श्री उमा महेश्वर स्तोत्रं (Shri Uma Maheswara Stotram)

Download “Shri Uma Maheswara Stotram PDF” shri-uma-maheswara-stotram.pdf – Downloaded 580 times – 323.25 KB

  • हिंदी / संस्कृत
  • English

उमा महेश्वर स्तोत्रम्

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेंद्रकन्यावृषकेतनाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 1 ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 2 ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिंचिविष्ण्विंद्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 3 ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जंभारिमुख्यैरभिवंदिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 4 ॥

नमः शिवाभ्यां परमौषधाभ्यां
पंचाक्षरीपंजररंजिताभ्याम् ।
प्रपंचसृष्टिस्थितिसंहृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 5 ॥

नमः शिवाभ्यामतिसुंदराभ्यां
अत्यंतमासक्तहृदंबुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 6 ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कंकालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 7 ॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुंठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 8 ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवींदुवैश्वानरलोचनाभ्याम् ।
राकाशशांकाभमुखांबुजाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 9 ॥

नमः शिवाभ्यां जटिलंधराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 10 ॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशांतवतीश्वराभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 11 ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ 12 ॥

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि
भुंक्ते शतायुरांते शिवलोकमेति ॥ 13 ॥

॥ इति श्री शङ्कराचार्य कृत उमामहेश्वर स्तोत्रम ॥

Shri Uma Maheswara Stotram

(In English)

Namah Shivābhyāṃ navayauvanābhyāṃ
Parasparāśliṣṭavapurdharābhyām।
Nagendrakanyāvṛṣaketanābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 1 ॥

Namah Shivābhyāṃ sarasotsavābhyāṃ
Namasukṛtābhīṣṭavarapradābhyām।
Nārāyaṇenārcitapādukābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 2 ॥

Namah Shivābhyāṃ vṛṣavāhanābhyāṃ
Viriṃciviṣṇvindrāsupūjitābhyām।
Vibhūtipāṭīravilepanābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 3 ॥

Namah Shivābhyāṃ jagadīśvarābhyāṃ
Jagatpatibhyāṃ jayavigrahābhyām।
Jaṃbhārimukhyairabhivaṃditābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 4 ॥

Namaḥ śivābhyāṃ paramauṣadhābhyāṃ
Paṃcākṣarīpañjararañjitābhyām।
Prapañcasṛṣṭhisthitisamhṛtābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 5 ॥

Namaḥ śivābhyāṃ atisuṃdarābhyāṃ
Atyantamāsaktahr̥daṃbujābhyām।
Aśeṣalokaikahitaṃkarābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 6 ॥

Namaḥ śivābhyāṃ kalināśanābhyāṃ
Kaṃkālakalyāṇavapurdharābhyām।
Kailāsaśailasthitadevatābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 7 ॥

Namaḥ śivābhyāṃ aśubhāpahābhyāṃ
Aśeṣalokaikaviśeṣitābhyām।
Akuṃthitābhyāṃ smr̥tisamhr̥tābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 8 ॥

Namaḥ śivābhyāṃ rathavāhanābhyāṃ
Ravīṃduvaiśvānaralocanābhyām।
Rākāśaśānkābhamukhāmbujābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 9 ॥

Namaḥ śivābhyāṃ jaṭilaṃdharābhyāṃ
Jarāmṛtibhyāṃ ca vivarjitābhyām।
Janārdanābjodbhavapūjitābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 10 ॥

Namaḥ śivābhyāṃ viṣamekṣaṇābhyāṃ
Bilvacchadāmallikadāmabhr̥dbhyām।
Śobhāvatīśāntavatīśvarābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 11 ॥

Namaḥ śivābhyāṃ paśupālakābhyāṃ
Jagatrayīrakṣaṇabaddhahr̥dbhyām।
Samastadevāsurapūjitābhyāṃ
Namo namaḥ Śaṅkarapārvatībhyām॥ 12 ॥

Stotraṃ trisaṃdhyaṃ śivapārvatībhyāṃ
Bhaktyā paṭheddvādaśakaṃ naro yaḥ।
Sa sarvasaubhāgyaphalāni
Bhuṃkte śatāyurāṃte śivalokameti॥ 13 ॥

|| Iti śrī śaṅkarācārya kṛta umāmaheśvara stotram ||

Leave a Comment