Mantra for daily recitation by adults and children

दैनिक पाठ के लिए मंत्र

Download “Daily-recitation-mantra-for-adults-kids PDF” daily-recitation-mantra-for-adults-kids.pdf – Downloaded 506 times – 185.70 KB

दैनिक पूजा के लिए कुछ खास मन्त्रों का जाप करने को कहा जाता है| पर समस्या यह है की हजारों श्लोकों और
मन्त्रों में से किनका का जाप करें? इसके दो उपाय हैं | यदि आपका कोई खास इष्ट देव यह देवी हैं तो आप उनके मन्त्रों का जाप
कर सकतें हैं | यदि ऐसा नहीं हैं और आप एक मान्यता प्राप्त मन्त्रों का जाप करना चाहतें हैं जिसमे सभी मुख्या देवी-देवताओं के मंत्र हों
तो आप निचे दिए गए मन्त्रों को गा सकतें हैं |

खास कर बच्चों को यह मंत्र अवस्य सिखाएं | यदि वे प्रतिदिन इनका जाप करेंगे तो उनका सौभाग्य जागेगा |

  • हिंदी / संस्कृत
  • English

आचमन-
ॐ केशवाय नमः,
ॐ नारायणाय नमः,
ॐ माधवाय नमः।

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः।।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतः क्लेशनाशाय गोविंदाय नमो नमः ।। ŚB 10.73.16

कृष्णाय वासुदेवाय देवकी नन्दनाय च ।
नन्दगोप कुमाराय गोविन्दाय नमो नमः ॥

श्री कृष्ण गोविन्द हरे मुरारे | हे नाथ नारायण वासुदेव ||

श्री कृष्ण प्रणाम मंत्र
हे कृष्ण करुणा-सिंधु दीन-बन्धु जगत्पते ,
गोपेश गोपिकाकान्त राधाकान्त नमोस्तुते ॥

श्री राधा रानी प्रणाम मंत्र
तप्त-कांचन गौरांगी राधे वृन्दावनेश्वरी ,
वृषभानु सुते देवी प्रणमामि हरी प्रिये ॥

हरे कृष्ण महामंत्र
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे,
हरे राम हरे राम, राम राम हरे हरे ||

नमो ब्रह्मण्य देवाय गोब्राह्मण हिताय च ।
जगत् हिताय कृष्णाय गोविन्दाय नमो नमः ॥

श्री राम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

कायेन वाचा मनसेंद्रियैर्वा
बुध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥

गणेश मंत्र :
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।
निर्विघ्नम् कुरु मे देव सर्व कार्येषु सर्वदा॥

सरस्वती देवी मंत्र :
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

सरस्वति महाभागे विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥

या कुंदेंदु तुषार हार धवला, या शुभ्र वस्त्रावृता ।
या वीणा वरदंड मंडित करा, या श्वेत पद्मासना ।
या ब्रह्माच्युत शंकर प्रभृतिभिर्-देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥

हयग्रीव
ज्ञानानन्दमयं देवं निर्मल स्फटिकाकृतिम्
आधारं सर्व विद्द्यानां हयग्रीवं उपास्महे ||

कार्य प्रारंभ स्तोत्र:
शुक्लां बरधरं-विँष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशांतये ॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥

स्वस्ति वाचन :
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्ति: शान्ति: शान्ति:॥

ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति:, पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:, सर्वँ शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥
ॐ शान्ति: शान्ति: शान्ति:॥

प्रभात श्लोकः
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविंदः प्रभाते करदर्शनम् ॥
OR
करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥

प्रभात भूमि श्लोकः
समुद्र वसने देवी पर्वत स्तन मंडले ।
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ॥

सूर्योदय श्लोकः
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ।
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥

स्नान श्लोकः
गंगे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिंधु कावेरी जलेस्मिन् सन्निधिं कुरु ॥

सूर्य को जल चढ़ाते समय:
ऐही सूर्य सहस्त्रांशो तेजो राशे जगत्पते,
अनुकम्पय मां भक्त्या गृहणार्ध्य दिवाकर:

