श्री तुलसी जी स्तुति (Shri Tulsi Stuti)

Download “Shri Tulsi Stuti PDF” shri-tulsi-stuti.pdf – Downloaded 616 times – 247.38 KB

  • हिंदी / संस्कृत
  • English

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥ १॥

मनः प्रसादजननि सुखसौभाग्यदायिनि ।
आधिव्याधिहरे देवि तुलसि त्वां नमाम्यहम् ॥ २॥

यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्व वेदाश्च तुलसि त्वां नमाम्यहम् ॥ ३॥

अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् ।
आधिव्याधिहरीं नॄणां तुलसि त्वां नम्राम्यहम् ॥ ४॥

देवैस्त्चं निर्मिता पूर्वं अर्चितासि मुनीश्वरैः ।
नमो नमस्ते तुलसि पापं हर हरिप्रिये ॥ ५॥

सौभाग्यं सन्ततिं देवि धनं धान्यं च सर्वदा ।
आरोग्यं शोकशमनं कुरु मे माधवप्रिये ॥ ६॥

तुलसी पातु मां नित्यं सर्वापद्भयोऽपि सर्वदा ।
कीर्तिताऽपि स्मृता वाऽपि पवित्रयति मानवम् ॥ ७॥

या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुःपावनी
रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी ।
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ८॥

॥ इति श्री तुलसीस्तुतिः ॥

Tulasi śrīsakhi śubhe pāpahāriṇi puṇyade |
Namaste nāradanutte nārāyaṇamanahpriye || 1 ||

Manaḥ prasādajani sukhasaubhāgyadāyini |
Ādhivyādhihare devi tulasi tvāṃ namāmyaham || 2 ||

Yanmūle sarvatīrthāni yanmadhye sarvadevatāḥ |
Yadagre sarva vedāśca tulasi tvāṃ namāmyaham || 3 ||

Amṛtāṃ sarvakalyāṇīṃ śokasantāpanāśinīm |
Ādhivyādhiharīṃ nṝṇāṃ tulasi tvāṃ namrāmyaham || 4 ||

Devaistcaṃ nirmiṭā pūrvaṃ arcitāsi munīśvaraiḥ |
Namo namaste tulasi pāpaṃ hara haripriye || 5 ||

Saubhāgyaṃ santatiṃ devi dhanaṃ dhānyaṃ ca sarvadā |
Ārogyaṃ śokaśamanaṃ kuru me mādhavapriye || 6 ||

Tulasi pātu māṃ nityaṃ sarvāpadbhayo’pi sarvadā |
Kīrtitā’smṛtā vā’pi pavitrayati mānavam || 7 ||

Yā dṛṣṭā nikhilāghasaṅghaśamanī spṛṣṭā vapuḥpāvanī |
Rogāṇāmabhivanditā nirasanī siktā’ntakatrāsinī |
Pratyāsattividhāyinī bhagavataḥ kṛṣṇasya saṃropitā |
Nyastā taccaraṇe vimuktifaladā tasyai tulasyai namaḥ || 8 ||

॥ Iti śrī tulasisstutiḥ ॥

Leave a Comment