Subrahmanya Ashtakam Stotram (Karavalamba) in english

Download “Subrahmanya Ashtakam Stotram (Karavalamba) in english PDF” subrahmanya-ashtakam-stotram-karavalamba-in-english.pdf – Downloaded 504 times –

हिंदी English ❈ বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Verse 1:
He Swāminātha karuṇākara dīnabandho,
Śrīpārvatīśamukhapankaja padmabandho.
Śrīśādidevagaṇapūjita pādapadma,
Vallīsanātha mama dehi karāvalambam.

Verse 2:
Devādidevanuta devagaṇādhinātha,
Devendravandya mṛdupankaja mañjupāda.
Devarṣināradamunīndra sugītakīrte,
Vallīsanātha mama dehi karāvalambam.

Verse 3:
Nityānna dāna niratākhila rogahārin,
Tasmāt pradāna paripūrita bhaktakāma.
Śrutyāgamapraṇava vācya nijasvarūpa,
Vallīsanātha mama dehi karāvalambam.

Verse 4:
Krauñcāsurendra parikhaṇḍana śaktiśūla,
Pāśādiśastraparimaṇḍita divyapāṇe.
Śrīkuṇḍalīśa dhṛtatuṇḍa śikhīndrāvāha,
Vallīsanātha mama dehi karāvalambam.

Verse 5:
Devādideva rathamandala madhya vedya,
Devendra pīṭhanagaraṁ dṛḍhācāpahastam.
Śūraṁ nihatya surakoṭibhirīḍyamāna,
Vallīsanātha mama dehi karāvalambam.

Verse 6:
Hārādiratnamaṇiyuktakirīṭahāra,
Keyūrakundalalasatkavacābhirāma.
He vīra tāraka jayāmaravṛndavandya,
Vallīsanātha mama dehi karāvalambam.

Verse 7:
Pañcākṣarādimanumantrita gāṅgatoyaiḥ,
Pañcāmṛtaiḥ pramuditendramukhairmunīndraiḥ.
Paṭṭābhiṣikta hariyukta parāsanātha,
Vallīsanātha mama dehi karāvalambam.

Verse 8:
Śrīkārtikeya karuṇāmṛtapūrṇadṛṣṭyā,
Kāmādirogakaluṣīkṛtaduṣṭacittam.
Bhaktvā tu māmavakalādhara kāntikāntyā,
Vallīsanātha mama dehi karāvalambam.

Conclusion:
Subrahmaṇya karāvalambaṁ puṇyaṁ ye paṭhanti dvijottamāḥ,
Te sarve muktimāyānti subrahmaṇya prasādataḥ.
Subrahmaṇya karāvalambamidaṁ prātarutthāya yaḥ paṭhet,
Koṭijanmakṛtaṁ pāpaṁ tatkṣaṇādeva naśyati.

Leave a Comment