और जल देने के बाद:
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर,
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ||

ॐ मित्राय नमः।
ॐ रवये नमः।
ॐ सूर्याय नमः।
ॐ भानवे नमः।
ॐ खगाय नमः।
ॐ पूष्णे नमः।
ॐ हिरण्यगर्भाय नमः।
ॐ मरीचये नमः।
ॐ आदित्याय नमः।
ॐ सवित्रे नमः।
ॐ अर्काय नमः।
ॐ भास्कराय नमः।

चंद्रदेव मंत्र:
|| ॐ सों सोमाय नम: ||

दधिशंखतुषाराभं क्षीरोदार्णव सम्भवम ।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।।

संध्या दीप दर्शन श्लोकः
दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥

शुभं करोति कल्याणं आरोग्यं धनसंपदः ।
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ॥

प्रदक्षिणा मन्त्र:
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।।

निद्रा श्लोकः
रामं स्कंधं हनुमंतं-वैँनतेयं-वृँकोदरम् ।
शयने यः स्मरेन्नित्यं दुस्वप्न-स्तस्यनश्यति ॥

विष्णु स्तोत्रं:
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम् ।
लक्ष्मीकांतं कमलनयनं-योँगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुणध्वजः।
मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥

शिव स्तोत्रं महामृत्युंजय मंत्र:
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥

कर्पूरगौरं करुणावतारं संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

गुरु पूजा मंत्र :

गुरु श्लोकःगुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ॥

श्रीराम स्तोत्र:
ॐ आपदामप हर्तारम दातारं सर्व सम्पदाम,
लोकाभिरामं श्री रामं भूयो भूयो नामाम्यहम,
रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताया पतये नमः।।

हनुमान स्तोत्र:
मनोजवं मारुत तुल्यवेगं जितेंद्रियं बुद्धिमतां-वँरिष्टम् ।
वातात्मजं-वाँनरयूध मुख्यं श्रीरामदूतं शरणं प्रपद्ये॥

देवी श्लोकः
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते ॥

जयंती मंगला काली भद्रकाली कपालिनी
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते।।

या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||

लक्ष्मी श्लोकः
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरंग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् ।

श्रीमन्मंध कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां- वन्दे मुकुंदप्रियाम् ॥

विशेष मंत्राः
पंचाक्षरी मंत्रं – ॐ नमः शिवाय
अष्टाक्षरी मंत्रं – ॐ नमो नारायणाय
द्वादशाक्षरी मंत्रं – ॐ नमो भगवते वासुदेवाय

शांति मंत्रं:
असतोमा सद्गमया । तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतंगमया ।
ॐ शांतिः शांतिः शांतिः

सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःख भाग्भवेत् ॥
ॐ शांतिः शांतिः शांतिः

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

तिलक मन्त्र पुरुष:
आयुर्द्रोण सुते, श्रीयोँ दशरथे, शत्रुक्षयों राघवे
ऐश्वर्य नहुशे, गतिश्च पवने, मानन्च दुर्योधने ।
सौर्य शान्तनवे, बलं हलधरे, सत्यन्च कुन्ती सुते
विज्ञान विदुरे, भवन्तु भवन्तां, कीर्तिश्च नारायणे ।।
ब्रह्मा करोतु दीर्घायुर्विष्णु: करोतु सम्पद:
हरो हरतु पापानि गात्रं रक्षतु चण्डिका ।

तिलक मन्त्र महिला:
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते ॥

जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥

ब्रह्मा करोतु दीर्घायुर्विष्णु: करोतु सम्पद: ।
हरो हरतु पापानि गात्रं रक्षतु चण्डिका ॥

आवाहनं न जानामि न जानामि समर्पूणम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥

राखी मंत्र:
येन बद्धो बली राजा दानवेन्द्रो महाबलः।

तेन त्वाम् अभिबद्धनामि रक्षे माचल माचल:॥

तुलसीदास: रामचरितमानस से
मंगल भवन अमंगल हारी
द्रवहु सुदसरथ अजिर बिहारी॥

होइहि सोइ जो राम रचि राखा।
को करि तर्क बढ़ावै साखा॥

सीता राम चरित अति पावन
मधुर सरस और अति मन भावन
पुनि पुनि कितनेहू सुने सुनाये
हिय की प्यास भुजत न भुजाये ॥

कर्म प्रधान बिस्व रचि राखा ।
जो जस करहि सो तस फल चाखा ॥

सीता राम सीता राम सीताराम कहिये,

जाहि विधि राखे राम ताहि विधि रहिये ॥

Achamanam:
Om Keshavāya Namah,
Om Nārāyanāya Namah,
Om Mādhavāya Namah.

