मन्त्र पुष्पांजलि – Mantra pushpam pushpanjali

Download “Mantra pushpam pushpanjali PDF” mantra-pushpam-pushpanjali.pdf – Downloaded 519 times – 276.29 KB

मंत्र पुष्पांजलि  अक्सर किसी भी  शुभ कार्य को शुरू करने से पहले दिया जाता है | आपने ऐसे बड़े कार्यक्रमों के उद्घाटन , स्कूलों, कॉलेज , इत्यादि में चीफ गेस्ट  के सामने छोटे छोटे बच्चियों द्वारा करते हुए देखा होगा | 

यह मंत्र पुष्पांजलि सभी देवी- देवताओं को खुश करने एवम कार्यक्रम की सफलता के लिए किया जाता है |

  • हिंदी / संस्कृत
  • English

ॐ योपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति ।
चन्द्रमा वा अपां पुष्पम् ।
पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद ।
योपामायतनं वेद ।
आयतनवान् भवति ।

अग्निर्वा अपामायतनम् ।
आयतनवान् भवति ।
योग्नेरायतनं वेद ।
आयतनवान् भवति ।
आपोवा अग्नेरायतनम् ।
आयतनवान् भवति ।
य एवं वेद ।
योपामायतनं वेद ।
आयतनवान् भवति ।

वायुर्वा अपामायतनम् ।
आयतनवान् भवति ।
यो वायोरायतनं वेद ।
आयतनवान् भवति ।
आपो वै वायोरायतनम् ।
आयतनवान् भवति ।
य एवं वेद ।
योपामायतनं वेद ।
आयतनवान् भवति ।

असौ वै तपन्नपामायतनम् आयतनवान् भवति ।
योमुष्यतपत आयतनं वेद ।
आयतनवान् भवति ।
आपो वा अमुष्यतपत आयतनम् ।
आयतनवान् भवति ।
य एवं वेद ।
योपामायतनं वेद ।
आयतनवान् भवति ।

चन्द्रमा वा अपामायतनम् ।
आयतनवान् भवति ।
यः चन्द्रमस आयतनं वेद ।
आयतनवान् भवति ।
आपो वै चन्द्रमस आयतनम् ।
आयतनवान् भवति ।
य एवं वेद ।
योपामायतनं वेद ।
आयतनवान् भवति ।

नक्ष्त्रत्राणि वा अपामायतनम् ।
आयतनवान् भवति ।
यो नक्ष्त्रत्राणामायतनं वेद ।
आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम् ।
आयतनवान् भवति ।
य एवं वेद ।
योपामायतनं वेद॑ ।
आयतनवान् भवति ।

पर्जन्यो वा अपामायतनम् ।
आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद ।
आयतनवान् भवति ।
आपो वै पर्जन्यस्यायतनम् ।
आयतनवान् भवति ।
य एवं वेद ।
योपामायतनं वेद ।
आयतनवान् भवति ।

संवत्सरो वा अपामायतनम् ।
आयतनवान् भवति ।
यः संवत्सरस्यायतनं वेद ।
आयतनवान् भवति ।
आपो वै संवत्सरस्यायतनं वेद ।
आयतनवान् भवति ।
य एवं वेद ।
योप्सु नावं प्रतिष्ठितां वेद ।
प्रत्येव तिष्ठति ।

ॐ राजाधिराजाय प्रसह्य साहिने ।
नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् काम कामाय मह्यम् ।
कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय ।
महाराजाय नमः ।

ॐ तद्ब्र॒ह्म । ॐ तद्वा॒युः । ॐ तदा॒त्मा ।
ॐ तथ्स॒त्यम् । ॐ तत्सर्वम्᳚ । ॐ तत्पुरो॒र्नमः ॥

अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिन्द्रस्त्वग्
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं प्रजापतिः ।
त्वं तदाप आपो ज्योतीरसोमृतं ब्रह्म भूर्भुवस्सुवरोम् ।

ॐ शांतिः शांतिः शांतिः

Om yopām puṣpaṃ veda puṣpavān prajāvān paśumāṃ bhavati ॥
Candrama vā apām puṣpam ॥
Puṣpavān prajāvān paśumāṃ bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Agnirvā apāmāyatanam ॥
Āyatanavān bhavati ॥
Yognerāyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpovā agnerāyatanam ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Vāyurvā apāmāyatanam ॥
Āyatanavān bhavati ॥
Yo vāyorāyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpo vai vāyorāyatanam ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Asau vai tapannapāmāyatanam āyatanavān bhavati ॥
Yomuṣyatapata āyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpo vā amuṣyatapata āyatanam ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Candramā vā apāmāyatanam ॥
Āyatanavān bhavati ॥
Yaḥ candramasa āyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpo vai candramasa āyatanam ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Nakṣatrāṇi vā apāmāyatanam ॥
Āyatanavān bhavati ॥
Yo nakṣatrāṇāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpo vai nakṣatrāṇāmāyatanam ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Parjanyo vā apāmāyatanam ॥
Āyatanavān bhavati ॥
Yaḥ parjanyasyāyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpo vai parjanyasyāyatanam ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopāmāyatanaṃ veda ॥
Āyatanavān bhavati ॥

Saṃvatsaro vā apāmāyatanam ॥
Āyatanavān bhavati ॥
Yaḥ saṃvatsarasyāyatanaṃ veda ॥
Āyatanavān bhavati ॥
Āpo vai saṃvatsarasyāyatanaṃ veda ॥
Āyatanavān bhavati ॥
Ya evaṃ veda ॥
Yopsu nāvaṃ pratiṣṭhitāṃ veda ॥
Pratyeva tiṣṭhati ॥

Om rājādhirājāya prasahya sāhine ॥
Namo vayaṃ vaiśravaṇāya kurmahe ॥
Sa me kāmān kāma kāmāya mahyam ॥
Kāmeśvaro vaiśravaṇo dadātu ॥
Kuberāya vaiśravaṇāya ॥
Mahārājāya namaḥ ॥

Om tadbrahma ॥ Om tadvāyuḥ ॥ Om tadātmā ॥
Om tatsatyam ॥ Om tatsarvam ॥ Om tatpurornamaḥ ॥

Antaścarati bhūteṣu guhāyāṃ viśvamūrtiṣu ॥
Tvaṃ yajñastvaṃ vaṣaṭkārastva-mindrastvaṃ ॥
Rudrastvaṃ viṣṇustvaṃ brahma tvaṃ prajāpatiḥ ॥
Tvaṃ tadāpa āpo jyotīrasomṛtaṃ brahma bhūrbhuvassuvaroṃ ॥

Om śāntiḥ śāntiḥ śāntiḥ ॥

Leave a Comment