavāya Namaḥ
  25. Om Shrī Bhairavāya Namaḥ
  26. Om Bhrāṁ Kālabhairavāya Phaṭ
  27. Om Hrīṁ Shmaśānavāsine Namaḥ
  28. Om Hrīṁ Māṁsāśine Namaḥ
  29. Om Hrīṁ Kharparāśine Namaḥ
  30. Om Hrīṁ Smārāntakṛte Namaḥ
  31. Om Hrīṁ Raktapāya Namaḥ
  32. Om Hrīṁ Pānapāya Namaḥ
  33. Om Hrīṁ Siddhāya Namaḥ
  34. Om Hrīṁ Siddhidāya Namaḥ
  35. Om Hrīṁ Siddhisevitāya Namaḥ
  36. Om Hrīṁ Kaṅkālāya Namaḥ
  37. Om Hrīṁ Kālaśamanāya Namaḥ
  38. Om Hrīṁ Kalā-Kāṣṭhā-Tanave Namaḥ
  39. Om Hrīṁ Kavaye Namaḥ
  40. Om Hrīṁ Trinetāya Namaḥ
  41. Om Hrīṁ Bahunetrāya Namaḥ
  42. Om Hrīṁ Piṅgalalocanāya Namaḥ
  43. Om Hrīṁ Śūlapāṇāye Namaḥ
  44. Om Hrīṁ Khaḍgapāṇāye Namaḥ
  45. Om Hrīṁ Dhūmralocanāya Namaḥ
  46. Om Hrīṁ Abhīrave Namaḥ
  47. Om Hrīṁ Bhairavīnāthāya Namaḥ
  48. Om Hrīṁ Bhūtapāya Namaḥ
  49. Om Hrīṁ Yoginīpataye Namaḥ
  50. Om Hrīṁ Dhanadāya Namaḥ
  51. Om Hrīṁ Adhanahāriṇe Namaḥ
  52. Om Hrīṁ Dhanavate Namaḥ

Leave a Comment