Shani Stotram Dasaratha Krutam in english

Download “Shani Stotram Dasaratha Krutam in english PDF” shani-stotram-dasaratha-krutam-in-english.pdf – Downloaded 734 times – 260.50 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Dasharatha uvācha:
prasanno yadi me saure! ekashchāstu varaḥ paraḥ ॥

rohiṇīṁ bhedayitvā tu na gantavyaṁ kadāchan ।
saritaḥ sāgarā yāvadyāvacchandrārkamedinī ॥

yāchitaṁ tu mahāsaure! naḥanyamichchāmyahaṁ ।
evamastuśaniproktaṁ varalabdhvā tu śāśvatam ॥

prāpyaivaṁ tu varaṁ rājā kṛtakṛtyo’bhavattadā ।
punarēvā’bravīttuṣṭo varaṁ varam suvrat ॥

Dasharathakṛta śani stotra:


namaḥ kṛṣṇāya nīlāya śitikaṇṭha nibhāya ca ।
namaḥ kālāgnirūpāya kṛtāntāya ca vai namaḥ ॥1॥

namo nirmāṁsa dehāya dīrghaśmaśrujaṭāya ca ।
namo viśālanetrāya śuṣkodara bhayākṛte ॥2॥

namaḥ puṣkalagātrāya sthūlaromṇe’tha vai namaḥ ।
namo dīrghāya śuṣkāya kāladaṁṣṭra namo’stu te ॥3॥

namaste kōtarākṣāya durnarīkṣyāya vai namaḥ ।
namo ghōrāyaraudrāya bhīṣaṇāya kapāline ॥4॥

Namaste sarvabhakṣāya balīmukha namo’stu te ।
sūryaputra namastē’stu bhāskarē’bhayadāya ca ॥5॥

Adhōdṛṣṭēḥ namastē’stu saṁvartaka namo’stu te ।
namō mandagatē tubhyaṁ nistriḿśāya namō’stutē ॥6॥

Tapasā dagdha-dēhāya nityaṁ yogaratāya ca ।
namō nityaṁ kṣhudhārtāya atr̥ptāya ca vai namaḥ ॥7॥

Jñānacakṣurnamastē’stu kaśyapātmaja-sūnavē ।
tuṣṭō dadāsi vai rājyaṁ ruṣṭō harasi tatkṣhaṇāt ॥8॥

Dēvāsuramanuṣyāśca siddha-vidyādharōragāḥ ।
tvayā vilōkitāḥ sarvē nāśaṁ yānti samūlataḥ ॥9॥

Prasāda kuru mē saurē ! vāradō bhava bhāskarē ।
ēvaṁ stutastadā saurirgraharājō mahābalaḥ ॥10॥

Dasharatha uvācha:
prasanno yadi mē saurē ! varaṁ dēhi mamēpsitam ।
adya prabhṛti-piṁgākṣa ! pīḍā dēyā na kasyacit ॥

Leave a Comment