श्री काशी विश्वनाथ अष्टकम (Kashi Vishwanath Ashtakam)

Download “Kashi Vishwanath Ashtakam PDF” kashi-vishwanath-ashtakam.pdf – Downloaded 726 times – 272.38 KB

काशी विश्वनाथ अष्टकम भगवान काशी विश्वनाथ की स्तुति का एक प्रमुख पाठ है। इसका अर्थ है “काशी विश्वनाथ की अष्टक”। यह पाठ कशी विश्वनाथ मंदिर में विशेष अवसरों पर पढ़ा जाता है, जैसे कि महाशिवरात्रि या सोमवार के दिन।काशी विश्वनाथ हिंदू धर्म में भगवान शिव के प्रमुख मंदिरों में से एक हैं।

काशी विश्वनाथ अष्टकम के पाठ से भक्तों को काशी विश्वनाथ की कृपा, सुख, और सफलता की प्राप्ति होती है।

  • हिंदी / संस्कृत
  • English

काशी विश्वनाथाष्टकम्

गंगा तरंग रमणीय जटा कलापं
गौरी निरंतर विभूषित वाम भागं
नारायण प्रियमनंग मदापहारं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 1 ॥

वाचामगोचरमनेक गुण स्वरूपं
वागीश विष्णु सुर सेवित पाद पद्मं
वामेण विग्रह वरेन कलत्रवंतं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 2 ॥

भूतादिपं भुजग भूषण भूषितांगं
व्याघ्रांजिनां बरधरं, जटिलं, त्रिनेत्रं
पाशांकुशाभय वरप्रद शूलपाणिं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 3 ॥

सीतांशु शोभित किरीट विराजमानं
बालेक्षणातल विशोषित पंचबाणं
नागाधिपा रचित बासुर कर्ण पूरं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 4 ॥

पंचाननं दुरित मत्त मतंगजानां
नागांतकं धनुज पुंगव पन्नागानां
दावानलं मरण शोक जराटवीनां
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 5 ॥

तेजोमयं सगुण निर्गुणमद्वितीयं
आनंद कंदमपराजित मप्रमेयं
नागात्मकं सकल निष्कलमात्म रूपं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 6 ॥

आशां विहाय परिहृत्य परश्य निंदां
पापे रथिं च सुनिवार्य मनस्समाधौ
आधाय हृत्-कमल मध्य गतं परेशं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 7 ॥

रागाधि दोष रहितं स्वजनानुरागं
वैराग्य शांति निलयं गिरिजा सहायं
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसी पुरपतिं भज विश्वनाथम् ॥ 8 ॥

॥ फलश्रुति ॥

वाराणसी पुर पते स्थवनं शिवस्य
व्याख्यातं अष्टकमिदं पठते मनुष्य
विद्यां श्रियं विपुल सौख्यमनंत कीर्तिं
संप्राप्य देव निलये लभते च मोक्षम् ॥

विश्वनाथाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ
शिवलोकमवाप्नोति शिवेनसह मोदते ॥

॥ इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥

Kashi Vishwanath Ashtakam in English

Ganga Taranga Ramanīya Jatā Kalāpaṁ
Gaurī Nirantara Vibhūṣita Vāma Bhāgaṁ
Nārāyaṇa Priyamananga Madāpahāraṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 1 ||

Vācāmagocaramaneka Guṇa Svarūpaṁ
Vāgīśa Viṣṇu Sura Sevita Pāda Padmaṁ
Vāmeṇa Vigrha Vareṇa Kalatravantaṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 2 ||

Bhūtādipaṁ Bhujaga Bhūṣaṇa Bhūṣitāṁgaṁ
Vyāghrāṁjināṁ Baradharaṁ, Jhaṭilaṁ, Trinetraṁ
Pāśāṁkuśābhaya Varaprad Śūlapāṇiṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 3 ||

Sītāṁśu Śobhita Kirīṭa Virājamānaṁ
Bālekṣaṇātala Viśoṣita Pañcabāṇaṁ
Nāgādhipā Racita Bāsura Karṇa Pūraṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 4 ||

Pañcānanaṁ Durita Matta Matāṅgajānāṁ
Nāgāṁtakaṁ Dhanuja Puṁgava Pannāgānāṁ
Dāvānalaṁ Marana Śoka Jarāṭavīnāṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 5 ||

Tejomayaṁ Saguṇa Nirguṇamadvitīyaṁ
Ānanda Kaṁdamaparājita Maprameyaṁ
Nāgātmakaṁ Sakala Niṣkalamātma Rūpaṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 6 ||

Āśāṁ Vihāya Parihṛtya Paraśya Niṁdāṁ
Pāpe Rathiṁ Ca Sunivārya Manassamādhau
Ādhāya Hṛt-Kamala Madhya Gataṁ Pareśaṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 7 ||

Rāgādhi Doṣa Rahitaṁ Svajanānurāgaṁ
Vairāgya Śānti Nilayaṁ Girijā Sahāyaṁ
Mādhurya Dhairya Subhagaṁ Garalābhirāmaṁ
Vārāṇasī Purapaṭiṁ Bhaja Viśvanātham || 8 ||

Phalaśruti:
Vārāṇasī Pura Pate Sthavanaṁ Śivasya
Vyākhyātaṁ Aṣṭakamidaṁ Paṭhate Manuṣya
Vidyāṁ Śriyaṁ Vipula Saukhyaṁananta Kīrtiṁ
Saṁprāpya Deva Nilaye Labhate Ca Mokṣam ||

Viśvanāthāṣṭakamidaṁ Puṇyaṁ Yaḥ Patheḥ Śiva Sannidhau
Śivalokamavāpnoti Śivena Sah Modate ||

Leave a Comment