पितृ स्तोत्रं (गरुड पुराण) (Pitru Stotra – Garud Puran)

Download “Pitru Stotra – Garud Puran PDF” pitru-stotra-garud-puran.pdf – Downloaded 593 times – 351.73 KB

  • हिंदी / संस्कृत
  • English

पितृ स्तोत्रं (गरुड पुराण)

रुचिरुवाच
नमस्येऽहं पितॄन् भक्त्या ये वसंत्यधिदेवताः ।
देवैरपि हि तर्प्यंते ये श्राद्धेषु स्वधोत्तरैः ॥ 1 ॥

नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यंते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ 2 ॥

नमस्येऽहं पितॄन् स्वर्गे सिद्धाः संतर्पयंति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ 3 ॥

नमस्येऽहं पितॄन् भक्त्या येऽर्च्यंते गुह्यकैर्दिवि ।
तन्मयत्वेन वांछद्भिरृद्धिर्यात्यंतिकीं पराम् ॥ 4 ॥

नमस्येऽहं पितॄन् मर्त्यैरर्च्यंते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ 5 ॥

नमस्येऽहं पितॄन् विप्रैरर्च्यंते भुवि ये सदा ।
वांछिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ 6 ॥

नमस्येऽहं पितॄन् ये वै तर्प्यंतेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ 7 ॥

नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं संतर्प्यंते समाधिभिः ॥ 8 ॥

नमस्येऽहं पितॄन् श्राद्धै राजन्यास्तर्पयंति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ 9 ॥

नमस्येऽहं पितॄन् वैश्यैरर्च्यंते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ 10 ॥

नमस्येऽहं पितॄन् श्राद्धे शूद्रैरपि च भक्तितः ।
संतर्प्यंते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ 11 ॥

नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः ।
संतर्प्यंते सुधाहारास्त्यक्तदंभमदैः सदा ॥ 12 ॥

नमस्येऽहं पितॄन् श्राद्धैरर्च्यंते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ 13 ॥

नमस्येऽहं पितॄन् श्राद्धैः सर्पैः संतर्पितान्सदा ।
तत्रैव विधिवन्मंत्रभोगसंपत्समन्वितैः ॥ 14 ॥

पितॄन्नमस्ये निवसंति साक्षा-
-द्ये देवलोकेऽथ महीतले वा ।
तथाऽंतरिक्षे च सुरारिपूज्या-
-स्ते मे प्रतीच्छंतु मनोपनीतम् ॥ 15 ॥

पितॄन्नमस्ये परमार्थभूता
ये वै विमाने निवसंत्यमूर्ताः ।
यजंति यानस्तमलैर्मनोभि-
-र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ 16 ॥

पितॄन्नमस्ये दिवि ये च मूर्ताः
स्वधाभुजः काम्यफलाभिसंधौ ।
प्रदानशक्ताः सकलेप्सितानां
विमुक्तिदा येऽनभिसंहितेषु ॥ 17 ॥

तृप्यंतु तेऽस्मिन्पितरः समस्ता
इच्छावतां ये प्रदिशंति कामान् ।
सुरत्वमिंद्रत्वमितोऽधिकं वा
गजाश्वरत्नानि महागृहाणि ॥ 18 ॥

सोमस्य ये रश्मिषु येऽर्कबिंबे
शुक्ले विमाने च सदा वसंति ।
तृप्यंतु तेऽस्मिन्पितरोऽन्नतोयै-
-र्गंधादिना पुष्टिमितो व्रजंतु ॥ 19 ॥

येषां हुतेऽग्नौ हविषा च तृप्ति-
-र्ये भुंजते विप्रशरीरसंस्थाः ।
ये पिंडदानेन मुदं प्रयांति
तृप्यंतु तेऽस्मिन्पितरोऽन्नतोयैः ॥ 20 ॥

ये खड्गमांसेन सुरैरभीष्टैः
कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः
संप्रीणितास्ते मुदमत्र यांतु ॥ 21 ॥

कव्यान्यशेषाणि च यान्यभीष्टा-
-न्यतीव तेषां मम पूजितानाम् ।
तेषांच सान्निध्यमिहास्तु पुष्प-
-गंधांबुभोज्येषु मया कृतेषु ॥ 22 ॥

दिने दिने ये प्रतिगृह्णतेऽर्चां
मासांतपूज्या भुवि येऽष्टकासु ।
ये वत्सरांतेऽभ्युदये च पूज्याः
प्रयांतु ते मे पितरोऽत्र तुष्टिम् ॥ 23 ॥

