श्री गुरु अष्टकम (Shri Guru Ashtakam)

Download “Shri Guru Ashtakam PDF” shri-guru-ashtakam.pdf – Downloaded 589 times – 259.02 KB

  • हिंदी / संस्कृत
  • English

श्री गुरु अष्टकम

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरु तुल्यम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥

कलत्रं धनं पुत्र पौत्रादिसर्वं
गृहो बांधवाः सर्वमेतद्धि जातम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥

षड्क्षंगादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥

क्षमामंडले भूपभूपलबृब्दैः
सदा सेवितं यस्य पादारविंदम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥

न भोगे न योगे न वा वाजिराजौ
न कंतामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्ध्ये ।
मनश्चेन लग्नं गुरोरघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥

गुरोरष्टकं यः पठेत्पुरायदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लमेद्वाच्छिताथं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ 9 ॥

— श्री शङ्कराचार्य कृतं!

Shri Guru Ashtakam

śarīraṁ surūpaṁ tathā vā kalatraṁ
yaśaścāru citraṁ dhanaṁ meru tulyam।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 1॥

kalatraṁ dhanaṁ putra pautrādisarvaṁ
gṛho bāndhavāḥ sarvametadhi jātam।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 2॥

ṣaḍkṣaṅgādivedo mukhe śāstravidyā
kavitvādi gadyaṁ supadyaṁ karoti।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 3॥

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ
sadācāravṛtteṣu matto na cānyaḥ।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 4॥

kṣamāmaṇḍale bhūpabhūpalabṛbdaiḥ
sadā sevitaṁ yasya pādāravindam।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 5॥

yaśo me gataṁ dikṣu dānapratāpāt
jagadvastu sarvaṁ kare yatprasādāt।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 6॥

na bhoge na yoge na vā vājirājau
na kaṁtāmukhe naiva vitteṣu cittam।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 7॥

araṇye na vā svasya gehē na kārye
na dehē mano vartate me tvanardhyē।
manaścen lagnaṁ guroraghripadme
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim॥ 8॥

guroraṣṭakaṁ yaḥ paṭhetpurāyadēhī
yatirbhūpatirbrahmacārī ca gehī।
lamedvācchitāthaṁ padaṁ brahmasaṁjñaṁ
guroruktavākyaē mano yasya lagnam॥ 9॥

— śrī śaṅkarācārya kṛtaṁ!

Leave a Comment