नीलसरस्वती स्तोत्रम् – मंत्र (Neel Saraswati Stotram)

नील सरस्वती स्तोत्रम्, एक प्रसिद्ध हिन्दू धार्मिक पाठ है, जो माता सरस्वती के प्रति भक्ति और स्तुति का अर्पण करता है। यह स्तोत्रम् माता सरस्वती के विभिन्न रूपों की महिमा को गाता है।

नील सरस्वती स्तोत्रम् के पाठ से मान्यता है कि विद्यार्थियों को बुद्धि, ज्ञान, और बुद्धिमत्ता में वृद्धि होती है। इसके पाठ से विद्यार्थी के मन की शांति और आत्मविश्वास में भी सुधार होता है।

Download “Neel Saraswati Stotram PDF” neel-saraswati-stotram.pdf – Downloaded 1092 times – 316.80 KB

  • Monthly
  • Annually

नीलसरस्वती स्तोत्रम्

घोर-रूपे महा-रावे
सर्व शत्रु भयङ्करि ।
भक्तेभ्यो वरदे देवि
त्राहि मां शरणागतम् ॥१॥

ॐ सुर-सुरार्चिते देवि
सिद्ध-गन्धर्व-सेविते ।
जाड्य-पाप-हरे देवि
त्राहि मां शरणागतम् ॥२॥

जटा-जूट-समा-युक्ते
लोल-जिह्वान्त-कारिणि ।
द्रुत-बुद्धि-करे देवि
त्राहि मां शरणागतम् ॥३॥

सौम्य-क्रोध-धरे रूपे
चण्ड-रूपे नमोऽस्तु ते ।
सृष्टि-रूपे नमस्तुभ्यं
त्राहि मां शरणागतम् ॥४॥

जडानां जडतां हन्ति
भक्तानां भक्त वत्सला ।
मूढतां हर मे देवि
त्राहि मां शरणागतम् ॥५॥

वं ह्रूं ह्रूं कामये देवि
बलि-होम-प्रिये नमः ।
उग्र तारे नमो नित्यं
त्राहि मां शरणागतम्॥६॥

बुद्धिं देहि यशो देहि
कवित्वं देहि देहि मे ।
मूढत्वं च हरेद्-देवि
त्राहि मां शरणागतम् ॥७॥

इन्द्रादि-विलसद्-द्वन्द्व-
वन्दिते करुणा मयि ।
तारे तारा-धिना-थास्ये
त्राहि मां शरणागतम् ॥८॥

अष्टम्यां च चतुर्दश्यां
नवम्यां यः पठेन्-नरः ।
षण्मासैः सिद्धि-माप्नोति
नात्र कार्या विचारणा ॥९॥

मोक्षार्थी लभते मोक्षं
धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां
तर्क-व्याकरणा-दिकम् ॥१०॥

इदं स्तोत्रं पठेद् यस्तु
सततं श्रद्धया-ऽन्वितः ।
तस्य शत्रुः क्षयं याति
महा-प्रज्ञा प्रजायते ॥११॥

पीडायां वापि संग्रामे
जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रं
शुभं तस्य न संशयः ॥१२॥

इति प्रणम्य स्तुत्वा च
योनि-मुद्रां प्रदर्शयेत् ॥१३॥
॥ इति नीलसरस्वतीस्तोत्रं सम्पूर्णम् ॥

Neel Saraswati Stotram in English

Ghora-rūpe Mahā-rāve
Sarva śatru bhayaṅkari |
Bhaktebhyo varade Devi
Trāhi māṁ śaraṇāgatam ||1||

Oṁ sura-surārcite Devi
Siddha-gandharva-sevite |
Jāḍya-pāpa-hare Devi
Trāhi māṁ śaraṇāgatam ||2||

Jaṭā-jūṭa-samā-yukte
Lola-jihvānta-kāriṇi |
Druṭa-buddhi-kare Devi
Trāhi māṁ śaraṇāgatam ||3||

Saumya-krodha-dhare rūpe
Chaṇḍa-rūpe namo’stu te |
Sṛṣṭi-rūpe namastubhyaṁ
Trāhi māṁ śaraṇāgatam ||4||

Jaḍānāṁ jaḍatāṁ hanti
Bhaktānāṁ bhakta vatsalā |
Mūḍhatāṁ hara me Devi
Trāhi māṁ śaraṇāgatam ||5||

Vaṁ hrūṁ hrūṁ kāmaye Devi
Bali-homa-priye namaḥ |
Ugra tāre namo nityaṁ
Trāhi māṁ śaraṇāgatam ||6||

Buddhiṁ dehi yaśo dehi
Kavitvaṁ dehi dehi me |
Mūḍhatvaṁ cha hared-devi
Trāhi māṁ śaraṇāgatam ||7||

Indrādi-vilasaddvandva-
Vandite karuṇā mayi |
Tāre tārā-dhināthāsye
Trāhi māṁ śaraṇāgatam ||8||

Aṣṭamyāṁ cha caturdaśyāṁ
Navamyāṁ yaḥ pate-naraḥ |
Ṣaṇmāsaiḥ siddhi-māpnoti
Nātra kāryā vicāraṇā ||9||

Mokṣārthī labhate mokṣaṁ
Dhanārthī labhate dhanam |
Vidyārthī labhate vidyāṁ
Tarka-vyākaraṇā-dikam ||10||

Idaṁ stotraṁ pateḍ yastu
Satataṁ śraddhayā-anvitaḥ |
Tasya śatruḥ kṣayaṁ yāti
Mahā-prajñā prajāyate ||11||

Pīḍāyāṁ vāpi saṁgrāme
Jāḍye dāne tathā bhaye |
Ya idaṁ pataṭi stotraṁ
śubhaṁ tasya na saṁśayaḥ ||12||

Iti praṇamya stutvā cha
Yoni-mudrāṁ pradarśayet ||13||
॥ Iti Nīlasarasvatīstotraṁ Sampūrṇam ॥

Leave a Comment