- हिंदी / संस्कृत
- English
श्री नरसिंह कवचम्
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभम् ।
लक्ष्म्यालिंगितवामांगं विभूतिभिरुपाश्रितम् ॥ 3 ॥
चतुर्भुजं कोमलांगं स्वर्णकुंडलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥
तप्तकांचनसंकाशं पीतनिर्मलवासनम् ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥
विराजितपदद्वंद्वं शंखचक्रादिहेतिभिः ।
गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षात्मसंभवः ॥ 7 ॥
सर्वगोऽपि स्तंभवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदनः सदा प्रह्लादवंदितः ॥ 10 ॥
नृसिंहः पातु मे कंठं स्कंधौ भूभरणांतकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥
करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥
ब्रह्मांडकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरूपधृक् ॥ 14 ॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥
ईशान्यां पातु भद्रो मे सर्वमंगलदायकः ।
संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥
इदं नृसिंहकवचं प्रह्लादमुखमंडितम् ।
भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यंतरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥
वृश्चिकोरगसंभूतविषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसंध्यं त्रिसंध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥
सर्वमंगलमांगल्यं भुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥
कवचस्यास्य मंत्रस्य मंत्रसिद्धिः प्रजायते ।
अनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम् ॥ 27 ॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥ 28 ॥
प्राशयेद्यो नरो मंत्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यंति ये च स्युः कुक्षिसंभवाः ॥ 29 ॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिंतितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥
गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हठंतं
रूप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं क्षिपंतम् ।
क्रंदंतं रोषयंतं दिशि दिशि सततं संहरंतं भरंतं
वीक्षंतं घूर्णयंतं शरनिकरशतैर्दिव्यसिंहं नमामि ॥
इति श्रीब्रह्मांडपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।
Shri Narasimha Kavacham
Nṛsiṁhakavacaṁ vakṣye prahlādenoditaṁ purā।
Sarvarakṣākaraṁ puṇyaṁ sarvopadravapāśanam॥ 1॥
Sarvasaṁpatkaraṁ caiva svargamokṣapradāyakam।
Dhyātvā nṛsiṁhaṁ deveśaṁ hemasiṁhāsana sthitam॥ 2॥
Vivṛtāsyaṁ trinayanaṁ śaradindusamaprabham।
Lakṣmyāliṁgitavāmāṁgaṁ vibhūtibhirupāśritam॥ 3॥
Caturbhujaṁ komalāṁgaṁ svarṇakuṁḍalaśobhitam।
Sarojaśobhitoraskaṁ ratnakeyūramudritam॥ 4॥
Taptakāñcanasaṁkāśaṁ pītanirmalavāsanam।
Indrādisuramaulisthasphuranmāṇikyadīptibhiḥ॥ 5॥
Virājitapadadvandvaṁ śaṁkhacakrādihetibhiḥ।
Garutmataṁ savinayaṁ stūyamānaṁ mudānvitam॥ 6॥
Svahṛtkamalasaṁvāsaṁ kṛtvā tu kavacaṁ paṭhet।
Nṛsiṁho me śiraḥ pātu lokarakṣātmasaṁbhavaḥ॥ 7॥
