Sri Venkateswara Suprabhatam in english

Download “Sri Venkateswara Suprabhatam in english PDF” sri-venkateswara-suprabhatam-in-english.pdf – Downloaded 543 times – 251.21 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Kaushalya Supraja Rama Purva Sandhya Pravartate |
Uttishtha Narashardula Kartavyam Daivam Ahnikam ॥ 1 ॥

Uttishthottishtha Govinda Uttishtha Garudadhwaja |
Uttishtha Kamalakanta Trailokya Mangalam Kuru ॥ 2 ॥

Matassamasta Jagatam Madhukaitabareh
Vakshovihariṇi Manohara Divyamūrte |
Shri Swāmini Shritajanapriya Dānashīle
Shri Venkatesha Dayite Tava Suprabhātam ॥ 3 ॥

Tava Suprabhātam Aravindalochane
Bhavatu Prasannamukha Chandramandale |
Vidhi Shankarendra Vanitābhirārchite
Vrish Shailanātha Dayite Dayānidhe ॥ 4 ॥

Atryādi Sapta Rishayas Samupāsyasamdhyaṁ
Ākāsha Sindhu Kamalāni Manoharāni |
Ādāya Pādayugam Archayitum Prapannāh
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 5 ॥

Panchānana Abja Bhava Shanmukha Vāsavādyāh
Traivikramādi Charitam Vibudhāh Stuvanti |
Bhāshāpatih Pathati Vāsara Shuddhi Mārāt
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 6 ॥

Īshatpraphulla Sarasīruha Nārikela
Pūgadrūmādi Sumanohara Pālikānām |
Āvātimandamanilah Sahadivyagandhāih
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 7 ॥

Unmīlyanetra Yuga Mutthama Panjarasthāh
Pātrāvashishta Kadali Phala Pāyasāni |
Bhuktva Sālīla Mathakeli Shukāh Pathanti
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 8 ॥

Tantrī Prakarsha Madhura Svānyā Vipānchya
Gāyatyanta Charitam Tava Nārado’pi |
Bhāshā Samagra Masat Kruta Chāru Ramyam
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 9 ॥

Bhringāvalī Cha Makaranda Rasānu Viddha
Jhumkāragīta Ninadaih Sahasēvanāya |
Niryātyupānta Sarasī Kamalōdarebhyah
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 10 ॥

Yoshāganēna Varadadhni Vimathyamāne
Ghōshālayēshu Dadhimanthana Tīvraghōshāh |
Rōshātkalim Vidadhate Kakubhāschakumbhāh
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 11 ॥

Padmēshamitra Shatapatra Gatālivargāh
Hartum Shriyam Kuvalasya Nijāngalakshmyāh |
Bhērī Ninādamiva Bibhrati Tīvranaadam
Sheshādri Shekhar Vibho Tava Suprabhātam ॥ 12 ॥

Shrīmannabhīsha Varadākhila Lōka Bandhō
Shri Shrinivāsa Jagadeka Dayaika Sindho |
Shri Dēvata Gruha Bhujāntara Divyamūrte
Shri Venkatachalapatē Tava Suprabhātam ॥ 13 ॥

Shri Swāmi Pushkarinikāplava Nirmalāngāh
Shreyārthino Haravirinchi Sanandanādyāh |
Dvārē Vasanti Varanētra Hatōtta Māngāh
Shri Venkatachalapatē Tava Suprabhātam ॥ 14 ॥

Shri Shēsha Shaila Garudāchala Vēnkatādri
Nārāyanādri Vrishabhādri Vrishādri Mukhyām |
Ākhyām Twadīya Vasatē Ranisham Vadanti
Shri Venkatachalapatē Tava Suprabhātam ॥ 15 ॥

Sēvāparāh Shiva Surēsha Krushānudharma
Rakshōmbunātha Pavamāna Dhanādhi Nāthāh |
Baddhānjali Pravilasannija Shīrshadēshāh
Shri Venkatachalapatē Tava Suprabhātam ॥ 16 ॥

