हिंदी ❈ English ❈ ਪੰਜਾਬੀ (Punjabi) ❈ বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈ ಕನ್ನಡ (Malayalam) ❈ ಕನ್ನಡ (Kannada) ❈ தமிழ் (Tamil) ❈ తెలుగు (Telugu) ❈
Dasharatha uvācha:
prasanno yadi me saure! ekashchāstu varaḥ paraḥ ॥
rohiṇīṁ bhedayitvā tu na gantavyaṁ kadāchan ।
saritaḥ sāgarā yāvadyāvacchandrārkamedinī ॥
yāchitaṁ tu mahāsaure! naḥanyamichchāmyahaṁ ।
evamastuśaniproktaṁ varalabdhvā tu śāśvatam ॥
prāpyaivaṁ tu varaṁ rājā kṛtakṛtyo’bhavattadā ।
punarēvā’bravīttuṣṭo varaṁ varam suvrat ॥
Dasharathakṛta śani stotra:
namaḥ kṛṣṇāya nīlāya śitikaṇṭha nibhāya ca ।
namaḥ kālāgnirūpāya kṛtāntāya ca vai namaḥ ॥1॥
namo nirmāṁsa dehāya dīrghaśmaśrujaṭāya ca ।
namo viśālanetrāya śuṣkodara bhayākṛte ॥2॥
namaḥ puṣkalagātrāya sthūlaromṇe’tha vai namaḥ ।
namo dīrghāya śuṣkāya kāladaṁṣṭra namo’stu te ॥3॥
namaste kōtarākṣāya durnarīkṣyāya vai namaḥ ।
namo ghōrāyaraudrāya bhīṣaṇāya kapāline ॥4॥
Namaste sarvabhakṣāya balīmukha namo’stu te ।
sūryaputra namastē’stu bhāskarē’bhayadāya ca ॥5॥
Adhōdṛṣṭēḥ namastē’stu saṁvartaka namo’stu te ।
namō mandagatē tubhyaṁ nistriḿśāya namō’stutē ॥6॥
Tapasā dagdha-dēhāya nityaṁ yogaratāya ca ।
namō nityaṁ kṣhudhārtāya atr̥ptāya ca vai namaḥ ॥7॥
Jñānacakṣurnamastē’stu kaśyapātmaja-sūnavē ।
tuṣṭō dadāsi vai rājyaṁ ruṣṭō harasi tatkṣhaṇāt ॥8॥
Dēvāsuramanuṣyāśca siddha-vidyādharōragāḥ ।
tvayā vilōkitāḥ sarvē nāśaṁ yānti samūlataḥ ॥9॥
Prasāda kuru mē saurē ! vāradō bhava bhāskarē ।
ēvaṁ stutastadā saurirgraharājō mahābalaḥ ॥10॥
Dasharatha uvācha:
prasanno yadi mē saurē ! varaṁ dēhi mamēpsitam ।
adya prabhṛti-piṁgākṣa ! pīḍā dēyā na kasyacit ॥