Varahi Ashtottara Sata Namavali in english

The Varahi Ashtottara Shata Namavali is a sequence of 108 auspicious names of Mother Varahi. Highly advanced practitioners can perform the worship of fierce forms of Mahavidyas.

Similarly, Mother Varahi also manifests in fierce forms. Her worship is undertaken for high and challenging purposes. The correct pronunciation and rules of worship for these divine 108 names of Mother Varahi, who showers unlimited grace on her devotees, should be learned from qualified gurus.

Remember, in the regular worship we perform, devotion plays a major role. Mistakes made unknowingly in devotional worship are often forgiven to some extent because deities like Lord Vishnu, Krishna, and Rama are receptive to emotions. They overlook small mistakes.

However, when you wish to undertake serious practices by invoking divine powers, such as those of Mother Varahi, you must exercise special caution.

Do not worry too much. A mother is always a mother, filled with maternal love. Just keep your intentions pure. Practice with devotion and a pure heart, under the supervision of advanced practitioners and gurus, and you will be blessed.

May Mother Varahi fulfill all your auspicious desires, protect you and your family, and bestow upon you all achievements, prosperity, and well-being.

Download “Varahi Ashtottara Sata Namavali in english PDF” varahi-ashtottara-sata-namavali-in-english.pdf – Downloaded 517 times – 236.25 KB

हिंदी English ❈ ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Verse 1

om varāhavadanāyai namaḥ
om vārāhyai namaḥ
om vararūpiṇyai namaḥ
om kroḍānanāyai namaḥ
om kolamukhyai namaḥ
om jagadambāyai namaḥ
om tāruṇyai namaḥ
om viśveśvaryai namaḥ
om śaṅkhinyai namaḥ
om cakriṇyai namaḥ ॥ 10 ॥

Verse 2

om khaḍgaśūlagadāhastāyai namaḥ
om musaladhāriṇyai namaḥ
om halasakādi samāyuktāyai namaḥ
om bhaktānāṃ abhayapradāyai namaḥ
om iṣṭārthadāyinyai namaḥ
om ghorāyai namaḥ
om mahāghorāyai namaḥ
om mahāmāyāyai namaḥ
om vārttālyai namaḥ
om jagadīśvaryai namaḥ ॥ 20 ॥

Verse 3

om andhe andhinyai namaḥ
om rundhe rundhinyai namaḥ
om jambhe jambhinyai namaḥ
om mohe mohinyai namaḥ
om stambhe stambhinyai namaḥ
om deveśyai namaḥ
om śatrunāśinyai namaḥ
om aṣṭabhujāyai namaḥ
om caturhastāyai namaḥ
om unmattabhairavāṅkasthāyai namaḥ ॥ 30 ॥

Verse 4

om kapilalocanāyai namaḥ
om pañcamyai namaḥ
om lokeśyai namaḥ
om nīlamaṇiprabhāyai namaḥ
om añjanādripratīkāśāyai namaḥ
om siṃhārūḍhāyai namaḥ
om trilocanāyai namaḥ
om śyāmalāyai namaḥ
om paramāyai namaḥ
om īśānyai namaḥ ॥ 40 ॥

Verse 5

om nīlāyai namaḥ
om indīvarasannibhāyai namaḥ
om ghanastanasamopetāyai namaḥ
om kapilāyai namaḥ
om kalātmikāyai namaḥ
om ambikāyai namaḥ
om jagaddhāriṇyai namaḥ
om bhaktopadravanāśinyai namaḥ
om saguṇāyai namaḥ
om niṣkalāyai namaḥ ॥ 50 ॥

Verse 6

om vidyāyai namaḥ
om nityāyai namaḥ
om viśvavaśaṅkaryai namaḥ
om mahārūpāyai namaḥ
om maheśvaryai namaḥ
om mahendritāyai namaḥ
om viśvavyāpinai namaḥ
om devyai namaḥ
om paśūnāṃ abhayaṅkaryai namaḥ
om kālikāyai namaḥ ॥ 60 ॥

Verse 7

om bhayadāyai namaḥ
om balimāṃsamahāpriyāyai namaḥ
om jayabhairavyai namaḥ
om kṛṣṇāṅgāyai namaḥ
om parameśvaravallabhāyai namaḥ
om sudhāyai namaḥ
om stutyai namaḥ
om sureśānyai namaḥ
om brahmādivaradāyinyai namaḥ
om svarūpiṇyai namaḥ ॥ 70 ॥

Verse 8

om surāṇāṃ abhayapradāyai namaḥ
om varāhadehasambhūtāyai namaḥ
om śroṇī vārālase namaḥ
om krodhinyai namaḥ
om nīlāsyāyai namaḥ
om śubhadāyai namaḥ
om aśubhavāriṇyai namaḥ
om śatrūṇāṃ vākstambhanakāriṇyai namaḥ
om śatrūṇāṃ gatistambhanakāriṇyai namaḥ
om śatrūṇāṃ matistambhanakāriṇyai namaḥ ॥ 80 ॥

Verse 9

om śatrūṇāṃ akṣistambhanakāriṇyai namaḥ
om śatrūṇāṃ mukhastambhinyai namaḥ
om śatrūṇāṃ jihvārstambhinyai namaḥ
om śatrūṇāṃ nigrahakāriṇyai namaḥ
om śiṣṭānugrahakāriṇyai namaḥ
om sarvaśatru-kṣayaṅkaryai namaḥ
om sarvaśatru-sādanakāriṇyai namaḥ
om sarvaśatru-vidveṣaṇakāriṇyai namaḥ
om bhairavīpriyāyai namaḥ
om mantrātmikāyai namaḥ ॥ 90 ॥

Verse 10

om yantrarūpāyai namaḥ
om tantrarūpiṇyai namaḥ
om pīṭhātmikāyai namaḥ
om devadevayai namaḥ
om śreyaskaryai namaḥ
om cintitārthapradāyinyai namaḥ
om bhaktālaxmīvināśinyai namaḥ
om sampatpradāyai namaḥ
om saukhyakāriṇyai namaḥ
om bāhuvārāhyai namaḥ ॥ 100 ॥

Verse 11

om svapnavārāhyai namaḥ
om bhagavatyai namaḥ
om īśvaryai namaḥ
om sarvārādhyāyai namaḥ
om sarvamayāyai namaḥ
om sarvalokātmikāyai namaḥ
om mahiṣāsanāyai namaḥ
om bṛhad-vārāhyai namaḥ ॥ 108 ॥

Iti Śrī Vārāhy Aṣṭottaraśatanāmāvalīḥ

Leave a Comment