Bhaj Govindam in english

Download “Bhaj Govindam in english PDF” bhaj-govindam-in-english.pdf – Downloaded 577 times – 252.73 KB

हिंदी English ❈ ਪੰਜਾਬੀ (Punjabi) ❈  বাংলা (Bangla) ❈ ગુજરાતી (Gujarati) ❈  ಕನ್ನಡ (Malayalam) ❈  ಕನ್ನಡ (Kannada) ❈   தமிழ் (Tamil) తెలుగు (Telugu) ❈

Bhaja Govindaṁ bhaja Govindaṁ
Govindaṁ bhaja mūḍhamate।
Saṁprāpte sannihite kāle
Nahi nahi rakṣhati ḍuḳṛṁkaraṇe॥1॥

Mūḍha jahīhi dhanāgamatuṛiṣhṇāṁ
Kuru sadbuddhiṁ manasi vitṛiṣhṇām।
Yallabhase nijakarmopāttaṁ
Vittaṁ tena vinodaya chittam॥2॥

Nārīstanabhara-nābhīdeśhaṁ
Dṛiṣhṭvā mā gā mohāveśham।
Etan māṁsavasādivikāraṁ
Manasi vichintaya vāraṁ vāram॥3॥

Nalinīdala-gatajalamatitaralaṁ
Tadvajjīvitamatiśhaya-chapalam।
Viddhi vyādhyabhimānagrastaṁ
Lokaṁ śhokahataṁ cha samastam॥4॥

Yāvadvittopārjanasaktaḥ
Tāvannijaparivāro raktaḥ।
Paśhchājjīvati jarjara dehe
Vārtāṁ ko’pi na pṛichchhati gehe॥5॥

Yāvatpavanonivasati dehe
Tāvatpṛichchhati kuśhalaṁ gehe।
Gatavati vāyau dehāpāye
Bhāryā bibhyati tasmin kāye॥6॥

Bālastāvatkrīḍāsaktaḥ
Tarunastāvattarunīsaktaḥ।
Vṛiddhastāvachchintāsaktaḥ
Parame brahmaṇi ko’pi na saktaḥ॥7॥

Kā te kāṁtā kaste putraḥ
Saṁsāro’yamatī̱va vichitraḥ।
Kasya tvaṁ kaḥ kuta āyātaḥ
Tattvaṁ chintaya tadiha bhrātaḥ॥8॥

Satsangatve nissangatvam
Nissangatve nirmohatvam।
Nirmohatve niśhchalatatvaṁ
Niśchalatatve jīvanmuktiḥ॥9॥

Vyasi gate kaḥ kāmavikāraḥ
Shuṣhke nīre kaḥ kāsāraḥ।
Kṣhīṇe vitte kaḥ parivāraḥ
Jñāte tattve kaḥ saṁsāraḥ॥10॥

Mā kuru dhana-jana-yauvana-garvaṁ
Harati nimeṣhātkālaḥ sarvam।
Māyāmayamidamakhilaṁ hitvā
Brahmapadaṁ tvaṁ praviśa viditvā॥11॥

Dinayāminyau sāyaṁ prātaḥ
Shiśhiravasantau punarāyātaḥ।
Kālaḥ krīḍati gachchhatyāyuḥ
Tadapi na muñchatyāśhāvāyuḥ॥12॥

Kā te kāntā dhanagatachintā
Vātula kiṁ tava nāsti niyantā।
Trijagati sajjanasaṅgatirekā
Bhavati bhavārṇavataraṇe naukā॥13॥

Dvādaśamañjarikābhirasheṣaḥ
Kathito vaiyākaraṇasyaiṣhaḥ।
Upadeśho’bhūdvidyā-nipuṇaiḥ
Śhrīmacchaṁkara-bhagavaccharaṇaiḥ॥14॥

Jaṭilo muṁḍī luṁchhitakeśhaḥ
Kāṣhāyāṁbara-bahukṛitaveṣhaḥ।
Paśhyannapi cha na paśhyati mūḍhaḥ
Udaranimittaṁ bahukṛitaveṣhaḥ॥15॥

Aṅgaṁ galitaṁ palitaṁ muṁḍaṁ
Daśhanavihīnaṁ jātaṁ tuṁḍam।
Vṛiddho yāti gṛihītvā daṁḍaṁ
Tadapi na muñchatyāśhāpiṁḍam॥16॥