Om apavitrah pavitro vā sarvāvasthām gato’pi vā.
Yah smaret pundarīkāksham sa bāhyābhyantarah shuchih.

Nārāyanam namaskritya naram chaiva narottamam.
Devīm Sarasvatīm Vyāsam tato jayamudīrayet.

Krishnāya Vāsudevāya haraye paramātmanē.
Pranatah kleshānāshāya Govindāya namo namah.
ŚB 10.73.16

Krishnāya Vāsudevāya Devakī nandanāya cha.
Nandagopa kumārāya Govindāya namo namah.

Śrī Krishṇa Govinda Hare Murāre | He Nātha Nārāyana Vāsudeva.

Śrī Krishna Pranām Mantra
He Krishṇa Karuṇā-sindhu Dīna-bandhu Jagatpate,
Gopesha Gopikākānta Rādhākānta namostute.

Śrī Rādhā Rāni Pranām Mantra
Tapt-kānchana gaurāngi Rādhe Vrindāvaneśvarī,
Vrishabhānu sute devī pranamāmi hari priye.

Hare Krishna Mahāmantra
Hare Krishna Hare Krishna, Krishna Krishna Hare Hare,
Hare Rāma Hare Rāma, Rāma Rāma Hare Hare.

Namo brahmaṇya devāya gobrāhmaṇa hitāya cha.
Jagat hitāya Krishṇāya Govindāya namo namah.

Śrī Rāma Rāma Rāmeti rame rāme manorame.
Sahasranāma tattulyam rāmanāma varānane.

Kāyena vācā manasendriyairvā
Budhyātmanā vā prakriteh svabhāvāt.
Karomi yadyat sakalam parasmai
Nārāyanāyeti samarpayāmi.

Ganesh Mantra
Vakratunḍa mahākāya sūryakoṭi samaprabha.
Nirvighnam kuru me deva sarva kāryeshu sarvadā.

Sarasvatī Devī Mantra
Sarasvati namastubhyam varade kāmarūpiṇi.
Vidyārambham karishyāmi siddhirbhavatu me sadā.

Sarasvatī Mahābhāge vidye kamalalochane.
Vidyārūpe vishālākshi vidyām dehi namostute.

Yā kundendu tushāra hāra dhavalā, yā shubhra vastrāvritā.
Yā vīṇā varadaṇḍa maṇḍita karā, yā shveta padmāsanā.
Yā Brahmāchyuta Shankara prabhritibhir-devaih sadā vanditā.
Sā mām pātu Sarasvatī bhagavatī nishshesha-jādyāpahā.

Hayagrīva
Jñānānandamayam devam nirmala sphatikākritim
Ādhāram sarva vidyānām Hayagrīvam upāsmahe ||

Kārya Prārambha Stotrah
Shuklām baradharam-Vishṇum shashivarṇam chaturbhujam.
Prasannavadanam dhyāyet sarva vighnopashāntaye ||

Yasya dviradavaktrādyāh pāriṣadyāh parah shatam.
Vighnam nighnanti satatam Vishvaksenam tamāshraye. || 2 ||

Svasti Vāchana
Om svasti na indro vriddhashravāh.
Svasti nah pūshā vishvavedāh.
Svasti nastārkṣyo arishṭanemih.
Svasti no brihaspatirdadhātu.
Om shāntiḥ shāntiḥ shāntiḥ.

