हिंदी ❈ English ❈ ਪੰਜਾਬੀ (Punjabi) ❈ বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈ ಕನ್ನಡ (Malayalam) ❈ ಕನ್ನಡ (Kannada) ❈ தமிழ் (Tamil) ❈ తెలుగు (Telugu) ❈
Mārkaṇḍeya uvāca
Nārāyaṇaṁ parabrahma sarva-kāraṇa-kāranam |
Prapadye veṅkaṭeśākhyaṁ tadeva kavacaṁ mama ॥ 1 ॥
Sahasra-śīrṣā puruṣo veṅkaṭeśaśśiro’vatu |
Prāṇeśaḥ prāṇa-nilayaḥ prāṇān rakṣatu me hariḥ ॥ 2 ॥
Ākāśarāṭ-sutānātha ātmānaṁ me sadāvatu |
Devadevottamo pāyāddehaṁ me veṅkaṭeśvaraḥ ॥ 3 ॥
Sarvatra sarvakāleṣu maṅgāmbājā-nirīśvaraḥ |
Pālayenmāṁ sadā karma-sāphalyaṁ naḥ prayacchatu ॥ 4 ॥
Ya etad-vajrakavaca-mabhedyaṁ veṅkaṭeśituḥ |
Sāyaṁ prātaḥ paṭhennityaṁ mṛtyuṁ tarati nirbhayaḥ ॥ 5 ॥
Iti mārkaṇḍeya-kṛtaṁ śrī veṅkaṭeśvara vajrakavaca-stotraṁ saṁpūrṇam ॥