पूज्या द्विजानां कुमुदेंदुभासो
ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता
नीलीप्रभाः शूद्रजनस्य ये च ॥ 24 ॥

तेऽस्मिन्समस्ता मम पुष्पगंध-
-धूपांबुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यांति तृप्तिं
सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ 25 ॥

ये देवपूर्वाण्यभितृप्तिहेतो-
-रश्नंति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवंति
तृप्यंतु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ 26 ॥

रक्षांसि भूतान्यसुरांस्तथोग्रा-
-न्निर्नाशयंतु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या-
-स्तृप्यंतु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ 27 ॥

अग्निस्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजंतु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ 28 ॥

अग्निस्वात्ताः पितृगणाः प्राचीं रक्षंतु मे दिशम् ।
तथा बर्हिषदः पांतु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ 29 ॥

रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वंतु मम नित्यशः ॥ 30 ॥

विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ 31 ॥

कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ॥ 32 ॥

वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ 33 ॥

महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पंच तथैवैते पितॄणां पापनाशनाः ॥ 34 ॥

सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ 35 ॥

एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यंतु च मदाहितम् ॥ 36 ॥

इति श्री गरुड पुराणे ऊननवतितमोऽध्याये रुचि कृत पितृ स्तोत्रम् ।

Pitru Stotra – Garud Puran in English

ruciruvāca
namasye’haṁ pitṝn bhaktyā ye vasantyadhidevatāḥ
devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ॥ 1 ॥

namasye’haṁ pitṝn swarge ye tarpyante maharṣibhiḥ
śrāddhairmanomayairbhaktyā bhuktimuktima bhīpsubhiḥ॥ 2 ॥

namasye’haṁ pitṝn swarge siddhāḥ santarpayanti yān
śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ॥ 3 ॥

namasye’haṁ pitṝn bhaktyā ye’rcyante guhyakairdivi
tanmayatvena vāṁchadbhirṛddhiryāntyāmtikīṁ parām॥ 4 ॥

namasye’haṁ pitṝn martyairarcyante bhuvi ye sadā
śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ॥ 5 ॥

namasye’haṁ pitṝn viprairarcyante bhuvi ye sadā
vāṁchitābhīṣṭalābhāya prājāpatyapradāyinaḥ॥ 6 ॥

namasye’haṁ pitṝn ye vai tarpyante’raṇyavāsibhiḥ
vanyaiḥ śrāddhaiḥ yatāhāraistaponirdhūtakalmaṣaiḥ॥ 7 ॥

namasye’haṁ pitṝn viprairnaiṣṭikairdharmacāribhiḥ
ye saṁyatātmabhirnityaṁ santarpyante samādhibhiḥ॥ 8 ॥

namasye’haṁ pitṝn śrāddhai rājanyāstarpayanti yān
kavyairasheṣairvidhivallokadvayaphalapradān॥ 9 ॥

namasye’haṁ pitṝn vaiśyairarcyante bhuvi ye sadā
svakarmābhiratairnityaṁ puṣpadhūpānnavāribhiḥ॥ 10 ॥

namasye’haṁ pitṝn śrāddhe śūdrairapi ca bhaktitaḥ
santarpyante jagatkrtsnaṁ nāmnā khyātāḥ sukalinaḥ॥ 11 ॥

namasye’haṁ pitṝn śrāddhe pātāle ye mahāsuraiḥ
santarpyante sudhāhārāstyaktadaṁbhamadaiḥ sadā॥ 12 ॥

namasye’haṁ pitṝn śrāddhairarcyante ye rasātale
bhogairasheṣairvidhivannāgaiḥ kāmānabīpsubhiḥ॥ 13 ॥

namasye’haṁ pitṝn śrāddhaiḥ sarpaiḥ santarpitānsadā
tatraiva vidhimantrabhogasampatsamanvitaiḥ॥ 14 ॥

pitṝnnamasye nivasanti sākṣā-
dyedevaloke’atha mahītale vā।
tathā’ntarikṣe ca surāripūjyā-
ste me pratīcchantu manopanītam॥ 15 ॥

pitṝnnamasye paramārthabhūtā
ye vai vimāne nivasantyamūrtāḥ।
yajanti yānastamalairmanobhi-
ryogīśvarāḥ kleśavimuktihetūn॥ 16 ॥

pitṝnnamasye divi ye ca mūrtāḥ
svadhābhujas kāmyaphalābhisandhau।
pradānashaktāḥ sakalepsitānāṁ
vimuktida ye’nabhisamhiteṣu॥ 17 ॥