Om dyauh shāntirantarikṣam shāntiḥ, prithvī shāntirāpah shāntiḥ, oshadhayah shāntiḥ.
Vanaspatayah shāntirvishve devāh shāntirbrahma shāntiḥ, sarvam shāntiḥ, shāntireva shāntiḥ, sā mā shāntiredhi.
Om shāntiḥ shāntiḥ shāntiḥ.

Prabhāta Shlokaḥ
Karāgre vasate Lakshmīh karamadhye Sarasvatī.
Karamūle tu Govindah prabhāte karadarshanam.
OR
Karamūle sthitā Gaurī prabhāte karadarshanam.

Prabhāta Bhūmi Shlokaḥ
Samudra-vasane devī parvata-stana-maṇḍale.
Vishṇupatni namastubhyam, pādasparsham kṣamasva me.

Sūryodaya Shlokaḥ
Brahmasvarūpa mudaye madhyāhnetu Maheshvaram.
Sāham dhyāyetsadā Vishṇum trimūrtim cha divākāram.

Snāna Shlokaḥ
Gange cha Yamune chaiva Godāvarī Sarasvatī
Narmade Sindhu Kāveri jalesmin sannidhim kuru.

Sūrya ko jal chaṛhāte samay
Aīhi Sūrya sahasrāmsho tejo rāshe jagatpate,
Anukampaya mām bhaktyā grihaṇārghya divākara.

After Jal arpan:
Ādideva namastubhyam prasīda mama Bhāskara,
Divākara namastubhyam prabhākara namo’stute.

Om Mitrāya Namah.
Om Ravaye Namah.
Om Sūryāya Namah.
Om Bhānave Namah.
Om Khagāya Namah.
Om Pūṣṇe Namah.
Om Hiranyagarbhāya Namah.
Om Marīchaye Namah.
Om Ādityāya Namah.
Om Savitre Namah.
Om Arkāya Namah.
Om Bhāskarāya Namah.

Chandradeva Mantra
Om Som Somāya Namah.

Dadhishankhatuṣārābham kṣīrodārṇava sambhavam.
Namāmi shashinam somam Shambhormukuṭa bhūṣaṇam.

Sandhyā Dīpa Darshana Shlokaḥ
Dīpajyotih param brahma dīpajyotirjanārdanah.
Dīpo haratu me pāpam dīpajyotirnamo’stute.

Shubham karoti kalyāṇam ārogyam dhanasampadah.
Shatru-buddhi-vināśāya dīpajyotirnamo’stute.

Pradakṣiṇā Mantra
Yāni kāni cha pāpāni janmāntarakritāni cha.
Tāni tāni praṇaśyanti pradakṣiṇā pade pade.

Nidrā Shlokaḥ
Rāmam skandham hanumantam-vainateyam-vrikodaram.
Shayane yah smarennityam duḥsvapnah tasya naśyati.

Vishnu Stotram
Shāntākāram bhujagaśayanam padmanābham sureśam
Vishvādhāram gagana sadṛiśam meghavarṇam śubhāngam.
Lakshmīkāntam kamalanayanam-yogihṛdyānagamyam
Vande Vishṇum bhavabhayaharam sarvalokaikanātham.

Mangalām Bhagavān Vishṇuh, Mangalam Garuṇadhvajah.
Mangalam Puṇḍarīkākṣah, Mangalāya tanoh Harih.

Shiva Stotram (Mahāmṛtyuñjaya Mantra)
Om tryambakam yajāmahe sugandhim pushtivardhanam.
Urvārukamiva bandhanān mṛtyormukṣīya māmrutāt.

Karpūragauraṁ karuṇāvatāraṁ sansārasāram bhujagendrāhāram.
Sadāvasantaṁ hridayāravinde bhavaṁ bhavānīsahitaṁ namāmi.

Guru Shlokah
Gururbrahmā gururvishṇuh gururdevo Maheshvarah.
Guruh sākṣāt parabrahmā tasmai śrī Gurave namah.

Śrīrāma Stotram
Om āpadāmapa hartāram dātāram sarva sampadām,
Lokābhirāmam Śrīrāmam bhūyo bhūyo namāmyaham,
Rāmāya Rāmabhadrāya Rāmachandrāya vedhase,
Raghunāthāya nāthāya Sītāyāh pataye namah.

