Dakshina Murthy Stotram in english

Download “Dakshina Murthy Stotram in english PDF” dakshina-murthy-stotram-in-english.pdf – Downloaded 535 times – 252.82 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Shantipath:

Om yo brahmaṇam̐ vidadhāti pūrvaṁ
yo vai vedāṁśca prahiṇoti tasmai |
taṁ ha devamātmabuddhiprakāśaṁ
mumuksurvai śaraṇamahaṁ prapadye ||

Dhyānam:
Om maunavyākhyā prakaṭita parabrahmatattvaṁ yuvānaṁ
varṣiṣṭhānte vasadṛṣigaṇairāvṛtaṁ brahmaniṣṭhaiḥ |
ācāryeṁdraṁ karakalita chinmudramānandamūrtiṁ
svātmārāmaṁ muditavadanaṁ dakṣiṇāmūrtimīḍe || 1 ||

vaṭaviṭapisamīpebhūmibhāge niṣaṇṇaṁ
sakalamunijanānāṁ jñānadātāramārāt |
tribhuvanagurumīśaṁ dakṣiṇāmūrtidevaṁ
jananamaraṇaduḥkhacchedadakṣaṁ namāmi || 2 ||

citraṁ vaṭatarormūle vṛddhāḥ śiṣyā gururyuvā |
gurostu maunaṁ vyākhyānaṁ śiṣyāstucchinnasaṁśayāḥ || 3 ||

nidhaye sarvavidyānāṁ bhiṣaje bhavarogiṇām |
gurave sarvalokānāṁ dakṣiṇāmūrtaye namaḥ || 4 ||

Om namaḥ praṇavārthāya śuddhajñānaikamūrtaye |
nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ || 5 ||

Chidghanāya maheśāya vaṭamūlanivāsine |
saccidānandarūpāya dakṣiṇāmūrtaye namaḥ || 6 ||

Īśvaro gururātmeti mūrtibhedavibhāgine |
vyomavadvyāptadehāya dakṣiṇāmūrtaye namaḥ || 7 ||

Aṅguṣṭhatarjanī yogamudrā vyājenayoginām |
śṛtyartham brahmajīvaikyaṁ darśayanyogatā śivaḥ || 8 ||

Om śāntiḥ śāntiḥ śāntiḥ ||

Stotram:
Viśvaṁ darpaṇa-dṛśyamāna-nagarī tulyaṁ nijāntargataṁ
Paśyannātmani māyayā bahirivodbhūtaṁ yathā nidrayā |
Yassākṣātkurute prabodha-samaye svātmānamevādvayaṁ
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 1 ||

Bījasyāntari-vāṅkuro jagaditaṁ prāṅnirvikalpaṁ punaḥ
Māyākalpita deśakālakalanā vaicitryacitrīkṛtam |
Māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svechayā
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 2 ||

Yasyaiva sphuraṇaṁ sadātmakamasatkalpārthakaṁ bhāsate
Sākṣāttatvamasi ti vedavacasā yo bodhayatyāśritān |
Yassākṣātkaraṇādbhavenna puranāvṛttirbhavāṁbhonidhau
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 3 ||

Nānācchidra ghaṭodara sthita mahādīpa prabhābhāsvaraṁ
Jñānaṁ yasya tu cakṣurādikaraṇa dvārā bahiḥ spaṇdate |
Jānāmīti tameva bhāntamanubhātyetat samastaṁ jagat
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 4 ||

Dehaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca śūnyaṁ viduḥ
Strī bālāṁdha jaḍopamāstvahamiti bhrāntābhr̥śaṁ vādinaḥ |
Māyāśakti vilāsa kalpita mahāvyāmoha saṁhāriṇe
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 5 ||

Rāhugrasta divākareṇdu sadṛśo māyā samācchādanāt
Sanmātraḥ karaṇopa saṁharaṇato yo’bhūtsuṣuptaḥ pumān |
Prāgasvāpsamiti prabhodasamaye yaḥ pratyabhijñāyate
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 6 ||

Bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
Vyāvṛttā svanu vartamāna mahamityantaḥ sphuraṁtaṁ sadā |
Svātmānaṁ prakaṭīkaroti bhajatāṁ yo mudrayā bhadrayā
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 7 ||

Viśvaṁ paśyati kāryakāraṇatayā svasvāmisamāndhataḥ
Śiṣyacāryatayā tathāiva pitṛ putrādātmānā bhedataḥ |
Svapne jāgrati vā ya eṣa puruṣo māyā paribhrāmitaḥ
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 8 ||

Bhūraṁbhāṁsyānalo’niloṁbara maharnātho himāṁśuḥ pumān
Ityābhāti carācaramātakamidaṁ yasyaiva mūrtyaṣṭakam |
Nānyatkimcana vidyate vimṛśatāṁ yasmātparasvādvibho
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye || 9 ||

Sarvātmatvamiti sphuṭīkṛtamidaṁ yasmādamuṣmin stave
Tenāsva śrava

ṇāttadartha mananāddhyānācca saṁkīrtanāt |
Sarvātmatva mahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ
Siddhyettatpunaraṣṭadhā pariṇataṁ caiśvarya-mavyāhatam || 10 ||

|| Iti śrīmaccchankarācāryaviracitaṁ dakṣiṇāmūrtistotraṁ saṁpūrṇam ||

Leave a Comment