Dhātishu Tē Vihagarāja Mrigādhiraaja
Nāgādhiraaja Gajādhiraaja Hayādhiraajāh |
Svāsvādhikāra Mahimādhika Marthayantē
Shri Venkatachalapatē Tava Suprabhātam ॥ 17 ॥

Sūryēndu Bhauma Budhavākpati Kāvyashaūri
Svarbhānukētu Divishat-Parishat-Pradhānāh |
Tvaddāsadāsa Charamāvadhi Dāsadāsāh
Shri Venkatachalapatē Tava Suprabhātam ॥ 18 ॥

Tatpādadholi Bharita Sphuritōttamāngāh
Svargāpavarga Nirapēksha Nijāntarangāh |
Kalpāgamā Kalanayā’ākulatām Labhantē
Shri Venkatachalapatē Tava Suprabhātam ॥ 19 ॥

Tvadgōpurāgra Shikharāni Nirīkshamānāh
Svargāpavarga Padvīm Paramām Shrayantah |
Marttyā Manushya Bhuvanē Matimāshrāyantē
Shri Venkatachalapatē Tava Suprabhātam ॥ 20 ॥

Shri Bhūmināyaka Dayādi Gunāmrut

ābdē
Dēvādidēva Jagadēka Sharaṇyamūrtē |
Shri Mannantagarudādibhi Rarchitāmghrē
Shri Venkatachalapatē Tava Suprabhātam ॥ 21 ॥

Shri Padmanābha Purushōttama Vāsudēva
Vaikuntha Mādhava Janārdhana Chakrapānē |
Shri Vatsa Chihna Sharanāgata Pārijāta
Shri Venkatachalapatē Tava Suprabhātam ॥ 22 ॥

Kandarpa Darpa Hara Sundara Divya Mūrtē
Kānta Kuchāmburuha Kutmalalōladrishtē |
Kalyāna Nirmala Gunākara Divyakīrtē
Shri Venkatachalapatē Tava Suprabhātam ॥ 23 ॥

Mīnākrutē Kamaṭhakōla Nṛsimha Varnin
Swāmin Parashvatha Tapōdhana Rāmachandrā |
Shēshānsharāma Yadunandan Kalkirūpa
Shri Venkatachalapatē Tava Suprabhātam ॥ 24 ॥

Elālavaṁga Ghana Sāra Sugandhi Tīrtham
Divyam Viyatsariti Hēmaghaṭēshu Pūrnam |
Dhrutvādy Vaidika Shikhāmana Yāh Prahrishtāh
Tishthanti Venkatapatē Tava Suprabhātam ॥ 25 ॥

Bhāswānudēti Vikachāni Sarōruhāni
Sampūrayanti Ninadaih Kakubhō Vihangāh |
Shri Vaishnavāh Satata Marthita Mangalāstē
Dhāmāshrāyanti Tava Venkata Suprabhātam ॥ 26 ॥

Brahmādayas Suravaras Samaharshayastē
Santas Sanandanamukhāstvatha Yogivarayah |
Dhāmāntikē Tava Hi Mangalavastu Hastāh
Shri Venkatachalapatē Tava Suprabhātam ॥ 27 ॥

Lakshmīnivāsa Niravadhya Gunēka Sindho
Sansārasāgara Samuttaranaika Sēto |
Vēdānta Vēdya Nijavaibhava Bhakta Bhōgya
Shri Venkatachalapatē Tava Suprabhātam ॥ 28 ॥

Ittham Vrishādri Patērhiha Suprabhātam
Yē Mānavāh Pratidinam Pathitum Pravrittāh |
Tēshām Prabhāta Samayē Smritirangabhājām
Prajñām Parārtha Sulabhām Paramām Prasūtē ॥ 29 ॥

Leave a Comment