Venkateswara Prapatti in english

Download “Venkateswara Prapatti in english PDF” venkateswara-prapatti-in-english.pdf – Downloaded 707 times – 260.62 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Īśānāṁ jagato’sya veṅkaṭapate rviṣṇoḥ parāṁ preyasīṁ
Tadvakṣaḥsthala nityavāsarasikāṁ tat-kṣāṁti saṁvardhinīm |
Padmālaṁkṛta pāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
Vātsalyādi guṇojjalāṁ bhagavatīṁ vande jagannātaram ॥

Śrīman kṛpājalanidhe kṛtasarvaloka
Sarvajña śakta natavatsala sarvaśeṣin |
Swāmin suśīla sula bhāśrita pārijāta
Śrīveṅkaṭeśacaraṇau śaraṇaṁ prapadye ॥ 2 ॥

Ānūpurārcita sujāta sugandhi puṣpa
Saurabhya saurabhakarau samasanniveśau |
Saumyau sadānubhane’pi navānubhāvyau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 3 ॥

Sadyovikāsi samudittvara sāndrarāga
Saurabhyanirbhara saroruhasāmyavārtām |
Samyakṣu sāhasapadeṣu vilekhayaṁtau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 4 ॥

Rekhāmaya dhvaja sudhākalaśātapatra
Vajrāṅkuśāmburuha kalpaka śaṅkhacakraiḥ |
Bhavyairalaṁkṛtatalau paratatva cihnaiḥ
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 5 ॥

Tāmraudaradyuti parājita padmarāgau
Bāhyair-mahobhi rabhibhūta mahendranīlau |
Udya nna khāṁśubhirudasta śaśāṁka bhāsau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 6 ॥

Sa premabhīti kamalākara pallavābhyāṁ
Saṁvāhane’pi sapadi klama mādhadhānau |
Kāntā navāṅmānasa gocara saukumāryau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 7 ॥

Lakṣmī mahī tadanurūpa nijānubhāva
Nīkādi divya mahiṣī karapallavānām |
Āruṇya saṁkramaṇataḥ kila sāndrarāgau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 8 ॥

Nityānamadvidhi śivādi kirīṭakoṭi
Pratyupta dīpta navaratnamahaḥ prarohaiḥ |
Nīrājanāvidhi mudāra mupādadhānau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 9 ॥

“Viṣṇoḥ pade param” ityudit praśaṁsau
Yau “Madhva uts” iti bhogya tayā’pyupāttau |
Bhūyastatheti tava pāṇitala pradiṣṭau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 10 ॥

Pārthāya tat-sadṛśa sāradhinā tvayeva
Yau darśitau svacaraṇau śaraṇaṁ vrajeti |
Bhūyo’pi mahya miha tau karadarśitau te
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 11 ॥

Manmūrthni kāliyaphane vikaṭāṭavīṣu
Śrīveṅkaṭādri śikhare śirasi śrutīnām |
Citte’pyananya manasāṁ samamāhitau te
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 12 ॥

Amlāna hṛṣya davanītala kīrṇapuṣpau
Śrīveṅkaṭādri śikharābharanāya mānau |
Ānanditākhila mano nayanau tyai tau
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 13 ॥

Prāyaḥ prapanna janatā prathamāvagāhyau
Mātuḥ stanāviva śiśo ramṛtāyamāṇau |
Prāptau paraspara tulā matulāntarau te
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 14 ॥

Sattvottaraiḥ satata sevyapadāṁbujena
Sansāra tāraka dayārdra dṛgañcalena |
Saumyopayaṁtṛ muninā mama darśitau te
Śrīveṅkaṭeśa caraṇau śaraṇaṁ prapadye ॥ 15 ॥

Śrīśa śriyā ghaṭikayā tvadupāya bhāve
Prāpyetvayi svayamupeya tayā sphuraṁtyā |
Nityāśritāya niravadya guṇāya tubhyaṁ
Syāṁ kiṁkaro vṛṣagirīśa na jātu mahyam ॥ 16 ॥

Iti śrīveṅkaṭeśa prapattiḥ |

Leave a Comment