Agre vahniḥ pṛiṣhṭhe bhānuḥ
Rātrau chubuka-samarpita-jānuḥ।
Karatalabhikṣastarutalavāsaḥ
Tadapi na muñchatyāśhāpāśhaḥ॥17॥

Kurute gaṁgāsāgaragamanaṁ
Vrata-paripālanamathavā dānam।
Jñānavihīnaḥ sarvamaten
Bhajati na muktiṁ janmashatena॥18॥

Suramaṁdira-taru-mūla-nivāsaḥ
śhayyā bhūtalamajinaṁ vāsaḥ।
Sarvaparigraha-bhogatyāgaḥ
Kasya sukhaṁ na karoti virāgaḥ॥19॥

Yogarato vā bhogarato vā
Saṅgarato vā saṅgavihīnaḥ।
Yasya brahmaṇi ramate chittaṁ
Nandati nandati nandatyeva॥20॥

Bhagavadgītā kiṁchidadhītā
Gaṅgājala-lavakaṇikā pītā।
SakṛdapI yena murārisamarcā
Kriyate tasya yamena na carchā॥21॥

Punarapi jananaṁ punarapi maraṇaṁ
Punarapi jananījaṭhare śayanam।
Iha saṁsāre bahudustāre
Kṛpayā’pāre pāhi murāre॥22॥

Rathyācharpaṭaviracita-kaṁthaḥ
Puṇyāpuṇya-vivarjitapaṁthaḥ।
Yogī yoganiyojitachittaḥ
Ramate bālonmattavadeva॥23॥

Kastvaṁ ko’haṁ kuta āyātaḥ
Kā me jananī ko me tātaḥ।
Iti paribhāvaya sarvamasāraṁ
Viśvaṁ tyaktvā svapnavicāram॥24॥

Tvayi mayi cānyatraiko viṣṇuḥ
Vyartham kupyasi mayyasahiṣṇuḥ।
Bhava samachittaḥ sarvatra tvaṁ
Vāñchasyachirādyadi viṣṇutvam॥25॥

Śatrau mitre putre baṁdhau
Mā kuru yatnaṁ vigrahasandhau।
Sarvasminnapi paśyātmānaṁ
Sarvatrotsṛja bhedājñānam॥26॥

Kāmaṁ krodhaṁ lobhaṁ mohaṁ
Tyaktvā’tmānaṁ paśyati so’ham।
Ātmajñānavihīnā mūḍhāḥ
Te pachyante narakaniḡūdhāḥ॥27॥

Geyaṁ gītā-nāmasahasraṁ
Dhyeyaṁ śrīpatirūpamajasram।
Neyaṁ sajjanasaṁge chittaṁ
Deyaṁ dīnajanāya cha vittam॥28॥

Sukhataḥ kriyate kāmābhogaḥ
Paścādaṁta śarīre rogaḥ।
Yadyapi loke maraṇaṁ śaraṇaṁ
Tadapi na muñchati pāpācharaṇam॥29॥

Arthamanartham bhāvaya nityaṁ
Nāstitataḥ sukhaleśaḥ satyam।
Putrādapi dhanabhājāṁ bhītiḥ
Sarvatraiṣhā vihitā rītiḥ॥30॥

Prāṇāyāmaṁ pratyāhāraṁ
Nityānitya vivekavichāram।
Jāpyasametasamādhividhānaṁ
Kurvavadhānaṁ mahadavadhānam॥31॥

Gurucaraṇāmbuja-nirbharabhaktaḥ
Saṁsārādacirādbhava muktaḥ।
Seṁdriyamānasa-niyamādevaṁ
Drakṣyasi nijahṛdayasthaṁ devam॥32॥

Mūḍhaḥ kashcana vaiyākaraṇo
Ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ।
Śrīmacchaṁkara-bhagavacchiṣyaiḥ
Bodhita āsīcchodhita-karaṇaḥ॥33॥

Bhaja govindaṁ bhaja govindaṁ
Govindaṁ bhaja mūḍhamate।
Nāmasmaraṇādanyamupāyaṁ
Nahi paśyāmo bhavataraṇe॥34॥

Leave a Comment