श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् (Shree Lakshmi Ashtottara Satanaama Stotram )

Download “Shree Lakshmi Ashtottara Satanaama Stotram PDF” shree-lakshmi-ashtottara-satanaama-stotram.pdf – Downloaded 573 times – 356.43 KB

  • हिंदी / संस्कृत
  • English

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

देव्युवाच
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

ईश्वर उवाच
देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥
समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥

ध्यानं
वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ॥

सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥


प्रकृतिं विकृतिं विद्यां सर्वभूत-हितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ 1 ॥

वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्ययीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ 2 ॥

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कांतां काम्यां क्षीरोदसंभवाम् ॥ 3 ॥

अनुग्रहप्रदां बुद्धि-मनघां हरिवल्लभाम् ।
अशोका-ममृतां दीप्तां लोकशोकविनाशिनीम् ॥ 4 ॥

नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम् ॥ 5 ॥

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम् ॥ 6 ॥

पुण्यगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चंद्रवदनां चंद्रां चंद्रसहोदरीम् ॥ 7 ॥

चतुर्भुजां चंद्ररूपा-मिंदिरा-मिंदुशीतलाम् ।
आह्लाद जननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ 8 ॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शांतां शुक्लमाल्यांबरां श्रियम् ॥ 9 ॥

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुंधरा मुदारांगां हरिणीं हेममालिनीम् ॥ 10 ॥

धनधान्यकरीं सिद्धिं सदासौम्यां शुभप्रदाम् ।
नृपवेश्मगतां नंदां वरलक्ष्मीं वसुप्रदाम् ॥ 11 ॥

शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ 12 ॥

विष्णुपत्नीं, प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम् ॥ 13 ॥

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसंपन्नां नमामि भुवनेश्वरीम् ॥ 14 ॥

लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीम् ।
दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ॥
श्रीमन्मंद कटाक्ष लब्ध विभवद्-ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥ 15 ॥

मातर्नमामि! कमले! कमलायताक्षि!
श्री विष्णु हृत्-कमलवासिनि! विश्वमातः!
क्षीरोदजे कमल कोमल गर्भगौरि!
लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ 16 ॥

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः ।
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ।
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 17 ॥

भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥
दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ 18 ॥

भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये ।
पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ॥ 19 ॥

॥ इति श्री लक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Shri Lakshmi Ashtottara Shatanama Stotram

Devyuvācha
Devadeva! Mahādeva! Trikāljña! Maheśvara!
Karunākara Deveśa! Bhaktānugrahakāraka!॥
Ashtottara śataṁ lakṣmyāḥ śrotumicchāmi tattvataḥ॥

Īśvara uvācha
Devi! Sādhu mahābhāge mahābhāgya pradāyakam।
Sarvaishvaryakaraṁ puṇyaṁ sarvapāpa praṇāshanam॥
Sarvadāridrya śamanam śravaṇādbhukti muktidaṁ।
Rājavashyakaraṁ divyaṁ guhyād-guhyataraṁ param॥
Durlabhaṁ sarvadevānāṁ catuṣṣaṣṭi kalāspadam।
Padmādīnāṁ varāntānāṁ nidhīnāṁ nityadāyakam॥
Samasta deva samservyam aṇimādyashta siddhidam।
Kimatra bahunokeyna devī pratyakṣa dāyakam॥
Tava prītyādya vakṣyāmi samāhitamanāśśṛṇu।
Ashtottara śatasyāsya mahālakṣmīstu devatā॥
Klīṁ bīja padamityuktaṁ śaktistu bhuvaneśvarī।
Aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ॥

Dhyānam
Vande padmakarāṁ prasannavadanāṁ saubhāgyadāṁ bhāgyadāṁ।
Hastābhyāmabhayapradāṁ maṇigaṇaiḥ nānāvidhaiḥ bhūṣhitām।
Bhaktābhīṣṭa phalapradāṁ harihara brahmādhibhisssevitām।
Pārśve paṁkaja śaṁkhapadma nidhibhiḥ yuktāṁ sadā śaktibhiḥ॥

Sarasija nayane sarojahaste dhavala tarāṁśuka gandhamālya śobhe।
Bhagavati harivallabhe manoḥjñe tribhuvana bhūtikari prasīdamahyam॥

Om
Prakṛtiṁ vikṛtiṁ vidyāṁ sarvabhūta-hitapradām।
Shraddhāṁ vibhūtiṁ surabhiṁ namāmi paramātmikām॥1॥

