श्री मातृ पञ्चकम् (Shri Mathru Panchakam)

Download “Shri Mathru Panchakam PDF” shri-mathru-panchakam.pdf – Downloaded 646 times – 236.73 KB

  • हिंदी / संस्कृत
  • English

श्री मातृ पञ्चकम्

मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन्,
प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव ।

ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान्,
यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥

ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै,
तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ ।

तत्रादौ किल मातृशिक्षणविधिं सर्वोत्तमं शासती,
पूज्यात्पूज्यतरां समर्थयति यां तस्यै जनन्यै नमः ॥ २॥

अम्बा तात इति स्वशिक्षणवशादुच्चारणप्रक्रियां,
या सूते प्रथमं क्व शक्तिरिह नो मातुस्तु शिक्षां विना ।

व्युत्पत्तिं क्रमशश्च सार्वजनिकीं तत्तत्पदार्थेषु या,
ह्याधत्ते व्यवहारमप्यवकिलं तस्यै जनन्यै नमः ॥ ३॥

इष्टानिष्टहिताहितादिधिषणाहौना वयं शैशवे,
कीटान् शष्कुलवित् करेण दधतो भक्ष्याशया बालिशाः ।

मात्रा वारितसाहसाः खलुततो भक्ष्याण्यभक्ष्याणि वा,
व्यज्ञासिष्म हिताहिते च सुतरां तस्यै जनन्यै नमः ॥ ४॥

आत्मज्ञानसमार्जनोपकरणं यद्देहयन्त्रं विदुः
तद्रोगादिभयान्मृगोरगरिपुव्रातादवन्ती स्वयम् ।

पुष्णन्ती शिषुमादराद्गुरुकुलं प्रापय्य कालक्रमात्
या सर्वज्ञशिखामणिं वितनुते तस्यै जनन्यै नमः ॥ ५॥

Shri Matru Panchakam in English

Matah so’hamupastito’smi puratah purvapratijñam smaran,
Pratyashravi purahi te’nty samaye praptum samipam tava.

Graha-grasamishadyaya hyanumatasturyashramam praptuvan,
Yatpretyai cha samagato’hamadhuna tasyai jananyai namah.

Brute matrusama shrutirbhagavati yadbarhadaranyakai,
Tattvam vetsyati matrumamshcha pitrumanacharyavanityasau.

Tatra’dau kila matrushikshanavidhim sarvottamam shasati,
Pujyadpujyataram samarthayati yam tasyai jananyai namah.

Amba tata iti svashikshanavashaduchcharanaprakriyam,
Ya sute prathamam kva shaktiriha no matus tu shiksham vina.

Vyutpattim kramashashcha sarvajanikiim tattatpadartheshu ya,
Hyadhate vyavaharamapyavakilam tasyai jananyai namah.

Ishtanishtahitahitadidhishanauna vayam shaishave,
Kitan shashkulavit karen dadhato bhakshyashaya balishah.

Matra varitasahasah khalutato bhakshyaniabhakshyani va,
Vyajnyasishma hitahite cha sutaram tasyai jananyai namah.

Atmajnyanasamarjanopakaranam yaddehayantram viduh
Tadrogadibhayamrigoragaripuvrataadavanti svayam॥

Pushnanti shishumadaradgurukulam prapya kala kramat
Ya sarvajnashikhamanim vitanute tasyai jananyai namah॥

           - श्री शङ्कराचार्य कृतं

Leave a Comment