Sarvago’pi staṁbhavāsaḥ phālaṁ me rakṣatu dhvanim।
Nṛsiṁho me dṛśau pātu somasūryāgnilocanaḥ॥ 8॥
Smṛtiṁ me pātu nṛhariḥ munivaryaḥ stutipriyaḥ।
Nāsāṁ me siṁhanāsastu mukhaṁ lakṣmīmukhapriyaḥ॥ 9॥
Sarvavidyādhipaḥ pātu nṛsiṁho rasanāṁ mama।
Vaktraṁ pātvinduvadanaḥ sadā prahlādavaṁditaḥ॥ 10॥
Nṛsiṁhaḥ pātu me kaṁṭhaṁ skandhau bhūbharṇāṁtakṛt।
Divyāstraśobhitabhujo nṛsiṁhaḥ pātu me bhujau॥ 11॥
Karau me devavarado nṛsiṁhaḥ pātu sarvataḥ।
Hṛdayaṁ yogisādhyaśca nivāsaṁ pātu me hariḥ॥ 12॥
Madhyaṁ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ।
Nābhiṁ me pātu nṛhariḥ svanābhi brahmasanstutaḥ॥ 13॥
Brahmāṇḍakoṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim।
Guhyam me pātu guhyānāṁ mantraṇāṁ guhyarūpadhṛk॥ 14॥
Ūrū manobhavaḥ pātu jānunī nararūpadhṛk।
Jaṅghe pātu dharābhārahartā yo’sau nṛkesarī॥ 15॥
Surarājyapradaḥ pātu pādau me nṛharīśvaraḥ।
Sahasraśīrṣā puruṣaḥ pātu me sarvaśastanum॥ 16॥
Mahograḥ pūrvataḥ pātu mahāvīrāgrajo’gnitaḥ।
Mahāviṣṇurdakṣiṇe tu mahājvālastu nairṛtau॥ 17॥
Paścime pātu sarveśo diśi me sarvatomukhaḥ।
Nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bhūṣaṇavigrahaḥ॥ 18॥
Īśānyāṁ pātu bhadro me sarvamaṁgaladāyakaḥ।
Saṁsārabhayadaḥ pātu mṛtyormṛtyurnṛkesarī॥ 19॥
Idaṁ nṛsiṁhakavacaṁ prahlādamukhamaṁḍitam।
Bhaktimānyaḥ paṭhennityaṁ sarvapāpaiḥ pramucyate॥ 20॥
Putravān dhanavān loke dīrghāyurupajāyate।
Yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnotyasamśayam॥ 21॥
Sarvatra jayamāpnoti sarvatra vijayī bhavet।
Bhūmyantarikṣadivyānāṁ grahāṇāṁ vinivāraṇam॥ 22॥
Vṛścikoragasaṁbhūtaviṣāpaharaṇaṁ param।
Brahmarākṣasayakṣāṇāṁ dūrotsāraṇakāraṇam॥ 23॥
Bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham।
Karamūle dhṛtaṁ yena sidhyeyuḥ karmasiddhayaḥ॥ 24॥
Devāsuramanuṣyeṣu svaṁ svameva jayaṁ labhet।
Ekasaṁdhyaṁ trisaṁdhyaṁ vā yaḥ paṭhenniyato naraḥ॥ 25॥
Sarvamaṅgalamāṅgalyaṁ bhuktiṁ muktiṁ ca vindati।
Dvātriṁśatisahasrāṇi paṭhecchuddhātmanāṁ nṛṇām॥ 26॥
Kavacasyāsya maṁtrasya maṁtrasiddhiḥ prajāyate।
Anena maṁtrarājena kṛtvā bhasmābhimantṛṇam॥ 27॥
Tilakaṁ vinyasedyastu tasya grahabhayaṁ hareṭ।
Trivāraṁ japamānastu dattaṁ vāryabhimantrya ca॥ 28॥
Prāśayedyo naro maṁtraṁ nṛsiṁhadhyānamācaret।
Tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣisaṁbhavāḥ॥ 29॥
Kimatra bahunoktena nṛsiṁhasadṛśo bhavet।
Manasā ciṁtitaṁ yattu sa tacchāpnotyasamśayam॥ 30॥
Garjaṁtaṁ garjayantaṁ nijabhujapaṭalaṁ sphoṭayantaṁ haṭhaṁtaṁ
Rūpyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantaṁ kṣipaṁtamaṁ।
Kraṁdaṁtaṁ roṣayantaṁ diśi diśi satataṁ saṁharaṁtaṁ bharaṁtaṁ
Vīkṣaṁtaṁ ghūrṇayantaṁ śaranikarashatairdivyasiṁhaṁ namāmi॥
Iti śrībrahmāṇḍapurāṇe prahlādoktaṁ śrī nṛsiṁha kavacam॥