श्री गंगा स्तोत्रम् (Shri Ganga Stortam)

Download “Shri Ganga Stortam PDF” shri-ganga-stortam.pdf – Downloaded 583 times – 260.35 KB

  • हिंदी / संस्कृत
  • English

श्री गंगा स्तोत्रम्

श्री गंगा जी की स्तुति
गांगं वारि मनोहारि मुरारिचरणच्युतम् ।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥

गंगा माँ स्तोत्रम्॥
देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले ॥१॥

भागीरथि सुखदायिनि मातस्तव
जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् ॥ २॥

हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ॥ ३॥

तव जलममलं येन निपीतं,
परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः ॥ ४॥

पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये,
पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥

कल्पलतामिव फलदां लोके,
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे
विमुखयुवतिकृततरलापाङ्गे ॥ ६॥

तव चेन्मातः स्रोतःस्नातः
पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥

पुनरसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये ॥ ८॥

रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे॥ ९॥

अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः
खलु वैकुण्ठे तस्य निवासः ॥ १०॥

वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीनस्तव
न हि दूरे नृपतिकुलीनः॥ ११॥

भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम् ॥ १२॥

येषां हृदये गङ्गाभक्तिस्तेषां
भवति सदा सुखमुक्तिः ।
मधुराकान्तापज्झटिकाभिः
परमानन्दकलितललिताभिः ॥ १३॥

गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदं विमलं सारम् ।
शङ्करसेवकशङ्कररचितं पठति
सुखी स्तव इति च समाप्तः ॥ १४॥

देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले ॥

  • श्री शङ्कराचार्य कृतं

Shree Ganga stuti

(in English)

gangan vaari manohaaree muraaricharanachyutam॥
tripuraarishirashchari paapaharipunaatu maam ॥

ganga maan stotram॥
devee sureshvaree bhagavatee gaange
tribhuvanataarini taraltarange॥
shankaramaulivihaarini vikrame
mam matiraastaan tav padakamale ॥1॥

bhaageerathee sukhadaayini maatastav
jalamahima nigame khyaatah॥
nahan jaane tav mahimaanam
paahi krpaamayi maamagyaanam ॥ 2॥

haripapaadyataranagini gange
himavidhumuktadhvalatarange॥
dooreekuru mam dushkrtibhaaram
kuru krpaya bhavasaagaraparam ॥ 3॥

tav jalamamalan yen nipeetan,
paramapadam khalu ten grheetam॥
maatarange tvayi yo bhaktah
kil tam drshtum na yamah shaktah ॥ 4॥

patitoddhaarinee jaahnvee gaange
khanditagirivaramanditabhaage॥
bheeshmajanani he munivarakanye,
patitanivaarini tribhuvanadhanye॥ 5॥

kalpalataamiv phaladaam loke,
praanamati yastvaam na patnee shoke॥
paryaavaranavihaarinee gaange
vimukhayuvateekrtatralaapaange ॥ 6॥

tav chenmaatah srotahsnaatah
punarapi jathare sopi na jaath॥
narakanivaarini jaahnvee gaange
kalushavinaashini mahimottunge ॥ 7॥

punaraasadange punyatarange
jay jay jaahnvee karunaapaange॥
indramukutamaniraajitacharane
sukhade shubhade bhrtyashranye॥ 8॥

rogam shokam taapam paapam
har me bhagavatee kumatikalaapam॥
tribhuvanasaare vasudhaahaare
tvamasi gatiramam khalu sansaare॥ 9॥

alakanande paramaanande
kuru karunaamayi katarvandye॥
tav tatnikte yasy nivaasah
khalu vaikunthe tasy nivaasah ॥ 10॥

varamih niyare kamatho meenah
kim va teere sharatah kshanah॥
ya shvapacho malino dinastav
na hi doore nrpatikuleenah॥ ..

bhi bhuvaneswari punye dhanye
devee dravyamayi munivarakanye॥
gangaastavamimmalan nityam
pathati naro yah sa jayati satyam ॥ 12॥

yeshaan hrdaye gangaabhaktisteshaam
bhavati sada sukhamuktih॥
madhurakaantapajjatikaabhih
paramaanandakalitalalitaabhih ॥ 13॥

gangaastotramidam bhavasaaram
vaanchhitaphaladam vimalam saaram॥
shankarasevak shakararachitam pathati
sukhee stav iti ch samaaptah ॥ 14॥

devee sureshvaree bhagavatee gaange
tribhuvanataarini dravataarange॥
shankaramaulivihaarini vimale
mam matiraastaan tav padakamale॥

shree shankaraachaary krtam

Leave a Comment