Durga Stotram: Arjuna Krit in english

Download “Durga Stotram: Arjuna Krit in english PDF” durga-stotram-arjuna-krit-in-english.pdf – Downloaded 572 times – 267.08 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Arjuna uvāca
Namaste siddhasenāni ārye mandaravāsini।
Kumāri kāli kāpāli kapile kṛṣṇapiṅgale॥1॥

Bhadrakāli namastubhyaṁ mahākāli namo’stu te।
Chaṇḍi chaṇḍe namastubhyaṁ tāriṇi varavarṇini॥2॥

Kātyāyani mahābhāge karāli vijaye jaye।
Shikhipiṁchadhvajadhare nānābharṇabhūṣhite॥3॥

Aṭṭaśūlapraharṇe khadgakheṭakadhāriṇi।
Gopendraśyanuje jyeṣhṭhe nandagopakulodbhave॥4॥

Mahiṣāsṛikpriye nityaṁ kauśhiki pītavāsini।
Aṭṭahāse kokamukhe namaste’stu raṇapriye॥5॥

Ume śākaṁbhari śvete kṛṣhṇe kaiṭabhanāśhini।
Hiraṇyākṣhi virūpākṣhi sudhūmrākṣhi namo’stu te॥6॥

Vedaśhṛutimahāpuṇye brahmaṇye jātavedasi।
Jaṁbūkaṭaka chaityeṣhu nityaṁ sannihitālaye॥7॥

Tvaṁ brahmavidyā vidyānāṁ mahānidrā cha dehinām।
Skandamātarbhagavati durge kāntāravāsini॥8॥

Swāhākāraḥ svadhā chaiva kalā kāṣhṭhā sarasvatī।
Sāvitrī vedamātā cha tathā vedānta uchyate॥9॥

Stutāsi tvaṁ mahādevi viśuddhenāntarātmanā।
Jayo bhavatu me nityaṁ tvatprasādād raṇājire॥10॥

Kāntārabhayadurgeṣhu bhaktānāṁ chālayeṣhu cha।
Nityaṁ vasasi pātāle yuddhe jayasi dānavān॥11॥

Tvaṁ jaṁbhanī mohinī cha māyā hrīḥ śrīstathāiva cha।
Sandhyā prabhāvatī chaiva sāvitrī jananī tathā॥12॥

Tuṣhṭiḥ puṣhṭirdhṛtirdīptiśchandrādityavivardhinī।
Bhūtirbhūtimatāṁ saṅkhye vīkṣhyase siddhachāraṇaiḥ॥13॥

Iti śhrīmanmahābhārate bhīṣhmaparvaṇi trayoviṁśho’dhyāye arjuna kṛta śhrī durgāstotram।

Leave a Comment