पितृ स्तोत्र (Pitru Stotra)

Download “Pitru Stotra PDF” pitru-stotra.pdf – Downloaded 583 times – 275.90 KB

  • हिंदी / संस्कृत
  • English

पितृ स्तोत्र

अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ॥

मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि: ॥

देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान् ।
अक्षय्यस्य सदा दातृन् नमस्येsहं कृताञ्जलि: ॥

प्रजापते: कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि: ॥

नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥

अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषत: ॥

ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय:।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण: ॥

तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुज: ॥
॥ इति पितृ स्त्रोत समाप्त ॥

Pitru Stotra

arcitānāmamūrtānāṁ pitṛṇāṁ dīptatejasām
namasyāmi sadā teṣāṁ dhyānināṁ divyacakṣuṣām॥

indrādīnāṁ ca netāro dakṣamārīcayostathā
saptarṣīṇāṁ tathānyeṣāṁ tān namasyāmi kāmadān॥

manvādīnāṁ munīndrāṇāṁ sūryācandramasostathā
tān namasyāmyahaṁ sarvān pitṛnapsoodadhāvapi॥

nakṣatrāṇāṁ grahāṇāṁ ca vāyvagnyornabhasastathā
dyāvāpṛthivovyōśca tathā namasyāmi kṛtāñjaliḥ॥

devarṣīṇāṁ janitr̥ṁśca sarvalokanamaskṛtān
akṣayyasya sadā dātr̥n namasye’shaṁ kṛtāñjaliḥ॥

prajāpate: kaśyapāya somāya varuṇāya ca
yogēśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ॥

namo gaṇēbhya: saptabhyastathā lōkēṣu saptasu
svayambhuve namasyāmi brahmaṇē yogacakṣuṣē॥

somādhārān pitṛgaṇān yogamūrtidharāṁstathā
namasyāmi tathā somaṁ pitarāṁ jagatāmaham॥

agrirūpāṁstathaivānyān namasyāmi pitṛnaham।
agnīṣomamayaṁ viśvaṁ yat etadaśēṣataḥ॥

yē tu tejasi yē caitē somasūryāgnimūrtayaḥ।
jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ॥

tēbhyo’khilēbhyō yogibhyō pitṛbhyō yatamānasaḥ।
namo namo namastē mē prasīdantu svadhābhujaḥ॥

॥ iti pitṛ strōta samāpta ॥

Leave a Comment