Varahi Kavacham in english

In life, when you reach a point where no other solution seems to work, you can turn to the practice and recitation of Mother Varahi’s mantras and kavach under the guidance of spiritual mentors.

This fierce form of the Divine Mother is invoked when gentle forms fail to address the situation.

Within the realm of Sri Vidya Tantra, Mother Varahi’s worship is conducted. This kavach, renowned for bestowing special blessings upon devotees, is attributed to Rishi Trilochana and composed in the Anushtup meter.

It can be practiced to vanquish adversaries and protect the lives of oneself and loved ones. May Mother Varahi shower her grace upon you.

Download “Varahi Kavacham in english PDF” varahi-kavacham-in-english.pdf – Downloaded 511 times – 254.24 KB

हिंदी English ❈ ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Asya Śrī Vārāhī Kavachasya Trilochana Ṛṣiḥ, Anuṣṭup Chandaḥ, Śrī Vārāhī Devatā, Om Bījaṃ, Glauṃ Śaktiḥ, Svāheti Kīlakaṃ, Mama Sarvaśatrunāśanārthe Jape Viniyogaḥ

Dhyānam:

dhyātvendra-nīla-varṇābhāṃ candra-sūryāgni-locanām
vidhi-viṣṇu-harendrādi mātṛbhairava-sevitām ॥ 1 ॥

jvalan-maṇigaṇa-prokta-makuṭāmāvilambitām
astra-śastrāṇi sarvāṇi tat-tat-kāryocitāni ca ॥ 2 ॥

etaiḥ samastair vividhaiṃ bibhratīṃ musalaṃ halam
pātvā hiṃsrān hi kavacaṃ bhukti-mukti-phalapradam ॥ 3 ॥

paṭhet-trisaṃdhyaṃ rakṣārthaṃ ghora-śatru-nivṛttidam
vārttālī me śiraḥ pātu ghorāhī phālamuttamam ॥ 4 ॥

netre varāha-vadanā pātu karṇau tathāṃjanī
ghrāṇaṃ me rundhinī pātu mukhaṃ me pātu jaṃbhinī ॥ 5 ॥

pātu me mohinī jihvāṃ stambhinī kaṇṭhamādarāt
skandhau me pañcamī pātu bhujau mahiṣavāhanā ॥ 6 ॥

siṃhārūḍhā karau pātu kuchau kṛṣṇamṛgāṃcitā
nābhiṃ ca śaṃkhinī pātu pṛṣṭhadeśe tu cakriṇi ॥ 7 ॥

khaḍgaṃ pātu ca kaṭyāṃ me meḍhraṃ pātu ca khedinī
gudaṃ me krodhinī pātu jaghanaṃ stambhinī tathā ॥ 8 ॥

caṇḍoccaṇḍaścoru-yugmaṃ jānunī śatru-mardini
jaṃghādvayaṃ bhadrakālī mahākālī ca gulphayoḥ ॥ 9 ॥

pādādyaṃguli-paryantaṃ pātu conmatta-bhairavī
sarvāṃgaṃ me sadā pātu kālasaṃkarṣaṇī tathā ॥ 10 ॥

yuktāyukta-sthitaṃ nityaṃ sarvapāpāt pramucyate
sarve samarthya saṃyuktaṃ bhakta-rakṣaṇatatparam ॥ 11 ॥

samasta-devatā sarvaṃ savyaṃ viṣṇoḥ purārdhane
sarva-śatru-vināśāya śūlinā nir-mitaṃ purā ॥ 12 ॥

sarva-bhakta-jana-āśritya sarva-vidveṣa-saṃhatiḥ
vārāhī kavacaṃ nityaṃ trisaṃdhyaṃ yaḥ paṭhen-naraḥ ॥ 13 ॥

tathā vidhaṃ bhūtaganā na spṛśanti kadācana
āpadaḥ śatru-corādi grahadoṣāśca saṃbhavāḥ ॥ 14 ॥

mātā putraṃ yathā vatsaṃ dhenuḥ pakṣmeva locanam
tathāṅgameva vārāhī rakṣā rakṣāti sarvadā ॥ 15 ॥

Iti Śrī Rudrayāmala Tantre Śrī Vārāhī Kavacham

Leave a Comment