श्री गणेश अष्टोत्तर शत नामावलि (Shri Ganesh astotar sat namavali)

Download “Shri Ganesh astotar sat namavali PDF” shri-ganesh-astotar-sat-namavali.pdf – Downloaded 604 times – 325.96 KB

  • हिंदी / संस्कृत
  • English

श्री गणेश अष्टोत्तर शत नामावलि

ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नाराजाय नमः
ॐ विनायकाय नमः
ॐ द्त्वॆमातुराय नमः
ॐ द्विमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सुमुखाय नमः
ॐ कृतिने नमः
ॐ सुप्रदीपाय नमः ॥10॥

ॐ सुखनिधये नमः
ॐ सुराध्यक्षाय नमः
ॐ सुरारिघ्नाय नमः
ॐ महागणपतये नमः
ॐ मान्याय नमः
ॐ महाकालाय नमः
ॐ महाबलाय नमः
ॐ हेरंबाय नमः
ॐ लंबजठराय नमः
ॐ ह्रस्वग्रीवाय नमः ॥20॥

ॐ महोदराय नमः
ॐ मदोत्कटाय नमः
ॐ महावीराय नमः
ॐ मंत्रिणे नमः
ॐ मंगल स्वराय नमः
ॐ प्रमधाय नमः
ॐ प्रथमाय नमः
ॐ प्राज्ञाय नमः
ॐ विघ्नकर्त्रे नमः
ॐ विघ्नहंत्रे नमः ॥30॥

ॐ विश्वनेत्रे नमः
ॐ विराट्पतये नमः
ॐ श्रीपतये नमः
ॐ वाक्पतये नमः
ॐ शृंगारिणे नमः
ॐ आश्रित वत्सलाय नमः
ॐ शिवप्रियाय नमः
ॐ शीघ्रकारिणे नमः
ॐ शाश्वताय नमः
ॐ बलाय नमः ॥40॥

ॐ बलोत्थिताय नमः
ॐ भवात्मजाय नमः
ॐ पुराण पुरुषाय नमः
ॐ पूष्णे नमः
ॐ पुष्करोत्षिप्त वारिणे नमः
ॐ अग्रगण्याय नमः
ॐ अग्रपूज्याय नमः
ॐ अग्रगामिने नमः
ॐ मंत्रकृते नमः
ॐ चामीकर प्रभाय नमः ॥50॥

ॐ सर्वाय नमः
ॐ सर्वोपास्याय नमः
ॐ सर्व कर्त्रे नमः
ॐ सर्वनेत्रे नमः
ॐ सर्वसिध्धि प्रदाय नमः
ॐ सर्व सिद्धये नमः
ॐ पंचहस्ताय नमः
ॐ पार्वतीनंदनाय नमः
ॐ प्रभवे नमः
ॐ कुमार गुरवे नमः ॥60॥

ॐ अक्षोभ्याय नमः
ॐ कुंजरासुर भंजनाय नमः
ॐ प्रमोदाय नमः
ॐ मोदकप्रियाय नमः
ॐ कांतिमते नमः
ॐ धृतिमते नमः
ॐ कामिने नमः
ॐ कपित्थवनप्रियाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ ब्रह्मरूपिणे नमः ॥70॥

ॐ ब्रह्मविद्यादि दानभुवे नमः
ॐ जिष्णवे नमः
ॐ विष्णुप्रियाय नमः
ॐ भक्त जीविताय नमः
ॐ जित मन्मथाय नमः
ॐ ऐश्वर्य कारणाय नमः
ॐ ज्यायसे नमः
ॐ यक्षकिन्नॆर सेविताय नमः
ॐ गंगा सुताय नमः
ॐ गणाधीशाय नमः ॥80॥

ॐ गंभीर निनदाय नमः
ॐ वटवे नमः
ॐ अभीष्ट वरदायिने नमः
ॐ ज्योतिषे नमः
ॐ भक्त निधये नमः
ॐ भावगम्याय नमः
ॐ मंगल प्रदाय नमः
ॐ अव्वक्ताय नमः
ॐ अप्राकृत पराक्रमाय नमः
ॐ सत्यधर्मिणे नमः ॥90॥

ॐ सखये नमः
ॐ सरसांबु निधये नमः
ॐ महेशाय नमः
ॐ दिव्यांगाय नमः
ॐ मणिकिंकिणी मेखालाय नमः
ॐ समस्तदेवता मूर्तये नमः
ॐ सहिष्णवे नमः
ॐ सततोत्थिताय नमः
ॐ विघात कारिणे नमः
ॐ विश्वग्दृशे नमः ॥100॥

ॐ विश्वरक्षाकृते नमः
ॐ कल्याण गुरवे नमः
ॐ उन्मत्त वेषाय नमः
ॐ अपराजिते नमः
ॐ समस्त जगदाधाराय नमः
ॐ सर्त्वॆश्वर्यप्रदाय नमः
ॐ आक्रांत चिदचित्प्रभवे नमः
ॐ श्री विघ्नेश्वराय नमः ॥108॥

