हिंदी ❈ English ❈ ਪੰਜਾਬੀ (Punjabi) ❈ বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈ ಕನ್ನಡ (Malayalam) ❈ ಕನ್ನಡ (Kannada) ❈ தமிழ் (Tamil) ❈ తెలుగు (Telugu) ❈
Vande Mataram
Sujalāṁ suphalāṁ malayaja śītalāṁ
Sasya śyāmalāṁ mātaram॥ Vande॥
Śubhrajyotsnā pulakitayāminīṁ
Pullakusumita druma-dala śobhinīṁ
Suhāsinīṁ sumadhura bhāṣiṇīṁ
Sukhadāṁ varadāṁ mātaram॥ Vande॥
Koṭikoṭi kaṇṭha kalakala nināda karāle
Koṭi koṭi bhujair dhṛta kara karavāle
Abalā keyano mā eto bale
Bahubala dhāriṇīṁ namāmi tāriṇīṁ
Ripudalavāriṇīṁ mātaram॥ Vande॥
Timi vidyā timi dharma tumi hṛdi tumi marm
Tvaṁ hi prāṇāḥ śarīre
Bāhute tumi mā śakti hṛdaye tumi mā bhakti
To mārayi pratimā gaḍi maṇḍire maṇḍire॥ Vande॥
Tvaṁ hi durgā daśa praharaṇa dhāriṇī
Kamalā kamaladala vihāriṇī
Vāṇī vidyādāyinī
Namāmi tvāṁ
Namāmi kamalāṁ amalāṁ atulāṁ
Sujalāṁ suphalāṁ mātaram॥ Vande॥
Śyāmalāṁ saralāṁ susmitāṁ bhūṣitāṁ
Dharṇīṁ bharaṇīṁ mātaram॥