Vācaṁ padmālayāṁ padmāṁ śuchiṁ svāhāṁ svadhāṁ sudhām।
Dhanyāṁ hiraṇyayīṁ lakṣmīṁ nityapuṣṭāṁ vibhāvarīm॥2॥

Aditiṁ ca ditiṁ dīptāṁ vasudhāṁ vasudhāriṇīm।
Namāmi kamalāṁ kāntāṁ kāmyāṁ kṣīrodasaṁbhavām॥3॥

Anugrahapradāṁ buddhi-managhāṁ harivallabhām।
Aśokāmamṛtāṁ dīptāṁ lokashokavināśinīm॥4॥

Namāmi dharmānilayāṁ karuṇāṁ lokamātaram।
Padmapriyāṁ padmahastāṁ padmākṣīṁ padmasundarīm॥5॥

Padmodbhavāṁ padmamukhīṁ padmanābhapriyāṁ ramām।
Padmamālādharāṁ devīṁ padminīṁ padmagandhinīm॥6॥

Puṇyagaṁdhāṁ suprasannāṁ prasādābhimukhīṁ prabhām।
Namāmi chandravadanāṁ chandrāṁ chandrasahodarīm॥7॥

Caturbhujaṁ chandrarūpā-mindirā-minduśītalām।
Āhlāda jananiṁ puṣṭiṁ śivāṁ śivakarīṁ satīm॥8॥

Vimalāṁ viśvajananiṁ tuṣṭiṁ dāridryanāśinīm।
Prītipuṣkarīṇīṁ śāntāṁ śuklamālyāṁbarām śriyam॥9॥

Bhāskarīṁ bilvanilayāṁ varārohāṁ yaśasvinīm।
Vasundharā mudārāṁgāṁ hariṇīṁ hemamālinīm॥10॥

Dhanadhānyakarīṁ siddhiṁ sadāsaumyāṁ śubhapradām।
Nṛpaveśmagatāṁ nandāṁ varalakṣmīṁ vasup radām॥11॥

Śubhāṁ hiraṇyaprākārāṁ samudratanayāṁ jayām।
Namāmi maṅgalāṁ devīṁ viṣṇuvakṣaḥsthalasthitām॥12॥

Viṣṇupatnīṁ, prasannākṣīṁ nārāyaṇasamāśritām।
Dāridryadhvaṁsinīṁ devīṁ sarvopadravavāriṇīm॥13॥

Navadurgāṁ mahākālīṁ brahmaviṣṇuśivātmikām।
Trikāljñānasaṁpannāṁ namāmi bhuvaneśvarīm॥14॥

Lakṣmīṁ kṣīrasamudrarāja tanayāṁ śrīraṅgadhāmeśvarīm।
Dāsībhūta samastadeva vanitāṁ lokeka dīpāṁkurām॥
Śrīmanmaṁda kaṭākṣa labdha vibhavad-brahmendra gaṅgādhārām।
Tvāṁ trailokya kuṭumbinīṁ sarasijāṁ vande mukundapriyām॥15॥

Mātarnamāmi! Kamale! Kamalāyatākṣi!
Śrī viṣṇu hṛt-kamalavāsini! Viśvamātaḥ!
Kṣīrodaje kamala komala garbhagauri!
Lakṣmī! Prasīda satataṁ samatāṁ śaraṇye॥16॥

Trikālaṁ yo japet vidvān ṣaṇmāsaṁ vijitendriyaḥ।
Dāridrya dhvaṁsanaṁ kṛtvā sarvamāpnot-yayatnataḥ।
Devīnāma sahasreṣu puṇyamaṣṭottaraṁ śatam।
Yena śriya mavāpnoti koṭijanma daridrataḥ॥17॥

Bhṛguvāre śataṁ dhīmān paṭhet vatsaramātrakam।
Aṣṭaiśvary mavāpnoti kubera iva bhūtale॥
Dāridrya mocanaṁ nāma stotramam bāparam śatam।
Yena śriya mavāpnoti koṭijanma daridrataḥ॥18॥

Bhuktvatū vipulān bhogān ante sāyujyamāpnuyāt।
Prātaḥkāle paten nityaṁ sarva duḥkhopa śāntaye।
Pathantu ciṁtayeddevīṁ sarvābharana bhūṣitām॥19॥

॥ Iti śrī lakṣmī aṣṭottara śatanāmastotraṁ sampūrṇam॥

Leave a Comment