Rama Raksha Stotram in english

Download “Rama Raksha Stotram in english PDF” rama-raksha-stotram-in-english.pdf – Downloaded 563 times – 252.66 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Om Asya Shri Ramaraksha Stotramantrasya

Budhakoushika Rishih
Shri Sitaram Chandrodevata
Anushtup Chhandah
Sita Shaktih
Shrimad Hanuman Kilakam
Shri Ramachandra Preetyarthe Ramaraksha Stotrajape Viniyogah ॥

Dhyanam
Dhyayedajānubāhuṁ dhṛtaśara dhanuṣaṁ baddha padmāsanasthaṁ
Pītaṁ vāsōvasānaṁ navakamala dalasparthi netraṁ prasannam |
Vāmāṅkārūḍha sītāmukha kamalamilallochanaṁ nīradābhaṁ
Nānālaṁkāra dīptaṁ dadhatamuru jaṭāmaṇḍalaṁ rāmacandraṁ ॥

Stotram
Charitaṁ raghunāthasya śatakōṭi pravistarām |
Ekaiṅkamakṣaraṁ puṁsāṁ mahāpātaka nāśanam ॥ 1 ॥

Dhyātvā nīlotpala śyāmaṁ rāmaṁ rājīvalōcanaṁ |
Jānakī lakṣmaṇōpetam jaṭāmukuṭa maṇḍitam ॥ 2 ॥

Sāsitūṇa dhanurbāṇa pāṇiṁ naktaṁ carāṁtakam |
Svalīlayā jagattrātu māvirbhūtamajaṁ vibhum ॥ 3 ॥

Rāmarakṣāṁ paṭhetprājñaḥ pāpaghnīṁ sarvakāmadām |
Śirō mē rāghavaḥ pātu phālaṁ (bhālaṁ) daśarathātmajaḥ ॥ 4 ॥

Kausalyēyō dr̥śaupātu viśvāmitrapriyaḥ śr̥tī |
Ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ ॥ 5 ॥

Jihvāṁ vidyānidhiḥ pātu kaṁṭhaṁ bharatavaṁditaḥ |
Skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ॥ 6 ॥

Karau sītāpatiḥ pātu hṛdayaṁ jāmadagnyajit |
Madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ ॥ 7 ॥

Sugrīvēśaḥ kaṭiṁ pātu skthinī hanumat-prabhuḥ |
Ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt ॥ 8 ॥

Jānunī sētukṛt-pātu jaṅghe daśamukhāṁtakaḥ |
Pādau vibhīṣaṇaśrīdaḥ pātu rāmō’khilaṁ vapuḥ ॥ 9 ॥

Etāṁ rāmabalōpētāṁ rakṣāṁ yaḥ sukr̥tī patheṭ |
Sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt ॥ 10 ॥

Pātāla-bhūtala-vyoma-cāriṇaś-cadma-cāriṇaḥ |
Na draṣṭumapi śaktāste rakṣitaṁ rāmanāmabhiḥ ॥ 11 ॥

Rāmeti rāmabhadreti rāmacandrēti vā smaran |
Narō na lipyatē pāpairbhuktiṁ muktiṁ ca vindati ॥ 12 ॥

Jagajjaitrēka maṁtrēṇa rāmanāmnābhi rakṣitam |
Yaḥ kaṁṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ ॥ 13 ॥

Vajrapaṁjara nāmēdaṁ yō rāmakavacaṁ smarēt |
Avyāhatājñaḥ sarvatra labhatē jayamaṁgalam ॥ 14 ॥

Ādiṣṭavān-yathā svapnē rāmarakṣāmimāṁ haraḥ |
Tathā likhitavān-prātaḥ prabuddhau budhakōuśikaḥ ॥ 15 ॥

Ārāmaḥ kalpavr̥kṣāṇāṁ virāmaḥ sakalāpadām |
Abhirāma-strilōkānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ ॥ 16 ॥

Tarunau rūpasampannau sukumārau mahābalau |
Puṁdarīka viśālākṣau cīrakṛṣṇājināmbarau ॥ 17 ॥

Phalamūlāśinau dāntau tāpasau brahmacāriṇau |
Putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau ॥ 18 ॥

Śaraṇyau sarvasattvānāṁ śrēṣṭhau sarvadhanuṣmatām |
Rakṣaḥkula nihantārau trāyētāṁ nō raghūttamau ॥ 19 ॥