tṛpyantu te’sminpitarasamastā
icchāvatāṁ ye pradiśanti kāmān।
suratvamindratvamito’dhikaṁ vā
gajāśvaratnāni mahāgṛhāṇi॥ 18 ॥

somasya ye raśmiṣu ye’rkabiṁbe
śukle vimāne ca sadā vasanty।
tṛpyantu te’sminpitaro’nnatoyai-
rgandhādinā puṣṭimito vrajantu॥ 19 ॥

yeṣāṁ hute’gnau haviṣā ca tṛpti-
rye bhuṁjate vipraśarīrasaṁsthāḥ।
ye piṁdadānena mudaṁ prayāṁti
tṛpyantu te’sminpitaro’nnatoyaiḥ॥ 20 ॥

ye khaḍgamāṁsena surairabhīṣṭaiḥ
kṛṣṇaistilairdivya manoharaiśca।
kālena śākena maharṣivaryaiḥ
saṁprīṇitāste mudamatra yāntu॥ 21 ॥

kavyānyaśeṣāṇi ca yānyabhīṣṭā-
nyatīva teṣāṁ mama pūjitānām।
teṣāṁca sānnidhyamihāstu puṣpa-
gaṁdhāṁbubhojyeṣu mayā kṛteṣu॥ 22 ॥

dine dine ye pratigṛhṇate’rcāṁ
māsāṁtapūjyā bhuvi ye’ṣṭakāsu।
ye vatsarāṁte’bhudaye ca pūjyāḥ
prayāntu te me pitaro’tra tuṣṭim॥ 23 ॥

pūjyā dvijānāṁ kumudendubhāso
ye kṣatriyāṇāṁ jvalanārkavarṇāḥ।
tathā viśāṁ ye kanakāvadātā
nīlīprabhāḥ śūdrajanasya ye ca॥ 24 ॥

te’sminsamastā mama puṣpagamha-
dhūpāṁbubhojyādinivedanena।
tathā’gnihomena ca yānti tṛptiṁ
sadā pitṛbhyāḥ praṇato’smi tebhyāḥ॥ 25 ॥

ye devapūrvāṇyabhitrptiheto-
rasṇanti kavyāni śubhāhṛtāni।
tṛptāśca ye bhūtisṛjo bhavaṁti
tṛpyantu te’sminpraṇato’smi tebhyāḥ॥ 26 ॥

rakṣāṁsi bhūtānyasurāṁstathogrā-
nirnāśayaṁtu tvashiṁ prajānām।
ādyāḥ surāṇāmamareśapūjyā-
stṛpyantu te’sminpraṇato’smittebhyāḥ॥ 27 ॥

agnisvāttā barhiṣada ājyapāḥ somapāstathā।
vrajaṁtu tṛptiṁ śrāddhe’sminpitarastarpiṭā mayā॥ 28 ॥

agnisvāttāḥ pitṛgaṇāḥ prācīṁ rakṣantu me diśam।
tathā barhiṣadaḥ pāṁtu yāmyāṁ me pitarasada।
pratīcīmājyapāstadvadūdīcīmapi somapāḥ॥ 29 ॥

rakṣobhūtapīśācebhyaḥ tathaivāsuradoṣataḥ।
sarvataḥ pitaro rakṣāṁ kurvaṁtu mama nityaśaḥ॥ 30 ॥

viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ।
bhūtido bhūtikṛdbhūtiḥ pitṝṇāṁ ye gaṇā nava॥ 31 ॥

kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ।
kalyatāheturanaghaḥ ṣaḍime te gaṇāḥ smṛtāḥ॥ 32 ॥

varo vareṇyo varadastuṣṭidaḥ puṣṭidastathā।
viśvapātā tathā dhātā saptaita e ca gaṇāḥ smṛtāḥ॥ 33 ॥

mahān mahātmā mahito mahimāvānmahābalaḥ।
gaṇāḥ paṁca tathaivaitte pitṝṇāṁ pāpanāśanāḥ॥ 34 ॥

sukhado dhanadaścānyo dharmado’nyaśca bhūtidaḥ।
pitṝṇāṁ kathyate caiva tathā gaṇacatuṣṭayam॥ 35 ॥

ekatriṁśatpitṛgaṇā yairvyāptamakhilaṁ jagat।
ta evātra pitṛgaṇāstusyaṁtu ca madāhitam॥ 36 ॥

iti śrī garuḍa purāṇe ūnanavatitamo’dhyāye ruci kṛta pitṛ stotram।

Leave a Comment