हरिद्रा गणेश कवचम् (Haridra Ganesh Kavach)

Download “Haridra Ganesh Kavach PDF” haridra-ganesh-kavach.pdf – Downloaded 623 times – 255.23 KB

  • हिंदी / संस्कृत
  • English

॥ हरिद्रा गणेश कवच ॥

ईश्वरउवाच:
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले ।
किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥

॥ इति विश्वसारतन्त्रे हरिद्रा गणेशकवचं सम्पूर्णम् ॥

॥ Haridra Ganesh Kavach ॥

eeshvaruvaach:
shrnu vakshyaami kavachan sarvasiddhikaran priye॥
patitva paathayitva ch muchyate sarv sankataat ॥1॥

gyaatva kavachan devee ganeshasy manun japet॥
siddhirnajaayate tasy kalpakotishatairapi ॥ 2॥

om amodashch shirah paatu raamashch shiropari॥
sammodo bhruyuge paatu bhroomadhye ch ganaadhipah ॥ 3॥

ganakreedo utsavayugan naasaayaan gananaayah॥
gankriyaadaanvitah paatu vadane sarvasiddhaye॥ 4॥

jihvayaan sumukhah paatu shikharayaan durmukhah sada॥
vighnesho hrdaye paatu vighnanaathashch vakshasi ॥ 5॥

ganaanaan naayakah paatu bahuyugman sada mam॥
vighnakarta ch hyudare vighnaharta ch lingake ॥ 6॥

gajavaktrah katideshe ekadanto nitambake॥
lambodarah sada paatu guhyadeshe maamaaroonah ॥ 7॥

vyaalayagyopaveeti maan paatu paadayuge sada॥
jaapakah sarvada paatu jaanujaghe ganaadhipah ॥ 8॥

haridraah sarvada paatu sarvaange gananaayah॥
ya idan praaptennityan ganeshasy maheshvaree ॥ 9॥

kavachan sarvasiddhaakhyan sarvavighnavinaashanam॥
sarvasiddhikaaran saakshaatsarvapaapavimochanam ॥ 10॥

sarvasampatpradaanan saakshaatsarvaduhkhavimokshanam॥
sarvaapattiprashamanan sarvashatrukshayankaram ॥ 11 ॥

grahapeeda jvara roga ye chaanye guhyakaadayah॥
paathaaddhaaranaadev naashamayanti tatkshanaat ॥ 12॥

dhanadhaanyakaran devi kavachan surapoojitam॥
saman naasti maheshaani trailokye kavachasy ch ॥ 13॥

hariraajasy mahaadevee vighnasy bhootale॥
kimanyaarsadalaparyatraayurvyataamiyaat ॥ 14॥

॥ iti vishvasaarante haridra ganeshakavachan sampoornam ॥

Leave a Comment