॥ इति श्री गणेशाष्टोत्तर शत नामावलिः सम्पूर्णा ॥

Shri Ganesh astotar sat namavali

Om gajānanāya namaḥ
Om gaṇādhyakṣāya namaḥ
Om vighnārājāya namaḥ
Om vināyakāya namaḥ
Om dvemāturāya namaḥ
Om dvimukhāya namaḥ
Om pramukhāya namaḥ
Om sumukhāya namaḥ
Om kṛtine namaḥ
Om supradīpāya namaḥ ||10||

Om sukhānidhaye namaḥ
Om surādhyakṣāya namaḥ
Om surārighnāya namaḥ
Om mahāgaṇapataye namaḥ
Om mānyāya namaḥ
Om mahākālāya namaḥ
Om mahābalāya namaḥ
Om herambāya namaḥ
Om laṅbajaṭharāya namaḥ
Om hrasvagrīvāya namaḥ ||20||

Om mahodarāya namaḥ
Om madotkaṭāya namaḥ
Om mahāvīrāya namaḥ
Om maṁtriṇe namaḥ
Om maṁgala svarāya namaḥ
Om pramadhāya namaḥ
Om prathamāya namaḥ
Om prājñāya namaḥ
Om vighnakartre namaḥ
Om vighnahantre namaḥ ||30||

Om viśvanetre namaḥ
Om virāṭpataye namaḥ
Om śrīpataye namaḥ
Om vākpataye namaḥ
Om śṛṅgāriṇe namaḥ
Om āśrita vatsalāya namaḥ
Om śivapriyāya namaḥ
Om śīghrakāriṇe namaḥ
Om śāśvatāya namaḥ
Om balāya namaḥ ||40||

Om balotthitāya namaḥ
Om bhavātmajāya namaḥ
Om purāṇa puruṣāya namaḥ
Om pūṣṇe namaḥ
Om puṣkarotṣipta vāriṇe namaḥ
Om agragaṇyāya namaḥ
Om agrapūjyāya namaḥ
Om agragāmine namaḥ
Om maṁtrakṛte namaḥ
Om cāmīkara prabhāya namaḥ ||50||

Om sarvāya namaḥ
Om sarvopāsyāya namaḥ
Om sarva kartrē namaḥ
Om sarvanetrē namaḥ
Om sarvasiddhi pradāya namaḥ
Om sarva siddhaye namaḥ
Om paṁcahastāya namaḥ
Om pārvatīnandanāya namaḥ
Om prabhavē namaḥ
Om kumāra guravē namaḥ ||60||

Om akṣobhyāya namaḥ
Om kuṁjarāsura bhañjanāya namaḥ
Om pramodāya namaḥ
Om modakapriyāya namaḥ
Om kāṁtimatē namaḥ
Om dhṛtimatē namaḥ
Om kāminē namaḥ
Om kapitthavana priyāya namaḥ
Om brahmacāriṇē namaḥ
Om brahmarūpiṇē namaḥ ||70||

Om brahmavidyādi dānabhuvē namaḥ
Om jiṣṇavē namaḥ
Om viṣṇupriyāya namaḥ
Om bhakta jīvitāya namaḥ
Om jita manmathāya namaḥ
Om aiśvarya kāraṇāya namaḥ
Om jyāyasē namaḥ
Om yakṣakinnēra sevitāya namaḥ
Om gaṅgā sutāya namaḥ
Om gaṇādhīśāya namaḥ ||80||

Om gaṁbhīra ninadāya namaḥ
Om vaṭavē namaḥ
Om abhīṣṭa varadāyinē namaḥ
Om jyotiṣē namaḥ
Om bhakta nidhaye namaḥ
Om bhāvagamyāya namaḥ
Om maṅgala pradāya namaḥ
Om avvakṭāya namaḥ
Om aprākṛta parākramāya namaḥ
Om satyadharmiṇē namaḥ ||90||

Om sakhyē namaḥ
Om sarasāṁbu nidhaye namaḥ
Om maheśāya namaḥ
Om divyāṅgāya namaḥ
Om maṇikiṁkiṇī mēkhālāya namaḥ
Om samasta devatā mūrtayē namaḥ
Om sahiṣṇavē namaḥ
Om satatōtthitāya namaḥ
Om vighāta kāriṇē namaḥ
Om viśvadr̥śē namaḥ ||100||

Om viśvarakṣākr̥tē namaḥ
Om kalyāṇa guravē namaḥ
Om unmattha vēṣāya namaḥ
Om aparājitē namaḥ
Om samasta jagadādhārāya namaḥ
Om sartvēśvaryapradāya namaḥ
Om ākrāṁta cidacitprabhavē namaḥ
Om śrī vighnēśvarāya namaḥ ||108||

|| iti śrī gaṇēśāṣṭōttara śata nāmāvaliḥ sampūrṇā ||

Leave a Comment