Sri Varahi Moola Mantra in English

The Shri Varahi Moola Mantra is a very famous mantra for the worship of Mother Varahi.

Its Rishi is Lord Shiva, it is written in jagati poetic meter, and its deity is Vartali. The seed mantra is Gloum, and the power mantra is Swaha.

In this way, we find that the originator of every major mantra practice, the poetic meter in which it is sung, the deity of the mantra, and the power associated with it, are all revealed beforehand. This is done to ensure purity in meditation, practice, and recitation.

The worship and devotion to the gentle forms of goddesses and gods are generally sufficient for an individual. However, the worship of fierce forms like Varahi Mata can be undertaken for overcoming major obstacles and challenges under the guidance of a specific guru.

Under the Sri Vidya Sadhana, the chanting of Varahi Mata’s mantras is performed in Tantra Sadhana. Special prayers are made to the Mother for the attainment of desired goals, seeking her divine power and grace. This is why it is considered highly secretive.

May Mother Varahi swiftly fulfill all your auspicious desires.

Download “Sri Varahi Moola Mantra in English PDF” sri-varahi-moola-mantra-in-english.pdf – Downloaded 518 times – 248.99 KB

हिंदी English ❈ ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Mantraḥ –

Om aim gloum aim namo bhagavati vārtāli vārāhi vārāhamukhi aim gloum aim andhe andhini namo rundhe rundhini namo jambhe jambhini namo mohe mohini namah stambhe stambhini namah aim gloum aim ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ hum phaṭ svāhā

Complete Mantra

Asya Shri Vārtāli Mantrasya

Shiva Rishih Jagati Chhandah Vārtāli Devatā Gloum Bījam Svāhā Shaktih Mama Akhilāvāptaye Jape Viniyogah

Rishyādi Nyāsah –

Om Shiva Rishaye Namah Shirasi ।
Jagati Chhandase Namah Mukhe ।
Vārtāli Devatāyai Namo Hridi ।
Gloum Bījāya Namo Linge ।
Svāhā Shaktaye Namah Pādayoh ।
Viniyogāya Namah Sarvānge ।

Kara Nyāsah –

Om Vārtāli Angushthābhyām Namah ।
Om Vārāhi Tarjanībhyām Namah ।
Om Vārāhamukhi Madhyamābhyām Namah ।
Om Andhe Andhini Anāmikābhyām Namah ।
Om Rundhe Rundhini Kanishthikābhyām Namah ।
Om Jambhe Jambhini Karatala Karaprishtābhyām Namah ।

Hridayādi Nyāsah –

Om Vārtāli Hridayāya Namah ।
Om Vārāhi Shirase Svāhā ।
Om Vārāhamukhi Shikhāyai Vashat ।
Om Andhe Andhini Kavachāya Hum ।
Om Rundhe Rundhini Netratrayāya Vaushat ।
Om Jambhe Jambhini Astrāya Phat ।

Dhyānam –

Raktāmbhoruhakarṇikoparigate shāvāsane sansthitām
Muṇḍasrakparirājamānahṛdayām nīlāshmasadrochiṣam
Hastābjairmusalam halā’bhayavarān sambibhratīm satkucām
Vārtālīmaruṇāmbarām trinayanām vande varāhānanām

Pañchapūjā –

Lam – Pṛthivyātmikāyai gandham parikalpayāmi ।
Ham – Ākāshātmikāyai pushpam parikalpayāmi ।
Yam – Vāyvātmikāyai dhūpam parikalpayāmi ।
Ram – Agnyātmikāyai dīpam parikalpayāmi ।
Vam – Amṛtātmikāyai amṛtanaivedyam parikalpayāmi ।
Sam – Sarvātmikāyai sarvopachārān parikalpayāmi ।

Atha Chaturdasha-uttara-shatākṣari Mantraḥ –

Om aim gloum aim namo bhagavati vārtāli vārāhi vārāhamukhi aim gloum aim andhe andhini namo rundhe rundhini namo jambhe jambhini namo mohe mohini namah stambhe stambhini namah aim gloum aim ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ hum phaṭ svāhā

Hridayādi Nyāsah –

Om vārtāli hridayāya namah ।
Om vārāhi shirase svāhā ।
Om vārāhamukhi shikhāyai vaṣaṭ ।
Om andhe andhini kavachāya hum ।
Om rundhe rundhini netratrayāya vauṣaṭ ।
Om jambhe jambhini astrāya phaṭ ।

Samarpanam –

Guhyātiguhyagoptrī tvaṁ gṛhāṇāsmat kṛtaṁ japam ।
Siddhirbhavatu me devi tvatprasādānmayi sthirā ।

Leave a Comment