श्री जगन्नाथ अष्टकम (Shri Jagannath Ashtakam)

Download “Shri Jagannath Ashtakam PDF” shri-jagannath-ashtakam.pdf – Downloaded 996 times – 303.01 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈ 

भगवान जगन्नाथ कि भक्ति बढ़ाने वाली यह पुण्य श्री जगन्नाथ अष्टकम श्रीमद् शंकराचार्य द्वारा रचित है |
यह अष्टकम इतना प्रसिद्द है कि हर जगन्नाथ रथ यात्रा में अक्सर ऐसे गाया जाता है | “जगन्नाथः स्वामी नयन पथ गामी भवतु मे” यह श्लोक तो जगनाथ जी को हर भक्त बोलना चाहता है |

शंकराचार्य जी इसमें जगन्नाथ जी कि वृन्दावन के मुरली मनोहर गोपीजन वल्लभ श्री कृष्ण के रूप में लीलाओं का बखान करतें हैं | निष्काम भक्ति के अभिलाषा को दर्शाया गया है|
इस अष्टकम को पाठ करने वाले के समस्त पाप नष्ट हो कर , वह विष्णुलोक अर्थात बैकुण्ठ धाम को प्राप्त होता है |

जगन्नाथ जी कि इस अष्टकम के अलावा जगन्नाथ मंगल आरती , श्री जगन्नाथ आरती – चतुर्भुज जगन्नाथ भी बहुत प्रसिद्ध है |

जय जगन्नाथ, जय बलभद्र , जय सुभद्रा महारानी |

  • हिंदी / संस्कृत
  • English

श्री जगन्नाथ अष्टकम

कदाचित् कालिन्दी तट विपिन सङ्गीत तरलो
मुदाभीरी नारी वदन कमला स्वाद मधुपः
रमा शम्भु ब्रह्मामरपति गणेशार्चित पदो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥१॥

भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे
दुकूलं नेत्रान्ते सहचर-कटाक्षं विदधते ।
सदा श्रीमद्‍-वृन्दावन-वसति-लीला-परिचयो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥२॥

महाम्भोधेस्तीरे कनक रुचिरे नील शिखरे
वसन् प्रासादान्तः सहज बलभद्रेण बलिना ।
सुभद्रा मध्यस्थः सकलसुर सेवावसरदो
जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे ॥३॥

कृपा पारावारः सजल जलद श्रेणिरुचिरो
रमा वाणी रामः स्फुरद् अमल पङ्केरुहमुखः ।
सुरेन्द्रैर् आराध्यः श्रुतिगण शिखा गीत चरितो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥४॥

रथारूढो गच्छन् पथि मिलित भूदेव पटलैः
स्तुति प्रादुर्भावम् प्रतिपदमुपाकर्ण्य सदयः ।
दया सिन्धुर्बन्धुः सकल जगतां सिन्धु सुतया
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥५॥

परंब्रह्मापीड़ः कुवलय-दलोत्‍फुल्ल-नयनो
निवासी नीलाद्रौ निहित-चरणोऽनन्त-शिरसि ।
रसानन्दी राधा-सरस-वपुरालिङ्गन-सुखो
जगन्नाथः स्वामी नयन-पथगामी भवतु मे ॥६॥

न वै याचे राज्यं न च कनक माणिक्य विभवं
न याचेऽहं रम्यां सकल जन काम्यां वरवधूम् ।
सदा काले काले प्रमथ पतिना गीतचरितो
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥७॥

हर त्वं संसारं द्रुततरम् असारं सुरपते
हर त्वं पापानां विततिम् अपरां यादवपते ।
अहो दीनेऽनाथे निहित चरणो निश्चितमिदं
जगन्नाथः स्वामी नयन पथ गामी भवतु मे ॥८॥

जगन्नाथाष्टकं पुन्यं यः पठेत् प्रयतः शुचिः ।
सर्वपाप विशुद्धात्मा विष्णुलोकं स गच्छति ॥९॥

इति श्रीमद् शंकराचार्यविरचितं जगन्नाथाष्टकं संपूर्णं॥

Shri Jagannath Ashtakam

kadācit kālindī taṭa vipina saṅgīta taralo
mudābhīrī nārī vadana kamalā svāda madhupaḥ
ramā śambhu brahmāmarapatī gaṇeśārcita pado
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥1॥

bhuje savye veṇuṁ śirasi śikhipicchaṁ kaṭitaṭe
dukūlaṁ netrānte sahacara-kaṭākṣaṁ vidadhate।
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥2॥

mahāmbhodhestīre kanaka rucire nīla śikhare
vasan prāsādāntaḥ sahaja balabhadreṇa balinā।
subhadrā madhyasthaḥ sakala sura sevāvasarado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥3॥

kṛpā pārāvāraḥ sajala jalada śreṇiruciro
ramā vāṇī rāmaḥ sphurad amala paṅkeruha mukhaḥ।
surendrair ārādhyaḥ śrutigaṇa śikhā gīta carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ॥4॥

rathārūḍho gacchan pathi milita bhūdeva paṭalaiḥ
stuti prādurbhāvam pratipadamupākṛṇya sadayaḥ।
dayā sindhurbandhuḥ sakala jagatāṁ sindhu sutayā
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥5॥

paraṁbrahmāpīḍaḥ kuvalaya-dalot‍phulla nayano
nivāsī nīlādrau nihita-caraṇo’nanta śirasi।
rasānandī rādhā-sarasa-vapurāliṅgana-sukho
jagannāthaḥ svāmī nayana-pathagāmī bhavatu me ॥6॥

na vai yāce rājyaṁ na ca kanaka māṇikya vibhavaṁ
na yāce’haṁ ramyāṁ sakala janakāmyāṁ varavadhūm।
sadā kāle kāle pramatha patinā gīta carito
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥7॥

hara tvaṁ saṁsāraṁ drutataram asāraṁ surapate
hara tvaṁ pāpānāṁ vitatim aparāṁ yādavapate।
aho dīne’anāthe nihita caraṇo niścitamidaṁ
jagannāthaḥ svāmī nayana patha gāmī bhavatu me ॥8॥

jagannāthāṣṭakaṁ puṇyaṁ yaḥ paṭhet prayataḥ śuciḥ
sarvapāpa viśuddhātmā viṣṇulokaṁ sa gacchati ॥9॥

iti śrīmad śaṁkarācāryaviracitaṁ jagannāthāṣṭakaṁ saṁpūrṇaṁ॥

Leave a Comment