श्री हनुमान स्तवन – प्रनवउँ पवनकुमार (Shri Hanuman Stawan – Hanumanna Namskarah)

Download “Shri Hanuman Stawan – Hanumanna Namskarah PDF” shri-hanuman-stawan-hanumanna-namskarah.pdf – Downloaded 620 times – 302.53 KB

  • Monthly
  • Annually

श्री हनुमान स्तवन

सोरठा –

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।
जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥
अतुलितबलधामं हेमशैलाभदेहम् ।
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥२॥

सकलगुणनिधानं वानराणामधीशम् ।
रघुपतिप्रियभक्तं वातजातं नमामि ॥३॥

श्रीहनुमन्नमस्कारः –
गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् ।
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥ १॥

अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् ।
कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥ २॥

महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम् ।
कवयन्तं राम-कीर्त्या हनुमन्तमुपास्महे ॥ ३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक-वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥

मनोजवं मारुत-तुल्य-वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर-यूथ-मुख्यं
श्रीराम-दूतं शिरसा नमामि ॥ ५॥

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि-कमनीय-विग्रहम् ।
पारिजात-तरु-मूल-वासिनं
भावयामि पवमान-नन्दनम् ॥ ६॥

यत्र यत्र रघुनाथ-कीर्तनं
तत्र तत्र कृत-मस्तकाञ्जलिम् ।
बाष्प-वारि-परिपूर्ण-लोचनं
मारुतिर्नमत राक्षसान्तकम् ॥ ७॥

Shri Hanuman Stawan

Soratha –

Pranavauṁ pavanakumāra khala bana pāvaka jñānaghana |
Jāsu hṛdaya āgāra basahiṁ rāma sara cāpa dhara ||1||
Atulitabaldhāmaṁ hemaśailābhadeham |
Danujavanakṛśānuṁ jñānināmagragaṇyam ||2||

Sakalaguṇanidhānaṁ vānarāṇāmadhīśam |
Raghupatipriyabhaktaṁ vātajātaṁ namāmi ||3||

Śrīhanumannamaskāraḥ –
Goṣpadī-kṛta-vārīśaṁ maśakī-kṛta-rākṣasam |
Rāmāyaṇa-mahāmālā-ratnaṁ vande’nilātmajam || 1||
Añjanā-nandanam-vīraṁ jānakī-śoka-nāśanam |
Kapīśamakṣa-hantāraṁ vande laṅkā-bhayankaram || 2||
Mahā-vyākaraṇāmbhodhi-mantha-mānasa-mandaram |
Kavyantaṁ rāma-kīrtyā hanumantamupāsmahe || 3||

Ullaṅghya sindhoḥ salilaṁ salīlaṁ
Yaḥ śoka-vahniṁ janakātmajāyaḥ |
Ādāya tenaiva dadāha laṅkāṁ
Namāmi taṁ prāñjalirāñjaneyam || 4|

Manojavaṁ māruta-tulya-vegaṁ
Jitendriyaṁ buddhimatāṁ variṣṭham |
Vātātmajaṁ vānara-yūtha-mukhyaṁ
Śrīrāma-dūtaṁ śirasā namāmi || 5||

Āñjaneyamati pāṭalānanam
Kāñcanādri-kamanīya-vigraham |
Pārijāta-taru-mūla-vāsinam
Bhāvayāmi pavamāna-nandanam || 6||

Yatra yatra raghunātha-kīrtanaṁ
Tatra tatra kṛta-mastakāñjalim |
Bāṣpa-vāri-paripūrṇa-locanaṁ
Mārutirnamata rākṣasāntakam || 7||

Leave a Comment