दुर्गा पूजा पुष्पांजली (Durga Puja Pushpanjali)

Download “Durga Puja Pushpanjali PDF” durga-puja-pushpanjali.pdf – Downloaded 813 times – 245.58 KB

  • हिंदी / संस्कृत
  • English

दुर्गा पूजा पुष्पांजली

प्रथम पुष्पांजली मंत्र
ॐ जयन्ती, मङ्गला, काली, भद्रकाली, कपालिनी ।
दुर्गा, शिवा, क्षमा, धात्री, स्वाहा, स्वधा नमोऽस्तु ते॥
एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः॥

द्वितीय पुष्पांजली मंत्र
ॐ महिषघ्नी महामाये चामुण्डे मुण्डमालिनी ।
आयुरारोग्यविजयं देहि देवि! नमोऽस्तु ते ॥
एष सचन्दन गन्ध पुष्प बिल्व पत्राञ्जली ॐ ह्रीं दुर्गायै नमः ॥

तृतीया पुष्पांजली मंत्र
ॐ सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥१॥

सृष्टि स्थिति विनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि! नमोऽस्तु ते ॥२॥

शरणागत दीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवि! नारायणि! नमोऽस्तु ते ॥३॥

First Flower Offering Mantra
Om Jayantī, Maṅgalā, Kālī, Bhadrakālī, Kapālinī |
Durgā, Śivā, Kṣamā, Dhātrī, Svāhā, Svadhā Namo’stu te ||
Eṣa sācchandan gandha puṣpa bilva patrāñjalī Om hrīṃ Durgāyai namaḥ ||

Second Flower Offering Mantra
Om Mahiṣaghni Mahāmāye Chāmuṇḍe Muṇḍamālinī |
Āyurārogyavijayaṃ Dehi Devi! Namo’stu te ||
Eṣa sācchandan gandha puṣpa bilva patrāñjalī Om hrīṃ Durgāyai namaḥ ||

Third Flower Offering Mantra
Om Sarva Maṅgala Māṅgalye Śive Sarvārtha Sādhike |
Śaraṇye Tryambake Gauri Nārāyaṇi Namo’stu te ||1||

Sṛṣṭi sthiti vināśānāṃ śaktibhūte Sanātani |
Guṇāśraye Guṇamaye Nārāyaṇi! Namo’stu te ||2||

Śaraṇāgata dīnārta paritrāṇa parāyaṇe |
Sarvasyārtiharē Devi! Nārāyaṇi! Namo’stu te ||3||

Leave a Comment