श्री कृष्णाष्टोत्तरशत नामावलिः – श्री कृष्ण के 108 नाम (Shri Krishna Ashtottara Shatanamavali)

Download “Shri Krishna Ashtottara Shatanamavali PDF” shri-krishna-ashtottara-shatanamavali.pdf – Downloaded 599 times – 292.97 KB

  • हिंदी / संस्कृत
  • English

श्री कृष्णाष्टोत्तरशत नामावलिः

ॐ कृष्णाय नमः
ॐ कमलानाथाय नमः
ॐ वासुदेवाय नमः
ॐ सनातनाय नमः
ॐ वसुदेवात्मजाय नमः
ॐ पुण्याय नमः
ॐ लीलामानुष विग्रहाय नमः
ॐ श्रीवत्स कौस्तुभधराय नमः
ॐ यशोदावत्सलाय नमः
ॐ हरये नमः ॥ 10 ॥

ॐ चतुर्भुजात्त चक्रासिगदा शंखांद्युदायुधाय नमः
ॐ देवकीनंदनाय नमः
ॐ श्रीशाय नमः
ॐ नंदगोप प्रियात्मजाय नमः
ॐ यमुना वेगसंहारिणे नमः
ॐ बलभद्र प्रियानुजाय नमः
ॐ पूतना जीवितहराय नमः
ॐ शकटासुर भंजनाय नमः
ॐ नंदव्रज जनानंदिने नमः
ॐ सच्चिदानंद विग्रहाय नमः ॥ 20 ॥

ॐ नवनीत विलिप्तांगाय नमः
ॐ नवनीत नटाय नमः
ॐ अनघाय नमः
ॐ नवनीत नवाहाराय नमः
ॐ मुचुकुंद प्रसादकाय नमः
ॐ षोडशस्त्री सहस्रेशाय नमः
ॐ त्रिभंगि मधुराकृतये नमः
ॐ शुकवाग मृताब्धींदवे नमः
ॐ गोविंदाय नमः
ॐ योगिनां पतये नमः ॥ 30 ॥

ॐ वत्सवाटचराय नमः
ॐ अनंताय नमः
ॐ देनुकासुर भंजनाय नमः
ॐ तृणीकृत तृणावर्ताय नमः
ॐ यमलार्जुन भंजनाय नमः
ॐ उत्तालतालभेत्रे नमः
ॐ तमाल श्यामलाकृतये नमः
ॐ गोपगोपीश्वराय नमः
ॐ योगिने नमः
ॐ कोटिसूर्य समप्रभाय नमः ॥ 40 ॥

ॐ इलापतये नमः
ॐ परस्मै ज्योतिषे नमः
ॐ यादवेंद्राय नमः
ॐ यदूद्वहाय नमः
ॐ वनमालिने नमः
ॐ पीतवाससे नमः
ॐ पारिजातापहारकाय नमः
ॐ गोवर्धनाचलोद्धर्त्रे नमः
ॐ गोपालाय नमः
ॐ सर्वपालकाय नमः ॥ 50 ॥

ॐ अजाय नमः
ॐ निरंजनाय नमः
ॐ कामजनकाय नमः
ॐ कंजलोचनाय नमः
ॐ मधुघ्ने नमः
ॐ मधुरानाथाय नमः
ॐ द्वारकानायकाय नमः
ॐ बलिने नमः
ॐ वृंदावनांत संचारिणे नमः
ॐ तुलसीदाम भूषणाय नमः ॥ 60 ॥

ॐ श्यमंतक मणेर्हर्त्रे नमः
ॐ नरनारायणात्मकाय नमः
ॐ कुब्जाकृष्णांबरधराय नमः
ॐ मायिने नमः
ॐ परमपूरुषाय नमः
ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः
ॐ संसारवैरिणे नमः
ॐ कंसारये नमः
ॐ मुरारये नमः
ॐ नरकांतकाय नमः ॥ 70 ॥

ॐ अनादि ब्रह्मचारिणे नमः
ॐ कृष्णाव्यसन कर्शकाय नमः
ॐ शिशुपाल शिरश्छेत्रे नमः
ॐ दुर्योधन कुलांतकाय नमः
ॐ विदुराक्रूर वरदाय नमः
ॐ विश्वरूप प्रदर्शकाय नमः
ॐ सत्यवाचे नमः
ॐ सत्य संकल्पाय नमः
ॐ सत्यभामारताय नमः
ॐ जयिने नमः ॥ 80 ॥

ॐ सुभद्रा पूर्वजाय नमः
ॐ जिष्णवे नमः
ॐ भीष्ममुक्ति प्रदायकाय नमः
ॐ जगद्गुरवे नमः
ॐ जगन्नाथाय नमः
ॐ वेणुनाद विशारदाय नमः
ॐ वृषभासुर विध्वंसिने नमः
ॐ बाणासुर करांतकाय नमः
ॐ युधिष्ठिर प्रतिष्ठात्रे नमः
ॐ बर्हिबर्हावतंसकाय नमः ॥ 90 ॥

