सरस्वती वंदना – स्तोत्रम् – या कुंदेंदु तुषारहारधवला (Saraswati Stotram – Yā Kuṇḍendu Tuṣāra-Hāra-Dhavalā)

Download “Saraswati Stotram – Yā Kuṇḍendu Tuṣāra-Hāra-Dhavalā PDF” saraswati-stotram-ya-kuṇḍendu-tuṣara-hara-dhavala.pdf – Downloaded 681 times – 329.28 KB

  • हिंदी / संस्कृत
  • English

सरस्वती वंदना / स्तोत्रम्

या कुंदेंदु तुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदंडमंडितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैस्सदा पूजिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालांदधाना
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।
भासा कुंदेंदुशंखस्फटिकमणिनिभा भासमानाzसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥

सुरासुरैस्सेवितपादपंकजा करे विराजत्कमनीयपुस्तका ।
विरिंचिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥

सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥

सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शांतरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥

नित्यानंदे निराधारे निष्कलायै नमो नमः ।
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥

शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥

मुक्तालंकृत सर्वांग्यै मूलाधारे नमो नमः ।
मूलमंत्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥

मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।
वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥

वेदायै वेदरूपायै वेदांतायै नमो नमः ।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥

सर्वज्ञाने सदानंदे सर्वरूपे नमो नमः ।
संपन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥

योगानार्य उमादेव्यै योगानंदे नमो नमः ।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥

अर्धचंद्रजटाधारि चंद्रबिंबे नमो नमः ।
चंद्रादित्यजटाधारि चंद्रबिंबे नमो नमः ॥ 14 ॥

अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्धायै आनंदायै नमो नमः ॥ 15 ॥

ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥

पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥

महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥

कमलाकरपुष्पा च कामरूपे नमो नमः ।
कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥

सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ।
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥

इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥

Saraswati Stotram

Yā Kuṇḍendu Tuṣāra-Hāra-Dhavalā Yā Śubhra-Vastrāvṛtā
Yā Vīṇāvaradaṁḍa-Maṁḍita-Karā Yā Śvetapadmāsanā |
Yā Brahmācyuta Śaṅkaraprabhṛtibhirdevais-Sadā Pūjitā
Sā Māṁ Pātu Sarasvatī Bhagavatī Niṣśeṣa-Jāḍyāpahā || 1 ||

Dorbhir-Yuktā Caturbhiḥ Sphaṭika-Mani-Nibhai Rakṣamālāndadhānā
Hastenaikena Padmaṁ Sitamapica Śukaṁ Pustakaṁ Cāpareṇa |
Bhāsā Kuṇḍendu-Śaṅkha-Sphaṭika-Mani-Nibhā Bhāsamānā-Samānā
Sā Me Vāgdevateyaṁ Nivasatu Vadane Sarvadā Suprasannā || 2 ||

Surāsurais-Sevitapādapamkajā Kare Virājat-Kamanīya-Pustakā |
Viriñcipatnī Kamalāsanasthitā Sarasvatī Nṛtyatu Vāci Me Sadā || 3 ||

Sarasvatī Sarasijakesaraprabhā Tapasvinī Sitakamalāsanapriyā |
Ghanastanī Kamalavilolalocanā Manasvinī Bhavatu Varaprasādinī || 4 ||

Sarasvatī Namastubhyaṁ Varade Kāmarūpiṇi |
Vidyāraṁbhaṁ Kariṣyāmi Siddhirbhavatu Me Sadā || 5 ||

Sarasvatī Namastubhyaṁ Sarvadevi Namo Namaḥ |
Śāntarūpe Śaśidhare Sarvayoge Namo Namaḥ || 6 ||

Nityānande Nirādhāre Niṣkalāyai Namo Namaḥ |
Vidyādhare Viśālākṣi Śuddhajñāne Namo Namaḥ || 7 ||

Śuddhasphaṭikarūpāyai Sūkṣmarūpe Namo Namaḥ |
Śabdabrahmi Caturhaste Sarvasiddhyai Namo Namaḥ || 8 ||

Muktālaṁkṛta Sarvāṅgyai Mūlādhāre Namo Namaḥ |
Mūlamantrasvarūpāyai Mūlaśaktyai Namo Namaḥ || 9 ||

Manonmani Mahābhoge Vāgīśvari Namo Namaḥ |
Vāgmyai Varadahastāyai Varadāyai Namo Namaḥ || 10 ||

Vedāyai Vedarūpāyai Vedāntāyai Namo Namaḥ |
Guṇadoṣavivarjinyai Guṇadīptyai Namo Namaḥ || 11 ||

Sarvajñāne Sadānande Sarvarūpe Namo Namaḥ |
Saṁpannāyai Kumāryai Ca Sarvajñe Te Namo Namaḥ || 12 ||

Yogānārya Umādevyai Yogānande Namo Namaḥ |
Divyajñāna Trinetrāyai Divyamūrtyai Namo Namaḥ || 13 ||

Ardhacandrajaṭādhāri Caṁdrabiṁbe Namo Namaḥ |
Caṁdrādityajaṭādhāri Caṁdrabiṁbe Namo Namaḥ || 14 ||

Aṇurūpe Mahārūpe Viśvarūpe Namo Namaḥ |
Aṇimādyasṭasiddhāyai Ānandāyai Namo Namaḥ || 15 ||

Jñāna Vijñāna Rūpāyai Jñānamūrte Namo Namaḥ |
Nānāśāstra Svarūpāyai Nānārūpe Namo Namaḥ || 16 ||

Padmajā Padmavaṁśā Ca Padmarūpe Namo Namaḥ |
Parameṣṭhyai Parāmūrtyai Namaste Pāpanāśinī || 17 ||

Mahādevyai Mahākālyai Mahālakṣmyai Namo Namaḥ |
Brahmaviṣṇuśivāyai Ca Brahmanāryai Namo Namaḥ || 18 ||

Kamalākarapuṣpā Ca Kāmarūpe Namo Namaḥ |
Kapālikarmadīptāyai Karmadāyai Namo Namaḥ || 19 ||

Sāyaṁ Prātaḥ Patheṇnityaṁ Ṣaṇmāsātsiddhirucyate |
Coravyāghrabhayaṁ Nāsti Pathtāṁ Śṛṇvatāmapi || 20 ||

Itthaṁ Sarasvatī Stotramagastyamuni Vācakam |
Sarvasiddhikaraṁ Nṝṇāṁ Sarvapāpapraṇāśanam || 21 ||

Leave a Comment