सूर्य अष्टकम (Surya Ashtakam)

Download “Surya Ashtakam in Hindi-Sanskrit PDF” surya-ashtakam.pdf – Downloaded 653 times – 222.54 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

सूर्य अष्टकम सूर्य देव की स्तुति का एक प्रमुख पाठ है। सूर्य देव हिंदू धर्म में सूर्यकुल के देवता माने जाते हैं। उन्होंने अपने तेज से जगत को प्रकाशित किया है|

सूर्य अष्टकम के पाठ से भक्तों को सूर्य देव की कृपा, सुख, और सफलता की प्राप्ति होती है। त्वचा संबंधी समस्याओं, धन संबंधी समस्याओं, विदेश दौरे, जीवन में सफलता के लिए विशेष रूप से सूर्य देव की पूजा की सलाह दी जाती है |

इस पाठ के नियमों का पालन करते समय शुद्ध और सात्विक भाव से किया जाना चाहिए।

श्री सूर्य अष्टकम

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते ॥1॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥2॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥3॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥4॥

बृंहितं तेज:पु़ञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥5॥

बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥6॥

तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥7॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥8॥

फलश्रुति –
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दारिद्रो धनवान् भवेत् ॥

अमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्मभवेत् रोगि जन्मजन्म दरिद्रता ॥

स्त्री-तैल-मधु-मांसानि ये त्यजन्ति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥

इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ।

Leave a Comment