ॐ पार्थसारथये नमः
ॐ अव्यक्ताय नमः
ॐ गीतामृत महोदधये नमः
ॐ कालीय फणिमाणिक्य रंजित श्रीपदांबुजाय नमः
ॐ दामोदराय नमः
ॐ यज्ञ्नभोक्र्ते नमः
ॐ दानवेंद्र विनाशकाय नमः
ॐ नारायणाय नमः
ॐ परस्मै ब्रह्मणे नमः
ॐ पन्नगाशन वाहनाय नमः ॥ 100 ॥

ॐ जलक्रीडासमासक्त गोपीवस्त्रापहारकाय नमः
ॐ पुण्यश्लोकाय नमः
ॐ तीर्थपादाय नमः
ॐ वेदवेद्याय नमः
ॐ दयानिधये नमः
ॐ सर्वतीर्थात्मकाय नमः
ॐ सर्वग्रहरूपिणे नमः
ॐ परात्पराय नमः ॥ 108 ॥

इति श्री कृष्णाष्टोत्तर शतनामावलीस्समाप्ता ॥

Shri Krishna Ashtottara Shatanamavali

om krshnaay namah
om kamalaanaathaay namah
om vaasudevaay namah
om sanaatanaay namah
om vaasudevaatmajaay namah
om punyaay namah
om leelaamaanush vigrahaay namah
om shreevats kaustubhdhaaray namah
om yashodaavatsalaay namah
om haraye namah ॥ 10॥

om chaturbhujaat chakraasigada shankhandyudaayudhaay namah
om devakeenandanaay namah
om shreeshaay namah
om nandagop priyaatmajaay namah
om yamuna vegasanhaarine namah
om balabhadr priyanujaay namah
om pootana jeevitharaay namah
om shaktaasur bhanjanaay namah
om nandavrj jananandine namah
om sachchidaanand vigrahaay namah ॥ 20॥

om navaneet viliptaangaay namah
om navaneet naataay namah
om anaghaay namah
om navaneet navaaharaay namah
om muchukund prasaadakaay namah
om shodashaastree sahasreshaay namah
om tribhangee madhurakrtaye namah
om shukavaag mrtyudandave namah
om govindaay namah
om yoginan pataye namah ॥ 30॥

om vatsavatcharaay namah
om anantaay namah
om denukaasur bhanjanaay namah
om trniaakrt trnavartaay namah
om yamalaarjun bhanjanaay namah
om uttaalataalabhetre namah
om tamaal shyaamalaakrtaye namah
om gopagopeeshvaraay namah
om yogine namah
om kotisoory samaprabhaay namah ॥ 40॥

om ilapataye namah
om parasmai jyotishe namah
om yaadavendraay namah
om yadudvaay namah
om vanamaaline namah
om peetavasase namah
om paarijaatapahaarakaay namah
om govardhanaachaloddhrtre namah
om gopaalaay namah
om sarvapaalakaay namah ॥ 50॥

om ajayaay namah
om niranjanaay namah
om kaamjankaay namah
om kanjlochanaay namah
om madhughne namah
om madhuranaathaay namah
om dvaarakaanaayakaay namah
om baline namah
om vrndaavanaat sancharine namah
om tulaseedaam bhushanaay namah ॥ 60॥

om shyaamaantak manerahatre namah
om naaraayanaatmakaay namah
om kubjaakrshnaambaradharaay namah
om mayine namah
om paramapurushaay namah
om mushtikaasur chaanoor mallayuddha vishaaradaay namah
om sansaaravairine namah
om kansaraaye namah
om muraaraay namah
om narakaantakaay namah ॥ 70॥

om anaadi brahmachaarine namah
om krshnaavyasan karshakaay namah
om shishupaal sheershatre namah
om duryodhan kulaantakaay namah
om vidurakroor varadaay namah
om vishvaroop pradarshakaay namah
om satyavaache namah
om saty sankalpaay namah
om satyabhaamaartaay namah
om jayine namah ॥ 80॥

om subhadra poorvajaay namah
om jishnave namah
om bheeshmamukti pradaayakaay namah
om jagagurave namah
om jagannaathaay namah
om venunaad vishaadaay namah
om vrshabhaasur vinaashaayane namah
om baanaasur karaantakaay namah
om yudhishth pratishthaatre namah
om barhibarhaavatamsakaay namah ॥ 90॥

om paarthasaarathaye namah
om avyaktaay namah
om geetaamrt mahodhyaaye namah
om kaaliy phaneemaaniky ranjit shreepaadambujaay namah
om daamodaraay namah
om yagyabhokrate namah
om daanavendr vinaashaay namah
om naaraayanaay namah
om parasmai brahmane namah
om pannagaashan vaahanaay namah ॥ 100॥

om jalakreedaasamaasakt gopeevastropahaarakaay namah
om punyashlokaay namah
om teerthapaadaay namah
om vedavedyaay namah
om dayaanidhyai namah
om sarvateerthaatmakaay namah
om sarvagraharoopine namah
om prataapaay namah ॥ 108॥

iti Shree Krshnaashtotar shata naamaavalee samaapta ॥

Leave a Comment