Ātta sajya dhanuṣā viṣuspr̥śā vakṣayāśuga niṣaṁga saṁginau |
Rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gacchatām ॥ 20 ॥

Sannaddhaḥ kavacī khaḍgī cāpabāṇadhara yuvā |
Gacchan manōrathānnaśca (manōrathō’smākaṁ) rāmaḥ pātu sa lakṣmaṇaḥ ॥ 21 ॥

Rāmō dāśarathi sśūrō lakṣmaṇānucarō balī |
Kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥

Vēdāntavēdyō yajñēśaḥ purāṇa puruṣōttamaḥ |
Jānakīvallabhaḥ śrēmānapramēya parākramaḥ ॥ 23 ॥

Ityētāni japēnnityaṁ madbhaktaḥ śraddhayānvitaḥ |
Aśvamēdhādhiṁ puṇyaṁ saṁprāpnoti na saṁśayaḥ ॥ 24 ॥

Rāmaṁ dūrvādala śyāmaṁ padmākṣaṁ pītavāsasam |
Stuvaṁti nābhi-rdivyai-rnatē saṁsāriṇō narāḥ ॥ 25 ॥

Rāmaṁ lakṣmaṇa pūrvajaṁ raghuvaraṁ sītāpatiṁ suṁdaram
Kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
Rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtim
Vandē lōkābhirāmaṁ raghukula tilakaṁ rāghavaṁ rāvaṇārim ॥ 26 ॥

Rāmāya rāmabhadra̍ya rāmacandrāya vēdhase |
Raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ 27 ॥

Śrīrāma rāma raghunandana rāma rāma
Śrīrāma rāma bharatāgraja rāma rāma ।
Śrīrāma rāma raṇakarkaśa rāma rāma
Śrīrāma rāma śaraṇaṁ bhava rāma rāma ॥ 28 ॥

Śrīrāma candra caraṇau manasā smarāmi
Śrīrāma candra caraṇau vacasā gṛhṇāmi ।
Śrīrāma candra caraṇau śirasā namāmi
Śrīrāma candra caraṇau śaraṇaṁ prapadyē ॥ 29 ॥

Mātā rāmō mat-pitā rāmacandraḥ
Swāmī rāmō mat-sakhā rāmacandraḥ ।
Sarvasvaṁ mē rāmacandrō dayāluḥ
Nānyaṁ jānē naiva jānē na jānē ॥ 30 ॥

Dakṣiṇē lakṣmaṇō yasya vāmē ca (tu) janakātmajā ।
Puratō mārutiryasya taṁ vaṁdē raghunandanaṁ ॥ 31 ॥

Lōkābhirāmaṁ raṇaraṅgadhīraṁ
Rājīvanētraṁ raghuvamśanātham ।
Kāruṇyarūpaṁ karuṇākaraṁ taṁ
Śrīrāmacandraṁ śaraṇyaṁ prapadyē ॥ 32 ॥

Manōjavaṁ māruta tulya vēgaṁ
Jitēndriyaṁ buddhimatāṁ variṣṭam ।
Vātātmajaṁ vānara yūtha mukhyaṁ
Śrīrāmadūtaṁ śaraṇaṁ prapadyē ॥ 33 ॥

Kūjantaṁ rāmarāmēti madhuraṁ madhurākṣaram ।
Āruhya kavitā śākhāṁ vaṁdē vālmīki kokilam ॥ 34 ॥

Āpadāmapahartāraṁ dātāraṁ sarvasampadām ।
Lōkābhirāmaṁ śrīrāmaṁ bhūyōbhūyō namāmyaham ॥ 35 ॥

Bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām ।
Tarjanaṁ yamadūtānāṁ rāma rāmēti garjanam ॥ 36 ॥

Rāmō rājamaṇiḥ sadā vijayatē rāmaṁ rameśaṁ bhajē
Rāmēṇābhihatā niśācaracamū rāmāya tasmai namaḥ ।
Rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsōsmayahaṁ
Rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara ॥ 37 ॥

Śrīrāma rāma rāmēti ramē rāmē manōramē ।
Sahasranāma tattulyaṁ rāma nāma varānane ॥ 38 ॥

Iti śrībudhakauśikamuni viracitaṁ śrīrāma rakṣāstōtraṁ saṁpūrṇam ।

Śrīrāma jayarāma jayajayarāma ॥

Leave a Comment