Hanumān Stotram
Manojavam māruta tulyavegam jitendriyam buddhimatām varishtam.
Vātātmajam vānarayūdha mukhyam Śrīrāmadūtam śaraṇam prapadye.

Devī Shlokah
Sarva mangala māngalye śive sarvārtha sādhike.
Śaraṇye tryambake devī nārāyaṇi namostute.

Jayantī mangalā kālī bhadrakālī kapālinī
Durgā kṣamā śivā dhātrī svāhā svadhā namostute.

Yā devī sarvabhūteṣu śakti-rūpeṇa saṁsthitā
Namastasyai namastasyai namastasyai namo namah.

Lakṣmī Shlokah
Lakṣmīm kṣīrasamudra rāja tanayām Śrīraṅga dhāmeśvarīm.
Dāsībhūta samasta deva vanitām lokaika dīpāṁkurām.

Śrīmanmanda kaṭākṣa labdha vibhava brahmendra gaṅgādharām.
Tvām trailokyakutuṁbinīm sarasijāṁ vande Mukundapriyām.

Viśeṣa Mantrah
Paṅchākṣarī Mantram – Om Namah Śivāya
Aṣṭākṣarī Mantram – Om Namo Nārāyaṇāya
Dvādaśākṣarī Mantram – Om Namo Bhagavate Vāsudevāya

Śānti Mantram
Asatomā sadgamaya, tamasomā jyotirgamaya,
Mṛtyormā amṛtaṁgamaya.
Om śāntiḥ śāntiḥ śāntiḥ.

Sarve bhavantu sukhinaḥ, sarve santu nirāmayāḥ.
Sarve bhadrāṇi paśyantu, mā kaścidduḥkhabhāgbhavet.
Om śāntiḥ śāntiḥ śāntiḥ.

Om pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate.
Pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate.

Tilaka Mantra (Purusha)
Āyurdroṇa sute, śrīyo Daśarathe, śatrukṣayo rāghave
Aiśvarya Nahushe, gatiścha pavane, mānanch Duryodhane.
Saurya Shāntanave, balaṁ Haladhare, satyanch Kuntīsute
Vijñāna Vidure, bhavantu bhavantām, kīrtiścha Nārāyaṇe.
Brahmā karotu dīrghāyurvishṇuḥ karotu sampadah.
Haro haratu pāpāni gātraṁ rakṣatu Chaṇḍikā.

Tilaka Mantra (Mahilā)
Jayantī Maṅgalā Kāli Bhadrakāli Kapālinī.
Durgā Kṣamā Śivā Dhātrī Svāhā Svadhā namostute.

Jaya tvaṁ Devi Chāmuṇḍe jaya bhūtāpahāriṇi.
Jaya sarvagate Devi Kālarātri namo’stu te.

Brahmā karotu dīrghāyurvishṇuḥ karotu sampadah.
Haro haratu pāpāni gātraṁ rakṣatu Chaṇḍikā.

Āvāhanam na jānāmi na jānāmi samarpaṇam.
Pūjāṁ chaiva na jānāmi kṣamyatām Parameśvari.

Rākhi Mantra
Yena baddho Balī rājā dānavendro mahābalah.
Tena tvām abhibaddhnāmi rakṣe māchala māchalaḥ.

Tulsīdās: from Rāmacaritmānas :
Maṅgal bhavan amangal hārī
Dravahu Sudasarath ajir Bihārī.

Hoi-hi soi jo Rām rachi rākhā.
Ko kari tark badhāvai sākhā.

Sītā Rām charita ati pāvan
Madhur sarasa aur ati manabhāvan
Puni puni kitanehū sune sunāye
Hīya ki pyās bhujat na bhujāye.

Karma pradhān bisva rachi rākhā.
Jo jas karahi so tas phala chākhā.

Sītā Rām Sītā Rām Sītārām kahiye,
Jāhi vidhi rākhe Rām tāhi vidhi rahiye.

Leave a Comment