नवग्रहस्तोत्र (Navagrah Strotam)

Download “Navagrah Strotam PDF” navagrah-strotam.pdf – Downloaded 565 times – 332.33 KB

वैदिक सनातनी हिन्दू पूजा पद्धति में अकसर नौ ग्रहों की पूजा होती है | ग्रह शांति हर विशेष पूजा एवं शुभ अवसरों पर किया जाता है जैसे कि विवाह, गृह प्रवेश, व्रतबन्धन इत्यादि | हिंदू धर्म में नौ ग्रह होते हैं, जिनमें सूर्य, चंद्रमा, मंगल, बुध, गुरु, शुक्र, शनि, राहू और केतु शामिल हैं।

निचे नौ ग्रहों के सनाकृत श्लोक दिए गए हैं | अगर आप इनको दोहे और चौपाइयों में पढ़ना चाहते हैं तो यह नवग्रह चालीसा पढ़ सकतें हैं |

  • हिंदी / संस्कृत
  • English

रवि:
जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥

चंद्र:
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥

मंगल:
धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥

बुध:
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥

गुरु:
देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥

शुक्र:
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥

शनि:
नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥

राहू:
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥

केतु:
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥

फलश्रुति :
इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥

ग्रह:
ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।
ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

Ravi:
Japākusumasamkāśaṁ kāśyapeyaṁ mahādyutim।
Tamo’riṁ sarvapāpaghnaṁ praṇato’smi divākaram॥1॥

Chandra:
Dadhiśaṅkhatuṣārābhaṁ kṣīrodārṇavasambhavam।
Namāmi śaśinaṁ somaṁ śambhormukuṭabhūṣaṇam॥2॥

Mangal:
Dharaṇīgarbhasaṁbhūtaṁ vidyutkāntisamaprabham।
Kumāraṁ śaktihastaṁ taṁ maṅgalaṁ praṇamāmyaham॥3॥

Budha:
Priyaṅgukalikāśyāmaṁ rūpeṇāpratimaṁ budham।
Saumyaṁ saumyaguṇopetaṁ taṁ budhaṁ praṇamāmyaham॥4॥

Guru:
Devānāṁca ṛṣiṇāṁca guruṁkāñcana sannibhaṁ।
Buddhibhūtaṁ trilokeśaṁ taṁ namāmi bṛhaspatiṁ॥5॥

Shukra:
Himakundamṛṇālābhaṁ daityānāṁ paramaṁ gurum।
Sarvaśāstrapravaktāraṁ bhārgavaṁ praṇamāmyaham॥6॥

Shani:
Nīlāñjanasamābhāsaṁ raviputraṁ yamāgrajam।
Chāyāmārtaṇḍasambhūtaṁ taṁ namāmi śanaiścaram॥7॥

Rāhu:
Ardhakāyaṁ mahāvīryaṁ candrādityavimardanam।
Siṁhikāgarbhasambhūtaṁ taṁ rāhuṁ praṇamāmyaham॥8॥

Ketu:
Palāśapuṣpasamkāśaṁ tārakāgrahamastakam।
Raudraṁ raudrātmakaṁ ghoraṁ taṁ ketuṁ praṇamāmyaham॥9॥

Phalaśruti :
Iti vyāsamukhodgītaṁ yaḥ paṭhetsusamāhitaḥ।
Divā vā yadi vā rātrau vighnaśāntirbhaviṣyati॥10॥

Naranārīnṛpāṇāṁ ca bhavedduḥsvapnanāśanam।
Aiśvaryamatalaṁ teṣāmārogyaṁ puṣṭivardhanam॥

Graha:
Grahanakṣatrajāḥ pīḍāstaskarāgnisamudbhavāḥ।
Tāḥ sarvāḥ praśamaṁ yānti vyāso brūte na saṁśayaḥ॥

|| Iti śrīvyāsaviracitaṁ navagrahastotraṁ sampūrṇam ||

Leave a Comment